धृष्णोति
Sanskrit
Etymology
From Proto-Indo-Aryan *dʰr̥ṣṇáwti, from Proto-Indo-Iranian *dʰr̥šnáwti, from Proto-Indo-European *dʰr̥s-néw-ti, from *dʰers- (“to be bold, dare”). Cognate with Younger Avestan 𐬎𐬞𐬀𐬛𐬀𐬭𐬲𐬥𐬎𐬎𐬀𐬌𐬧𐬙𐬌 (upadaržnuuaiṇti), Ancient Greek θράσος (thrásos, “confidence, boldness, audacity”), Proto-Slavic *dьrznǫti (“to dare”), Old English durran (whence English dare).
Verb
धृष्णोति • (dhṛṣṇóti) (root धृष्, class 5, type P)
Conjugation
Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.
Nonfinite Forms: धर्षितुम् (dhárṣitum) | |||
---|---|---|---|
Undeclinable | |||
Infinitive | धर्षितुम् dhárṣitum | ||
Gerund | धर्षित्वा dharṣitvā́ | ||
Participles | |||
Masculine/Neuter Gerundive | धर्ष्य / धर्षितव्य / धर्षणीय dhárṣya / dharṣitavya / dharṣaṇīya | ||
Feminine Gerundive | धर्ष्या / धर्षितव्या / धर्षणीया dhárṣyā / dharṣitavyā / dharṣaṇīyā | ||
Masculine/Neuter Past Passive Participle | धर्षित dharṣitá | ||
Feminine Past Passive Participle | धर्षिता dharṣitā́ | ||
Masculine/Neuter Past Active Participle | धर्षितवत् dharṣitávat | ||
Feminine Past Active Participle | धर्षितवती dharṣitávatī | ||
Present: धृष्णोति (dhṛṣṇóti), धृष्णुते (dhṛṣṇuté), धृष्यते (dhṛṣyáte) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Active | Middle | Passive | |||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | |||||||||
Third | धृष्णोति dhṛṣṇóti |
धृष्णुतः dhṛṣṇutáḥ |
धृष्णुवन्ति dhṛṣṇuvánti |
धृष्णुते dhṛṣṇuté |
धृष्णुवाते dhṛṣṇuvā́te |
धृष्णुवते dhṛṣṇuváte |
धृष्यते dhṛṣyáte |
धृष्येते dhṛṣyéte |
धृष्यन्ते dhṛṣyánte |
Second | धृष्णोषि dhṛṣṇóṣi |
धृष्णुथः dhṛṣṇutháḥ |
धृष्णुथ dhṛṣṇuthá |
धृष्णुषे dhṛṣṇuṣé |
धृष्णुवाथे dhṛṣṇuvā́the |
धृष्णुध्वे dhṛṣṇudhvé |
धृष्यसे dhṛṣyáse |
धृष्येथे dhṛṣyéthe |
धृष्यध्वे dhṛṣyádhve |
First | धृष्णोमि dhṛṣṇómi |
धृष्णुवः dhṛṣṇuváḥ |
धृष्णुमः dhṛṣṇumáḥ |
धृष्णुवे dhṛṣṇuvé |
धृष्णुवहे dhṛṣṇuváhe |
धृष्णुमहे dhṛṣṇumáhe |
धृष्ये dhṛṣyé |
धृष्यावहे dhṛṣyā́vahe |
धृष्यामहे dhṛṣyā́mahe |
Imperative | |||||||||
Third | धृष्णुतु / धृष्णुतात् dhṛṣṇutú / dhṛṣṇutā́t |
धृष्णुताम् dhṛṣṇutā́m |
