परुष

See also: पुरुष

Hindi

Etymology

Learned borrowing from Sanskrit परुष (paruṣa).

Adjective

परुष (paruṣ) (indeclinable, Urdu spelling پرش)

  1. rough
  2. uneven
  3. piercing (e.g. wind)
  4. harsh
  5. cruel
  6. severe
  7. coarse
  8. gross

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *parHušás, from Proto-Indo-European *pelHu-só-s, from the root *pelH- (gray, pale). Cognate with Avestan 𐬞𐬊𐬎𐬭𐬎𐬱𐬀 (pouruša), Latin pallidus, Ancient Greek πελιτνός (pelitnós), Old Armenian ալիք (alikʿ, wave, gray hair). Also related to पलित (palitá).

Pronunciation

Adjective

परुष (paruṣá)

  1. spotted, variegated, dirty-coloured
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.27.5:
      यस्य मा परुषाः शतमुद्धर्षयन्त्युक्षणः।
      yasya mā paruṣāḥ śatamuddharṣayantyukṣaṇaḥ.
      From whom a hundred oxen, all of speckled hue, delight my heart...
  2. knotty, rough

Declension

Masculine a-stem declension of परुष (paruṣá)
Singular Dual Plural
Nominative परुषः
paruṣáḥ
परुषौ
paruṣaú
परुषाः / परुषासः¹
paruṣā́ḥ / paruṣā́saḥ¹
Vocative परुष
páruṣa
परुषौ
páruṣau
परुषाः / परुषासः¹
páruṣāḥ / páruṣāsaḥ¹
Accusative परुषम्
paruṣám
परुषौ
paruṣaú
परुषान्
paruṣā́n
Instrumental परुषेण
paruṣéṇa
परुषाभ्याम्
paruṣā́bhyām
परुषैः / परुषेभिः¹
paruṣaíḥ / paruṣébhiḥ¹
Dative परुषाय
paruṣā́ya
परुषाभ्याम्
paruṣā́bhyām
परुषेभ्यः
paruṣébhyaḥ
Ablative परुषात्
paruṣā́t
परुषाभ्याम्
paruṣā́bhyām
परुषेभ्यः
paruṣébhyaḥ
Genitive परुषस्य
paruṣásya
परुषयोः
paruṣáyoḥ
परुषाणाम्
paruṣā́ṇām
Locative परुषे
paruṣé
परुषयोः
paruṣáyoḥ
परुषेषु
paruṣéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of परुष्णी (páruṣṇī)
Singular Dual Plural
Nominative परुष्णी
páruṣṇī
परुष्ण्यौ / परुष्णी¹
páruṣṇyau / páruṣṇī¹
परुष्ण्यः / परुष्णीः¹
páruṣṇyaḥ / páruṣṇīḥ¹
Vocative परुष्णि
páruṣṇi
परुष्ण्यौ / परुष्णी¹
páruṣṇyau / páruṣṇī¹
परुष्ण्यः / परुष्णीः¹
páruṣṇyaḥ / páruṣṇīḥ¹
Accusative परुष्णीम्
páruṣṇīm
परुष्ण्यौ / परुष्णी¹
páruṣṇyau / páruṣṇī¹
परुष्णीः
páruṣṇīḥ
Instrumental परुष्ण्या
páruṣṇyā
परुष्णीभ्याम्
páruṣṇībhyām
परुष्णीभिः
páruṣṇībhiḥ
Dative परुष्ण्यै
páruṣṇyai
परुष्णीभ्याम्
páruṣṇībhyām
परुष्णीभ्यः
páruṣṇībhyaḥ
Ablative परुष्ण्याः
páruṣṇyāḥ
परुष्णीभ्याम्
páruṣṇībhyām
परुष्णीभ्यः
páruṣṇībhyaḥ
Genitive परुष्ण्याः
páruṣṇyāḥ
परुष्ण्योः
páruṣṇyoḥ
परुष्णीनाम्
páruṣṇīnām
Locative परुष्ण्याम्
páruṣṇyām
परुष्ण्योः
páruṣṇyoḥ
परुष्णीषु
páruṣṇīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of परुष (paruṣá)
Singular Dual Plural
Nominative परुषम्
paruṣám
परुषे
paruṣé
परुषाणि / परुषा¹
paruṣā́ṇi / paruṣā́¹
Vocative परुष
páruṣa
परुषे
páruṣe
परुषाणि / परुषा¹
páruṣāṇi / páruṣā¹
Accusative परुषम्
paruṣám
परुषे
paruṣé
परुषाणि / परुषा¹
paruṣā́ṇi / paruṣā́¹
Instrumental परुषेण
paruṣéṇa
परुषाभ्याम्
paruṣā́bhyām
परुषैः / परुषेभिः¹
paruṣaíḥ / paruṣébhiḥ¹
Dative परुषाय
paruṣā́ya
परुषाभ्याम्
paruṣā́bhyām
परुषेभ्यः
paruṣébhyaḥ
Ablative परुषात्
paruṣā́t
परुषाभ्याम्
paruṣā́bhyām
परुषेभ्यः
paruṣébhyaḥ
Genitive परुषस्य
paruṣásya
परुषयोः
paruṣáyoḥ
परुषाणाम्
paruṣā́ṇām
Locative परुषे
paruṣé
परुषयोः
paruṣáyoḥ
परुषेषु
paruṣéṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.