दूरभाष

Hindi

Etymology

Borrowed from Sanskrit दूरभाष (dūrabhāṣa), दूरभाषक (dūrabhāṣaka) or compounded from दूर (dūr) + भाष (bhāṣ). Calque of English telephone.

Pronunciation

  • (Delhi Hindi) IPA(key): /d̪uːɾ.bʱɑːʂ/, [d̪uːɾ.bʱäːʃ]

Noun

दूरभाष (dūrbhāṣ) m

  1. (neologism) telephone
    Synonyms: टेलीफ़ोन (ṭelīfon), फ़ोन (fon)

Declension

Sanskrit

Etymology

From दूर (dūra) + भाष (bhāṣa). Calque of English telephone.

Pronunciation

Noun

दूरभाष (dūrabhāṣa) m

  1. (neologism) telephone

Declension

Masculine a-stem declension of दूरभाष (dūrabhāṣa)
Singular Dual Plural
Nominative दूरभाषः
dūrabhāṣaḥ
दूरभाषौ
dūrabhāṣau
दूरभाषाः / दूरभाषासः¹
dūrabhāṣāḥ / dūrabhāṣāsaḥ¹
Vocative दूरभाष
dūrabhāṣa
दूरभाषौ
dūrabhāṣau
दूरभाषाः / दूरभाषासः¹
dūrabhāṣāḥ / dūrabhāṣāsaḥ¹
Accusative दूरभाषम्
dūrabhāṣam
दूरभाषौ
dūrabhāṣau
दूरभाषान्
dūrabhāṣān
Instrumental दूरभाषेण
dūrabhāṣeṇa
दूरभाषाभ्याम्
dūrabhāṣābhyām
दूरभाषैः / दूरभाषेभिः¹
dūrabhāṣaiḥ / dūrabhāṣebhiḥ¹
Dative दूरभाषाय
dūrabhāṣāya
दूरभाषाभ्याम्
dūrabhāṣābhyām
दूरभाषेभ्यः
dūrabhāṣebhyaḥ
Ablative दूरभाषात्
dūrabhāṣāt
दूरभाषाभ्याम्
dūrabhāṣābhyām
दूरभाषेभ्यः
dūrabhāṣebhyaḥ
Genitive दूरभाषस्य
dūrabhāṣasya
दूरभाषयोः
dūrabhāṣayoḥ
दूरभाषाणाम्
dūrabhāṣāṇām
Locative दूरभाषे
dūrabhāṣe
दूरभाषयोः
dūrabhāṣayoḥ
दूरभाषेषु
dūrabhāṣeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.