धृष्णुवन्तु dhṛṣṇuvántu |
धृष्णुताम् dhṛṣṇutā́m |
धृष्णुवाताम् dhṛṣṇuvā́tām |
धृष्णुवताम् dhṛṣṇuvátām |
धृष्यताम् dhṛṣyátām |
धृष्येताम् dhṛṣyétām |
धृष्यन्तम् dhṛṣyántam |
Second | धृष्णुधि / धृष्णुतात् dhṛṣṇudhí / dhṛṣṇutā́t |
धृष्णुतम् dhṛṣṇutám |
धृष्णुत dhṛṣṇutá |
धृष्णुष्व dhṛṣṇuṣvá |
धृष्णुवाथाम् dhṛṣṇuvā́thām |
धृष्णुध्वम् dhṛṣṇudhvám |
धृष्यस्व dhṛṣyásva |
धृष्येथाम् dhṛṣyéthām |
धृष्यध्वम् dhṛṣyádhvam |
First | धृष्णवानि dhṛṣṇávāni |
धृष्णवाव dhṛṣṇávāva |
धृष्णवाम dhṛṣṇávāma |
धृष्णवै dhṛṣṇávai |
धृष्णवावहै dhṛṣṇávāvahai |
धृष्णवामहै dhṛṣṇávāmahai |
धृष्यै dhṛṣyaí |
धृष्यावहै dhṛṣyā́vahai |
धृष्यामहै dhṛṣyā́mahai |
Optative/Potential | |||||||||
Third | धृष्णुयात् dhṛṣṇuyā́t |
धृष्णुयाताम् dhṛṣṇuyā́tām |
धृष्णुयुः dhṛṣṇuyúḥ |
धृष्णुवीत dhṛṣṇuvītá |
धृष्णुवीयाताम् dhṛṣṇuvīyā́tām |
धृष्णुवीरन् dhṛṣṇuvīrán |
धृष्येत dhṛṣyéta |
धृष्येयाताम् dhṛṣyéyātām |
धृष्येरन् dhṛṣyéran |
Second | धृष्णुयाः dhṛṣṇuyā́ḥ |
धृष्णुयातम् dhṛṣṇuyā́tam |
धृष्णुयात dhṛṣṇuyā́ta |
धृष्णुवीथाः dhṛṣṇuvīthā́ḥ |
धृष्णुवीयाथाम् dhṛṣṇuvīyā́thām |
धृष्णुवीध्वम् dhṛṣṇuvīdhvám |
धृष्येथाः dhṛṣyéthāḥ |
धृष्येयाथाम् dhṛṣyéyāthām |
धृष्येध्वम् dhṛṣyédhvam |
First | धृष्णुयाम् dhṛṣṇuyā́m |
धृष्णुयाव dhṛṣṇuyā́va |
धृष्णुयाम dhṛṣṇuyā́ma |
धृष्णुवीय dhṛṣṇuvīyá |
धृष्णुवीवहि dhṛṣṇuvīváhi |
धृष्णुवीमहि dhṛṣṇuvīmáhi |
धृष्येय dhṛṣyéya |
धृष्येवहि dhṛṣyévahi |
धृष्येमहि dhṛṣyémahi |
Participles | |||||||||
धृष्णुवत् dhṛṣṇuvát |
धृष्णुवान dhṛṣṇuvā́na |
धृष्यमाण dhṛṣyámāṇa |
Imperfect: अधृष्नोत् (ádhṛṣnot), अधृष्णुत (ádhṛṣṇuta), अधृष्यत (ádhṛṣyata) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Active | Middle | Passive | |||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | |||||||||
Third | अधृष्नोत् ádhṛṣnot |
अधृष्णुताम् ádhṛṣṇutām |
अधृष्णुवन् ádhṛṣṇuvan |
अधृष्णुत ádhṛṣṇuta |
अधृष्णुवाताम् ádhṛṣṇuvātām |
अधृष्णुवताम् ádhṛṣṇuvatām |
अधृष्यत ádhṛṣyata |
अधृष्येताम् ádhṛṣyetām |
अधृष्यन्त ádhṛṣyanta |
Second | अधृष्नोः ádhṛṣnoḥ |
अधृष्णुतम् ádhṛṣṇutam |
अधृष्णुत ádhṛṣṇuta |
अधृष्णुथाः ádhṛṣṇuthāḥ |
अधृष्णुवाथाम् ádhṛṣṇuvāthām |
