पलाण्डु

Hindi

Alternative forms

Etymology

Borrowed from Sanskrit पलाण्डु (palāṇḍu). Cognate with Assamese পনৰু (ponoru).

Pronunciation

  • (Delhi Hindi) IPA(key): /pə.lɑːɳ.ɖuː/, [pə.l̪ä̃ːɳ.ɖuː]

Noun

पलाण्डु (palāṇḍu) m (Urdu spelling پلانڈو)

  1. (rare) onion
    Synonyms: (chiefly in Bombay) कांदा (kāndā), (more common) प्याज़ (pyāz)

Declension

References

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

पलाण्डु (palāṇḍu) m or n

  1. onion

Declension

Masculine u-stem declension of पलाण्डु (palāṇḍu)
Singular Dual Plural
Nominative पलाण्डुः
palāṇḍuḥ
पलाण्डू
palāṇḍū
पलाण्डवः
palāṇḍavaḥ
Vocative पलाण्डो
palāṇḍo
पलाण्डू
palāṇḍū
पलाण्डवः
palāṇḍavaḥ
Accusative पलाण्डुम्
palāṇḍum
पलाण्डू
palāṇḍū
पलाण्डून्
palāṇḍūn
Instrumental पलाण्डुना / पलाण्ड्वा¹
palāṇḍunā / palāṇḍvā¹
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभिः
palāṇḍubhiḥ
Dative पलाण्डवे / पलाण्ड्वे²
palāṇḍave / palāṇḍve²
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभ्यः
palāṇḍubhyaḥ
Ablative पलाण्डोः / पलाण्ड्वः²
palāṇḍoḥ / palāṇḍvaḥ²
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभ्यः
palāṇḍubhyaḥ
Genitive पलाण्डोः / पलाण्ड्वः²
palāṇḍoḥ / palāṇḍvaḥ²
पलाण्ड्वोः
palāṇḍvoḥ
पलाण्डूनाम्
palāṇḍūnām
Locative पलाण्डौ
palāṇḍau
पलाण्ड्वोः
palāṇḍvoḥ
पलाण्डुषु
palāṇḍuṣu
Notes
  • ¹Vedic
  • ²Less common
Neuter u-stem declension of पलाण्डु (palāṇḍu)
Singular Dual Plural
Nominative पलाण्डु
palāṇḍu
पलाण्डुनी
palāṇḍunī
पलाण्डू / पलाण्डु / पलाण्डूनि¹
palāṇḍū / palāṇḍu / palāṇḍūni¹
Vocative पलाण्डु / पलाण्डो
palāṇḍu / palāṇḍo
पलाण्डुनी
palāṇḍunī
पलाण्डू / पलाण्डु / पलाण्डूनि¹
palāṇḍū / palāṇḍu / palāṇḍūni¹
Accusative पलाण्डु
palāṇḍu
पलाण्डुनी
palāṇḍunī
पलाण्डू / पलाण्डु / पलाण्डूनि¹
palāṇḍū / palāṇḍu / palāṇḍūni¹
Instrumental पलाण्डुना / पलाण्ड्वा²
palāṇḍunā / palāṇḍvā²
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभिः
palāṇḍubhiḥ
Dative पलाण्डवे / पलाण्ड्वे³
palāṇḍave / palāṇḍve³
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभ्यः
palāṇḍubhyaḥ
Ablative पलाण्डोः / पलाण्डुनः¹ / पलाण्ड्वः³
palāṇḍoḥ / palāṇḍunaḥ¹ / palāṇḍvaḥ³
पलाण्डुभ्याम्
palāṇḍubhyām
पलाण्डुभ्यः
palāṇḍubhyaḥ
Genitive पलाण्डोः / पलाण्डुनः¹ / पलाण्ड्वः³
palāṇḍoḥ / palāṇḍunaḥ¹ / palāṇḍvaḥ³
पलाण्डुनोः
palāