निर्भर

Hindi

Etymology

Learned borrowing from Classical Sanskrit निर्भर (nirbhara).

Pronunciation

  • (Delhi Hindi) IPA(key): /nɪɾ.bʱəɾ/, [n̪ɪɾ.bʱəɾ]

Adjective

निर्भर (nirbhar) (indeclinable)

  1. dependent, reliant
    Synonyms: आश्रित (āśrit), अवलंबित (avlambit)
    Antonyms: स्वतंत्र (svatantra), अनिर्भर (anirbhar)
    • 1996, Nand Kishore Naval, कविता की मुक्ति, Vani Prakashan, page 40:
      प्रकृति मनुष्य पर निर्भर नहीं है, बल्कि मनुष्य ही प्रकृति पर निर्भर है।
      prakŕti manuṣya par nirbhar nahī̃ hai, balki manuṣya hī prakŕti par nirbhar hai.
      Nature is not dependent on human; rather, human is dependent on nature.

Derived terms

Further reading

Sanskrit

FWOTD – 4 April 2022

Alternative scripts

Etymology

From निस्- (nis-, negating prefix) + भर (bhara, measure; weight, burden).

Pronunciation

Adjective

निर्भर (nirbhara) (Classical Sanskrit)

  1. full of, abounding in
    • c. 1000, Somadeva, Kathāsaritsāgara 1.8.38:
      सा च चित्ररसनिर्भरा कथा विस्मृतामरकथा कुतूहलात् ।
      तद्विधाय नगरे निरन्तरां ख्यातिमत्र भुवनत्रये गता ॥
      sā ca citrarasanirbharā kathā vismṛtāmarakathā kutūhalāt .
      tadvidhāya nagare nirantarāṃ khyātimatra bhuvanatraye gatā .
      Now that tale was so full of various interest that men were so taken with it as to forget the tales of the gods, and after producing that effect in the city it attained uninterrupted renown in the three worlds.
  2. sound; deep
  3. violent; vehement
  4. (New Sanskrit) dependent, reliant
    Synonyms: आश्रित (āśrita), अवलम्बित (avalambita), अनुयू (anuyū)
    • 2019, नई दीप मणिका (ICSE)-3, Delhi: New Saraswati House, →ISBN, page 59:
      किं त्वं कार्याणि कर्तुम् अन्तर्जाले एव निर्भरः असि?
      kiṃ tvaṃ kāryāṇi kartum antarjāle eva nirbharaḥ asi?
      For doing work, are you dependent on the Internet only?

Declension

Masculine a-stem declension of निर्भर (nirbhara)
Singular Dual Plural
Nominative निर्भरः
nirbharaḥ
निर्भरौ
nirbharau
निर्भराः / निर्भरासः¹
nirbharāḥ / nirbharāsaḥ¹
Vocative निर्भर
nirbhara
निर्भरौ
nirbharau
निर्भराः / निर्भरासः¹
nirbharāḥ / nirbharāsaḥ¹
Accusative निर्भरम्
nirbharam
निर्भरौ
nirbharau
निर्भरान्
nirbharān
Instrumental निर्भरेण
nirbhareṇa
निर्भराभ्याम्
nirbharābhyām
निर्भरैः / निर्भरेभिः¹
nirbharaiḥ / nirbharebhiḥ¹
Dative निर्भराय
nirbharāya
निर्भराभ्याम्
nirbharābhyām
निर्भरेभ्यः
nirbharebhyaḥ
Ablative निर्भरात्
nirbharāt
निर्भराभ्याम्
nirbharābhyām
निर्भरेभ्यः
nirbharebhyaḥ
Genitive निर्भरस्य
nirbharasya
निर्भरयोः
nirbharayoḥ
निर्भराणाम्
nirbharāṇām
Locative निर्भरे
nirbhare
निर्भरयोः
nirbharayoḥ
निर्भरेषु
nirbhareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of निर्भरा (nirbharā)
Singular Dual Plural
Nominative निर्भरा
nirbharā
निर्भरे
nirbhare
निर्भराः
nirbharāḥ
Vocative निर्भरे
nirbhare
निर्भरे
nirbhare
निर्भराः
nirbharāḥ
Accusative निर्भराम्
nirbharām
निर्भरे
nirbhare
निर्भराः
nirbharāḥ
Instrumental निर्भरया / निर्भरा¹
nirbharayā / nirbharā¹
निर्भराभ्याम्
nirbharābhyām
निर्भराभिः
nirbharābhiḥ
Dative निर्भरायै
nirbharāyai
निर्भराभ्याम्
nirbharābhyām
निर्भराभ्यः
nirbharābhyaḥ
Ablative निर्भरायाः
nirbharāyāḥ
निर्भराभ्याम्
nirbharābhyām
निर्भराभ्यः
nirbharābhyaḥ
Genitive निर्भरायाः
nirbharāyāḥ
निर्भरयोः
nirbharayoḥ
निर्भराणाम्
nirbharāṇām
Locative निर्भरायाम्
nirbharāyām
निर्भरयोः
nirbharayoḥ
निर्भरासु
nirbharāsu
Notes
  • ¹Vedic
Neuter a-stem declension of निर्भर (nirbhara)
Singular Dual Plural
Nominative निर्भरम्
nirbharam
निर्भरे
nirbhare
निर्भराणि / निर्भरा¹
nirbharāṇi / nirbharā¹
Vocative निर्भर
nirbhara
निर्भरे
nirbhare
निर्भराणि / निर्भरा¹
nirbharāṇi / nirbharā¹
Accusative निर्भरम्
nirbharam
निर्भरे
nirbhare
निर्भराणि / निर्भरा¹
nirbharāṇi / nirbharā¹
Instrumental निर्भरेण
nirbhareṇa
निर्भराभ्याम्
nirbharābhyām
निर्भरैः / निर्भरेभिः¹
nirbharaiḥ / nirbharebhiḥ¹
Dative निर्भराय
nirbharāya
निर्भराभ्याम्
nirbharābhyām
निर्भरेभ्यः
nirbharebhyaḥ
Ablative निर्भरात्
nirbharāt
निर्भराभ्याम्
nirbharābhyām
निर्भरेभ्यः
nirbharebhyaḥ
Genitive निर्भरस्य
nirbharasya
निर्भरयोः
nirbharayoḥ
निर्भराणाम्
nirbharāṇām
Locative निर्भरे
nirbhare
निर्भरयोः
nirbharayoḥ
निर्भरेषु
nirbhareṣu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.