अधृष्णुध्वम् ádhṛṣṇudhvam |
अधृष्यथाः ádhṛṣyathāḥ |
अधृष्येथाम् ádhṛṣyethām |
अधृष्यध्वम् ádhṛṣyadhvam |
First | अधृष्नवम् ádhṛṣnavam |
अधृष्णुव ádhṛṣṇuva |
अधृष्णुम ádhṛṣṇuma |
अधृष्णुवि ádhṛṣṇuvi |
अधृष्णुवहि ádhṛṣṇuvahi |
अधृष्णुमहि ádhṛṣṇumahi |
अधृष्ये ádhṛṣye |
अधृष्यावहि ádhṛṣyāvahi |
अधृष्यामहि ádhṛṣyāmahi |
Future: धर्षिष्यति (dharṣiṣyáti), धर्षिष्यते (dharṣiṣyáte) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Simple Indicative | ||||||
Third | धर्षिष्यति dharṣiṣyáti |
धर्षिष्यतः dharṣiṣyátaḥ |
धर्षिष्यन्ति dharṣiṣyánti |
धर्षिष्यते dharṣiṣyáte |
धर्षिष्येते dharṣiṣyéte |
धर्षिष्यन्ते dharṣiṣyánte |
Second | धर्षिष्यसि dharṣiṣyási |
धर्षिष्यथः dharṣiṣyáthaḥ |
धर्षिष्यथ dharṣiṣyátha |
धर्षिष्यसे dharṣiṣyáse |
धर्षिष्येथे dharṣiṣyéthe |
धर्षिष्यध्वे dharṣiṣyádhve |
First | धर्षिष्यामि dharṣiṣyā́mi |
धर्षिष्यावः dharṣiṣyā́vaḥ |
धर्षिष्यामः dharṣiṣyā́maḥ |
धर्षिष्ये dharṣiṣyé |
धर्षिष्यावहे dharṣiṣyā́vahe |
धर्षिष्यामहे dharṣiṣyā́mahe |
Periphrastic Indicative | ||||||
Third | धर्षिता dharṣitā́ |
धर्षितारौ dharṣitā́rau |
धर्षितारः dharṣitā́raḥ |
धर्षिता dharṣitā́ |
धर्षितारौ dharṣitā́rau |
धर्षितारः dharṣitā́raḥ |
Second | धर्षितासि dharṣitā́si |
धर्षितास्थः dharṣitā́sthaḥ |
धर्षितास्थ dharṣitā́stha |
धर्षितासे dharṣitā́se |
धर्षितासाथे dharṣitā́sāthe |
धर्षिताध्वे dharṣitā́dhve |
First | धर्षितास्मि dharṣitā́smi |
धर्षितास्वः dharṣitā́svaḥ |
धर्षितास्मः dharṣitā́smaḥ |
धर्षिताहे dharṣitā́he |
धर्षितास्वहे dharṣitā́svahe |
धर्षितास्महे dharṣitā́smahe |
Participles | ||||||
धर्षिष्यत् dharṣiṣyát |
धर्षिष्याण dharṣiṣyā́ṇa |
Conditional: अधर्षिष्यत् (ádharṣiṣyat), अधर्षिष्यत (ádharṣiṣyata) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अधर्षिष्यत् ádharṣiṣyat |
अधर्षिष्यताम् ádharṣiṣyatām |
अधर्षिष्यन् ádharṣiṣyan |
अधर्षिष्यत ádharṣiṣyata |
अधर्षिष्येताम् ádharṣiṣyetām |
अधर्षिष्यन्त ádharṣiṣyanta |
Second | अधर्षिष्यः ádharṣiṣyaḥ |
अधर्षिष्यतम् ádharṣiṣyatam |
अधर्षिष्यत ádharṣiṣyata |
अधर्षिष्यथाः ádharṣiṣyathāḥ |
अधर्षिष्येथाम् ádharṣiṣyethām |
अधर्षिष्यध्वम् ádharṣiṣyadhvam |
First | अधर्षिष्यम् ádharṣiṣyam |
