धृष्णोति

Sanskrit

Etymology

From Proto-Indo-Aryan *dʰr̥ṣṇáwti, from Proto-Indo-Iranian *dʰr̥šnáwti, from Proto-Indo-European *dʰr̥s-néw-ti, from *dʰers- (to be bold, dare). Cognate with Younger Avestan 𐬎𐬞𐬀𐬛𐬀𐬭𐬲𐬥𐬎𐬎𐬀𐬌𐬧𐬙𐬌 (upadaržnuuaiṇti), Ancient Greek θράσος (thrásos, confidence, boldness, audacity), Proto-Slavic *dьrznǫti (to dare), Old English durran (whence English dare).

Pronunciation

Verb

धृष्णोति (dhṛṣṇóti) (root धृष्, class 5, type P)

  1. to be bold or courageous or confident or proud
  2. to dare or venture
  3. to dare to attack, treat with indignity
  4. to surpass
  5. to offend, violate (a woman)
  6. to overpower, overcome

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: धर्षितुम् (dhárṣitum)
Undeclinable
Infinitive धर्षितुम्
dhárṣitum
Gerund धर्षित्वा
dharṣitvā́
Participles
Masculine/Neuter Gerundive धर्ष्य / धर्षितव्य / धर्षणीय
dhárṣya / dharṣitavya / dharṣaṇīya
Feminine Gerundive धर्ष्या / धर्षितव्या / धर्षणीया
dhárṣyā / dharṣitavyā / dharṣaṇīyā
Masculine/Neuter Past Passive Participle धर्षित
dharṣitá
Feminine Past Passive Participle धर्षिता
dharṣitā́
Masculine/Neuter Past Active Participle धर्षितवत्
dharṣitávat
Feminine Past Active Participle धर्षितवती
dharṣitávatī
Present: धृष्णोति (dhṛṣṇóti), धृष्णुते (dhṛṣṇuté), धृष्यते (dhṛṣyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third धृष्णोति
dhṛṣṇóti
धृष्णुतः
dhṛṣṇutáḥ
धृष्णुवन्ति
dhṛṣṇuvánti
धृष्णुते
dhṛṣṇuté
धृष्णुवाते
dhṛṣṇuvā́te
धृष्णुवते
dhṛṣṇuváte
धृष्यते
dhṛṣyáte
धृष्येते
dhṛṣyéte
धृष्यन्ते
dhṛṣyánte
Second धृष्णोषि
dhṛṣṇóṣi
धृष्णुथः
dhṛṣṇutháḥ
धृष्णुथ
dhṛṣṇuthá
धृष्णुषे
dhṛṣṇuṣé
धृष्णुवाथे
dhṛṣṇuvā́the
धृष्णुध्वे
dhṛṣṇudhvé
धृष्यसे
dhṛṣyáse
धृष्येथे
dhṛṣyéthe
धृष्यध्वे
dhṛṣyádhve
First धृष्णोमि
dhṛṣṇómi
धृष्णुवः
dhṛṣṇuváḥ
धृष्णुमः
dhṛṣṇumáḥ
धृष्णुवे
dhṛṣṇuvé
धृष्णुवहे
dhṛṣṇuváhe
धृष्णुमहे
dhṛṣṇumáhe
धृष्ये
