दूरवाणी

Sanskrit

Etymology

From दूर (dūra) + वाणी (vāṇī).

Pronunciation

Noun

दूरवाणी (dūravāṇī) f

  1. (neologism) telephone, cellphone
    तस्य दूरवाणी सङ्ख्या का?
    tasya dūravāṇī saṅkhyā kā?
    What is his phone number?
    सा यदा दूरवाण्या तस्य स्वरं श्रुतवती तदा एव तस्याः सर्वाणि कष्टानि विस्मृतवती
    sā yadā dūravāṇyā tasya svaraṃ śrutavatī tadā eva tasyāḥ sarvāṇi kaṣṭāni vismṛtavatī
    When she heard his voice by the phone she completely forgot all her problems.
    अहो आपणात् बहिः एव छत्रं विस्मृतवतीइदानीम् एव दूरवाण्या आपनकः आहूतव्यः
    aho āpaṇāt bahiḥ eva chatraṃ vismṛtavatī. idānīm eva dūravāṇyā āpanakaḥ āhūtavyaḥ
    Oh I forgot the umbrella outside the shop itself. Now itself the shopkeeper needs to be called by the phone.
  2. (neologism) phone call
    मम कृते काऽपि दूरवाणी आगता वा?
    mama kṛte kā’pi dūravāṇī āgatā vā?
    Any phone call for me? (Literally: Did any phone call came for me?)
    भवतः कृते दूरवाणी आगता आसीत्
    bhavataḥ kṛte dūravāṇī āgatā āsīt
    There was a phone call for you.

Declension

Feminine ī-stem declension of दूरवाणी
Nom. sg. दूरवाणी (dūravāṇī)
Gen. sg. दूरवाण्याः (dūravāṇyāḥ)
Singular Dual Plural
Nominative दूरवाणी (dūravāṇī) दूरवाण्यौ (dūravāṇyau) दूरवाण्यः (dūravāṇyaḥ)
Vocative दूरवाणि (dūravāṇi) दूरवाण्यौ (dūravāṇyau) दूरवाण्यः (dūravāṇyaḥ)
Accusative दूरवाणीम् (dūravāṇīm) दूरवाण्यौ (dūravāṇyau) दूरवाणीः (dūravāṇīḥ)
Instrumental दूरवाण्या (dūravāṇyā) दूरवाणीभ्याम् (dūravāṇībhyām) दूरवाणीभिः (dūravāṇībhiḥ)
Dative दूरवाण्यै (dūravāṇyai) दूरवाणीभ्याम् (dūravāṇībhyām) दूरवाणीभ्यः (dūravāṇībhyaḥ)
Ablative दूरवाण्याः (dūravāṇyāḥ) दूरवाणीभ्याम् (dūravāṇībhyām) दूरवाणीभ्यः (dūravāṇībhyaḥ)
Genitive दूरवाण्याः (dūravāṇyāḥ) दूरवाण्योः (dūravāṇyoḥ) दूरवाणीनाम् (dūravāṇīnām)
Locative दूरवाण्याम् (dūravāṇyām) दूरवाण्योः (dūravāṇyoḥ) दूरवाणीषु (dūravāṇīṣu)

Derived terms

  • अङ्कीयक्षेत्रीयदूरवाणी (aṅkīyakṣetrīyadūravāṇī)
  • अङ्कीयचरदूरवाणी (aṅkīyacaradūravāṇī)
  • अङ्कीयजङ्गमदूरवाणी (aṅkīyajaṅgamadūravāṇī)
  • जङ्गम दूरवाणी (jaṅgama dūravāṇī)
  • दूरवाणीं करोति (dūravāṇīṃ karoti)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.