अधर्षिष्याव ádharṣiṣyāva |
अधर्षिष्याम ádharṣiṣyāma |
अधर्षिष्ये ádharṣiṣye |
अधर्षिष्यावहि ádharṣiṣyāvahi |
अधर्षिष्यामहि ádharṣiṣyāmahi |
Aorist: अधर्षीत् (ádharṣīt), अधर्षिष्ट (ádharṣiṣṭa) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अधर्षीत् ádharṣīt |
अधर्षिष्टाम् ádharṣiṣṭām |
अधर्षिषुः ádharṣiṣuḥ |
अधर्षिष्ट ádharṣiṣṭa |
अधर्षिषाताम् ádharṣiṣātām |
अधर्षिषत ádharṣiṣata |
Second | अधर्षीः ádharṣīḥ |
अधर्षिष्तम् ádharṣiṣtam |
अधर्षिष्ट ádharṣiṣṭa |
अधर्षिष्ठाः ádharṣiṣṭhāḥ |
अधर्षिषाथाम् ádharṣiṣāthām |
अधर्षिढ्वम् ádharṣiḍhvam |
First | अधर्षिषम् ádharṣiṣam |
अधर्षिष्व ádharṣiṣva |
अधर्षिष्म ádharṣiṣma |
अधर्षिषि ádharṣiṣi |
अधर्षिष्वहि ádharṣiṣvahi |
अधर्षिष्महि ádharṣiṣmahi |
Benedictive/Precative: धृष्यात् (dhṛṣyā́t), धर्षिषीष्ट (dharṣiṣīṣṭá) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Optative/Potential | ||||||
Third | धृष्यात् dhṛṣyā́t |
धृष्यास्ताम् dhṛṣyā́stām |
धृष्यासुः dhṛṣyā́suḥ |
धर्षिषीष्ट dharṣiṣīṣṭá |
धर्षिषीयास्ताम् dharṣiṣīyā́stām |
धर्षिषीरन् dharṣiṣīrán |
Second | धृष्याः dhṛṣyā́ḥ |
धृष्यास्तम् dhṛṣyā́stam |
धृष्यास्त dhṛṣyā́sta |
धर्षिषीष्ठाः dharṣiṣīṣṭhā́ḥ |
धर्षिषीयास्थाम् dharṣiṣīyā́sthām |
धर्षिषीध्वम् dharṣiṣīdhvám |
First | धृष्यासम् dhṛṣyā́sam |
धृष्यास्व dhṛṣyā́sva |
धृष्यास्म dhṛṣyā́sma |
धर्षिषीय dharṣiṣīyá |
धर्षिषीवहि dharṣiṣīváhi |
धर्षिषीमहि dharṣiṣīmáhi |
Perfect: दधर्ष (dadhárṣa), दधृषे (dadhṛṣé) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | दधर्ष dadhárṣa |
दधृषतुः dadhṛṣátuḥ |
दधृषुः dadhṛṣúḥ |
दधृषे dadhṛṣé |
दधृषाते dadhṛṣā́te |
दधृषिरे dadhṛṣiré |
Second | दधर्षिथ dadhárṣitha |
दधृषथुः dadhṛṣáthuḥ |
दधृष dadhṛṣá |
दधृषिषे dadhṛṣiṣé |
दधृषाथे dadhṛṣā́the |
दधृषिध्वे dadhṛṣidhvé |
First | दधर्ष dadhárṣa |
दधृषिव dadhṛṣivá |
दधृषिम dadhṛṣimá |
दधृषे dadhṛṣé |
दधृषिवहे dadhṛṣiváhe |
दधृषिमाहे dadhṛṣimā́he |
Participles | ||||||
दधृष्वांस् dadhṛṣvā́ṃs |
दधृषाण dadhṛṣāṇá |
References
- Monier Williams (1899), “धृष्णोति”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 519.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.