dhṛṣyé
धृष्यावहे
dhṛṣyā́vahe
धृष्यामहे
dhṛṣyā́mahe
Imperative
Third धृष्णुतु / धृष्णुतात्
dhṛṣṇutú / dhṛṣṇutā́t
धृष्णुताम्
dhṛṣṇutā́m
धृष्णुवन्तु
dhṛṣṇuvántu
धृष्णुताम्
dhṛṣṇutā́m
धृष्णुवाताम्
dhṛṣṇuvā́tām
धृष्णुवताम्
dhṛṣṇuvátām
धृष्यताम्
dhṛṣyátām
धृष्येताम्
dhṛṣyétām
धृष्यन्तम्
dhṛṣyántam
Second धृष्णुधि / धृष्णुतात्
dhṛṣṇudhí / dhṛṣṇutā́t
धृष्णुतम्
dhṛṣṇutám
धृष्णुत
dhṛṣṇutá
धृष्णुष्व
dhṛṣṇuṣvá
धृष्णुवाथाम्
dhṛṣṇuvā́thām
धृष्णुध्वम्
dhṛṣṇudhvám
धृष्यस्व
dhṛṣyásva
धृष्येथाम्
dhṛṣyéthām
धृष्यध्वम्
dhṛṣyádhvam
First धृष्णवानि
dhṛṣṇávāni
धृष्णवाव
dhṛṣṇávāva
धृष्णवाम
dhṛṣṇávāma
धृष्णवै
dhṛṣṇávai
धृष्णवावहै
dhṛṣṇávāvahai
धृष्णवामहै
dhṛṣṇávāmahai
धृष्यै
dhṛṣyaí
धृष्यावहै
dhṛṣyā́vahai
धृष्यामहै
dhṛṣyā́mahai
Optative/Potential
Third धृष्णुयात्
dhṛṣṇuyā́t
धृष्णुयाताम्
dhṛṣṇuyā́tām
धृष्णुयुः
dhṛṣṇuyúḥ
धृष्णुवीत
dhṛṣṇuvītá
धृष्णुवीयाताम्
dhṛṣṇuvīyā́tām
धृष्णुवीरन्
dhṛṣṇuvīrán
धृष्येत
dhṛṣyéta
धृष्येयाताम्
dhṛṣyéyātām
धृष्येरन्
dhṛṣyéran
Second धृष्णुयाः
dhṛṣṇuyā́ḥ
धृष्णुयातम्
dhṛṣṇuyā́tam
धृष्णुयात
dhṛṣṇuyā́ta
धृष्णुवीथाः
dhṛṣṇuvīthā́ḥ
धृष्णुवीयाथाम्
dhṛṣṇuvīyā́thām
धृष्णुवीध्वम्
dhṛṣṇuvīdhvám
धृष्येथाः
dhṛṣyéthāḥ
धृष्येयाथाम्
dhṛṣyéyāthām
धृष्येध्वम्
dhṛṣyédhvam
First धृष्णुयाम्
dhṛṣṇuyā́m
धृष्णुयाव
dhṛṣṇuyā́va
धृष्णुयाम
dhṛṣṇuyā́ma
धृष्णुवीय
dhṛṣṇuvīyá
धृष्णुवीवहि
dhṛṣṇuvīváhi
धृष्णुवीमहि
dhṛṣṇuvīmáhi
धृष्येय
dhṛṣyéya
धृष्येवहि
dhṛṣyévahi
धृष्येमहि
dhṛṣyémahi
Participles
धृष्णुवत्
dhṛṣṇuvát
धृष्णुवान
dhṛṣṇuvā́na
धृष्यमाण
dhṛṣyámāṇa
Imperfect: अधृष्नोत् (ádhṛṣnot), अधृष्णुत (ádhṛṣṇuta), अधृष्यत (ádhṛṣyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अधृष्नोत्
ádhṛṣnot
अधृष्णुताम्
ádhṛṣṇutām
अधृष्णुवन्
ádhṛṣṇuvan
अधृष्णुत
ádhṛṣṇuta
अधृष्णुवाताम्
ádhṛṣṇuvātām
अधृष्णुवताम्
ádhṛṣṇuvatām
अधृष्यत
ádhṛṣyata
अधृष्येताम्
ádhṛṣyetām
अधृष्यन्त
ádhṛṣyanta
Second अधृष्नोः
ádhṛṣnoḥ
अधृष्णुतम्
ádhṛṣṇutam
अधृष्णुत
