पत्नी

See also: पतन

Hindi

Etymology

Borrowed from Sanskrit पत्नी (patnī).

Pronunciation

  • (Delhi Hindi) IPA(key): /pət̪.niː/, [pət̪̚.n̪iː]
  • (file)

Noun

पत्नी (patnī) f (Urdu spelling پتنی)

  1. wife

Declension

Synonyms

Marathi

Etymology

Borrowed from Sanskrit पत्नी (patnī).

Noun

पत्नी (patnī) f

  1. wife

Synonyms

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Iranian *pátniH (wife, mistress), from Proto-Indo-European *pótnih₂ (wife), feminine of *pótis (husband, lord, master). Cognate with Avestan *𐬞𐬀𐬚𐬥𐬍 (*paθnī, attested in compounds), Ancient Greek πότνια (pótnia, lady, mistress), a title that was given to several goddesses.

Pronunciation

Noun

पत्नी (pátnī) f (masculine पति)

  1. wife
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.46.7:
      देवानां पत्नीर्उशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये ।
      याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छत ॥
      devānāṃ patnīruśatīravantu naḥ prāvantu nastujaye vājasātaye .
      yāḥ pārthivāso yā apāmapi vrate tā no devīḥ suhavāḥ śarma yacchata .
      May the Gods’ Wives aid us of their own freewill, aid us to offspring and the winning of the spoil.
      Grant us protection, O ye gracious Goddesses, ye who are on the earth or in the waters' realm.
  2. female possessor, mistress, Lady
    • c. 1700 BCE – 1200 BCE, Ṛgveda 3.61.4:
      अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी
      स्वर्जनन्ती सुभगा सुदंसा आन्ताद्दिवः पप्रथ आ पृथिव्याः ॥
      ava syūmeva cinvatī maghonyuṣā yāti svasarasya patnī .
      svarjanantī subhagā sudaṃsā āntāddivaḥ papratha ā pṛthivyāḥ .
      Letting her reins drop downward, Morning cometh, the wealthy Dame, the Lady of the dwelling;
      Bringing forth light, the Wonderful, the Blessed hath spread her from the bounds of earth and heaven.

Declension

Feminine ī-stem declension of पत्नी (pátnī)
Singular Dual Plural
Nominative पत्नी
pátnī
पत्न्यौ / पत्नी¹
pátnyau / pátnī¹
पत्न्यः / पत्नीः¹
pátnyaḥ / pátnīḥ¹
Vocative पत्नि
pátni
पत्न्यौ / पत्नी¹
pátnyau / pátnī¹
पत्न्यः / पत्नीः¹
pátnyaḥ / pátnīḥ¹
Accusative पत्नीम्
pátnīm
पत्न्यौ / पत्नी¹
pátnyau / pátnī¹
पत्नीः
pátnīḥ
Instrumental पत्न्या
pátnyā
पत्नीभ्याम्
pátnībhyām
पत्नीभिः
pátnībhiḥ
Dative पत्न्यै
pátnyai
पत्नीभ्याम्
pátnībhyām
पत्नीभ्यः
pátnībhyaḥ
Ablative पत्न्याः
pátnyāḥ
पत्नीभ्याम्
pátnībhyām
पत्नीभ्यः
pátnībhyaḥ
Genitive पत्न्याः
pátnyāḥ
पत्न्योः
pátnyoḥ
पत्नीनाम्
pátnīnām
Locative पत्न्याम्
pátnyām
पत्न्योः
pátnyoḥ
पत्नीषु
pátnīṣu
Notes
  • ¹Vedic

Descendants

  • Prakrit: 𑀧𑀢𑁆𑀢𑀻 (pattī)
  • Assamese: পত্নী (potni) (learned)
  • Bengali: পত্নী (potni) (learned)
  • Gujarati: પત્ની (patnī) (learned)
  • → Hindustani: patnī (learned)
    Hindi: पत्नी
    Urdu: پتنی
  • Kannada: ಪತ್ನಿ (patni) (learned)
  • Malayalam: പത്നി (patni) (learned)
  • Marathi: पत्नी (patnī) (learned)
  • Nepali: पत्नी (patnī) (learned)
  • Oriya: ପତ୍ନୀ (pôtni) (learned)
  • Punjabi: ਪਤਣੀ (patṇī) (learned)
  • Tamil: பத்தினி (pattiṉi) (learned)
  • Telugu: పత్ని (patni) (learned)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.