नारक
Sanskrit
Declension
| Masculine a-stem declension of नारक (nā́raka) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | नारकः nā́rakaḥ |
नारकौ nā́rakau |
नारकाः / नारकासः¹ nā́rakāḥ / nā́rakāsaḥ¹ |
| Vocative | नारक nā́raka |
नारकौ nā́rakau |
नारकाः / नारकासः¹ nā́rakāḥ / nā́rakāsaḥ¹ |
| Accusative | नारकम् nā́rakam |
नारकौ nā́rakau |
नारकान् nā́rakān |
| Instrumental | नारकेण nā́rakeṇa |
नारकाभ्याम् nā́rakābhyām |
नारकैः / नारकेभिः¹ nā́rakaiḥ / nā́rakebhiḥ¹ |
| Dative | नारकाय nā́rakāya |
नारकाभ्याम् nā́rakābhyām |
नारकेभ्यः nā́rakebhyaḥ |
| Ablative | नारकात् nā́rakāt |
नारकाभ्याम् nā́rakābhyām |
नारकेभ्यः nā́rakebhyaḥ |
| Genitive | नारकस्य nā́rakasya |
नारकयोः nā́rakayoḥ |
नारकाणाम् nā́rakāṇām |
| Locative | नारके nā́rake |
नारकयोः nā́rakayoḥ |
नारकेषु nā́rakeṣu |
| Notes |
| ||
| Feminine ī-stem declension of नारकी (nā́rakī) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | नारकी nā́rakī |
नारक्यौ / नारकी¹ nā́rakyau / nā́rakī¹ |
नारक्यः / नारकीः¹ nā́rakyaḥ / nā́rakīḥ¹ |
| Vocative | नारकि nā́raki |
नारक्यौ / नारकी¹ nā́rakyau / nā́rakī¹ |
नारक्यः / नारकीः¹ nā́rakyaḥ / nā́rakīḥ¹ |
| Accusative | नारकीम् nā́rakīm |
नारक्यौ / नारकी¹ nā́rakyau / nā́rakī¹ |
नारकीः nā́rakīḥ |
| Instrumental | नारक्या nā́rakyā |
नारकीभ्याम् nā́rakībhyām |
नारकीभिः nā́rakībhiḥ |
| Dative | नारक्यै nā́rakyai |
नारकीभ्याम् nā́rakībhyām |
नारकीभ्यः nā́rakībhyaḥ |
| Ablative | नारक्याः nā́rakyāḥ |
नारकीभ्याम् nā́rakībhyām |
नारकीभ्यः nā́rakībhyaḥ |
| Genitive | नारक्याः nā́rakyāḥ |
नारक्योः nā́rakyoḥ |
नारकीणाम् nā́rakīṇām |
| Locative | नारक्याम् nā́rakyām |
नारक्योः nā́rakyoḥ |
नारकीषु nā́rakīṣu |
| Notes |
| ||
| Neuter a-stem declension of नारक (nā́raka) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | नारकम् nā́rakam |
नारके nā́rake |
नारकाणि / नारका¹ nā́rakāṇi / nā́rakā¹ |
| Vocative | नारक nā́raka |
नारके nā́rake |
नारकाणि / नारका¹ nā́rakāṇi / nā́rakā¹ |
| Accusative | नारकम् nā́rakam |
नारके nā́rake |
नारकाणि / नारका¹ nā́rakāṇi / nā́rakā¹ |
| Instrumental | नारकेण nā́rakeṇa |
नारकाभ्याम् nā́rakābhyām |
नारकैः / नारकेभिः¹ nā́rakaiḥ / nā́rakebhiḥ¹ |
| Dative | नारकाय nā́rakāya |
नारकाभ्याम् nā́rakābhyām |
नारकेभ्यः nā́rakebhyaḥ |
| Ablative | नारकात् nā́rakāt |
नारकाभ्याम् nā́rakābhyām |
नारकेभ्यः nā́rakebhyaḥ |
| Genitive | नारकस्य nā́rakasya |
नारकयोः nā́rakayoḥ |
नारकाणाम् nā́rakāṇām |
| Locative | नारके nā́rake |
नारकयोः nā́rakayoḥ |
नारकेषु nā́rakeṣu |
| Notes |
| ||
Declension
| Masculine a-stem declension of नारक (nāraka) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | नारकः nārakaḥ |
नारकौ nārakau |
नारकाः / नारकासः¹ nārakāḥ / nārakāsaḥ¹ |
| Vocative | नारक nāraka |
नारकौ nārakau |
नारकाः / नारकासः¹ nārakāḥ / nārakāsaḥ¹ |
| Accusative | नारकम् nārakam |
नारकौ nārakau |
नारकान् nārakān |
| Instrumental | नारकेण nārakeṇa |
नारकाभ्याम् nārakābhyām |
नारकैः / नारकेभिः¹ nārakaiḥ / nārakebhiḥ¹ |
| Dative | नारकाय nārakāya |
नारकाभ्याम् nārakābhyām |
नारकेभ्यः nārakebhyaḥ |
| Ablative | नारकात् nārakāt |
नारकाभ्याम् nārakābhyām |
नारकेभ्यः nārakebhyaḥ |
| Genitive | नारकस्य nārakasya |
नारकयोः nārakayoḥ |
नारकाणाम् nārakāṇām |
| Locative | नारके nārake |
नारकयोः nārakayoḥ |
नारकेषु nārakeṣu |
| Notes |
| ||
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.