ádhṛṣṇuta
अधृष्णुथाः
ádhṛṣṇuthāḥ
अधृष्णुवाथाम्
ádhṛṣṇuvāthām
अधृष्णुध्वम्
ádhṛṣṇudhvam
अधृष्यथाः
ádhṛṣyathāḥ
अधृष्येथाम्
ádhṛṣyethām
अधृष्यध्वम्
ádhṛṣyadhvam
First अधृष्नवम्
ádhṛṣnavam
अधृष्णुव
ádhṛṣṇuva
अधृष्णुम
ádhṛṣṇuma
अधृष्णुवि
ádhṛṣṇuvi
अधृष्णुवहि
ádhṛṣṇuvahi
अधृष्णुमहि
ádhṛṣṇumahi
अधृष्ये
ádhṛṣye
अधृष्यावहि
ádhṛṣyāvahi
अधृष्यामहि
ádhṛṣyāmahi
Future: धर्षिष्यति (dharṣiṣyáti), धर्षिष्यते (dharṣiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third धर्षिष्यति
dharṣiṣyáti
धर्षिष्यतः
dharṣiṣyátaḥ
धर्षिष्यन्ति
dharṣiṣyánti
धर्षिष्यते
dharṣiṣyáte
धर्षिष्येते
dharṣiṣyéte
धर्षिष्यन्ते
dharṣiṣyánte
Second धर्षिष्यसि
dharṣiṣyási
धर्षिष्यथः
dharṣiṣyáthaḥ
धर्षिष्यथ
dharṣiṣyátha
धर्षिष्यसे
dharṣiṣyáse
धर्षिष्येथे
dharṣiṣyéthe
धर्षिष्यध्वे
dharṣiṣyádhve
First धर्षिष्यामि
dharṣiṣyā́mi
धर्षिष्यावः
dharṣiṣyā́vaḥ
धर्षिष्यामः
dharṣiṣyā́maḥ
धर्षिष्ये
dharṣiṣyé
धर्षिष्यावहे
dharṣiṣyā́vahe
धर्षिष्यामहे
dharṣiṣyā́mahe
Periphrastic Indicative
Third धर्षिता
dharṣitā́
धर्षितारौ
dharṣitā́rau
धर्षितारः
dharṣitā́raḥ
धर्षिता
dharṣitā́
धर्षितारौ
dharṣitā́rau
धर्षितारः
dharṣitā́raḥ
Second धर्षितासि
dharṣitā́si
धर्षितास्थः
dharṣitā́sthaḥ
धर्षितास्थ
dharṣitā́stha
धर्षितासे
dharṣitā́se
धर्षितासाथे
dharṣitā́sāthe
धर्षिताध्वे
dharṣitā́dhve
First धर्षितास्मि
dharṣitā́smi
धर्षितास्वः
dharṣitā́svaḥ
धर्षितास्मः
dharṣitā́smaḥ
धर्षिताहे
dharṣitā́he
धर्षितास्वहे
dharṣitā́svahe
धर्षितास्महे
dharṣitā́smahe
Participles
धर्षिष्यत्
dharṣiṣyát
धर्षिष्याण
dharṣiṣyā́ṇa
Conditional: अधर्षिष्यत् (ádharṣiṣyat), अधर्षिष्यत (ádharṣiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधर्षिष्यत्
ádharṣiṣyat
अधर्षिष्यताम्
ádharṣiṣyatām
अधर्षिष्यन्
ádharṣiṣyan
अधर्षिष्यत
ádharṣiṣyata
अधर्षिष्येताम्
ádharṣiṣyetām
अधर्षिष्यन्त
ádharṣiṣyanta
Second अधर्षिष्यः
ádharṣiṣyaḥ
अधर्षिष्यतम्
ádharṣiṣyatam
अधर्षिष्यत
ádharṣiṣyata
अधर्षिष्यथाः
ádharṣiṣyathāḥ
अधर्षिष्येथाम्
ádharṣiṣyethām
अधर्षिष्यध्वम्
ádharṣiṣyadhvam
First अधर्षिष्यम्
ádharṣiṣyam
अधर्षिष्याव
ádharṣiṣyāva
अधर्षिष्याम
ádharṣiṣyāma
अधर्षिष्ये
ádharṣiṣye
अधर्षिष्यावहि
ádharṣiṣyāvahi
अधर्षिष्यामहि
ádharṣiṣyāmahi
Aorist: अधर्षीत् (ádharṣīt), अधर्षिष्ट (ádharṣiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधर्षीत्
ádharṣīt
अधर्षिष्टाम्
ádharṣiṣṭām
अधर्षिषुः
ádharṣiṣuḥ
अधर्षिष्ट
ádharṣiṣṭa
अधर्षिषाताम्
ádharṣiṣātām
अधर्षिषत
ádharṣiṣata
Second अधर्षीः
ádharṣīḥ
अधर्षिष्तम्
ádharṣiṣtam
अधर्षिष्ट
ádharṣiṣṭa
अधर्षिष्ठाः
ádharṣiṣṭhāḥ
अधर्षिषाथाम्
ádharṣiṣāthām
अधर्षिढ्वम्
ádharṣiḍhvam
First अधर्षिषम्
ádharṣiṣam
अधर्षिष्व
ádharṣiṣva
अधर्षिष्म
ádharṣiṣma
अधर्षिषि
ádharṣiṣi
अधर्षिष्वहि
ádharṣiṣvahi
अधर्षिष्महि
ádharṣiṣmahi
Benedictive/Precative: धृष्यात् (dhṛṣyā́t), धर्षिषीष्ट (dharṣiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third धृष्यात्
dhṛṣyā́t
धृष्यास्ताम्
dhṛṣyā́stām
धृष्यासुः
dhṛṣyā́suḥ
धर्षिषीष्ट
dharṣiṣīṣṭá
धर्षिषीयास्ताम्
dharṣiṣīyā́stām
धर्षिषीरन्
dharṣiṣīrán
Second धृष्याः
dhṛṣyā́ḥ
धृष्यास्तम्
dhṛṣyā́stam
धृष्यास्त
dhṛṣyā́sta
धर्षिषीष्ठाः
dharṣiṣīṣṭhā́ḥ
धर्षिषीयास्थाम्
dharṣiṣīyā́sthām
धर्षिषीध्वम्
dharṣiṣīdhvám
First धृष्यासम्
dhṛṣyā́sam
धृष्यास्व
dhṛṣyā́sva
धृष्यास्म
dhṛṣyā́sma
धर्षिषीय
dharṣiṣīyá
धर्षिषीवहि
dharṣiṣīváhi
धर्षिषीमहि
dharṣiṣīmáhi
Perfect: दधर्ष (dadhárṣa), दधृषे (dadhṛṣé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third दधर्ष
dadhárṣa
दधृषतुः
dadhṛṣátuḥ
दधृषुः
dadhṛṣúḥ
दधृषे
dadhṛṣé
दधृषाते
dadhṛṣā́te
दधृषिरे
dadhṛṣiré
Second दधर्षिथ
dadhárṣitha
दधृषथुः
dadhṛṣáthuḥ
दधृष
dadhṛṣá
दधृषिषे
dadhṛṣiṣé
दधृषाथे
dadhṛṣā́the
दधृषिध्वे
dadhṛṣidhvé
First दधर्ष
dadhárṣa
दधृषिव
dadhṛṣivá
दधृषिम
dadhṛṣimá
दधृषे
dadhṛṣé
दधृषिवहे
dadhṛṣiváhe
दधृषिमाहे
dadhṛṣimā́he
Participles
दधृष्वांस्
dadhṛṣvā́ṃs
दधृषाण
dadhṛṣāṇá

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.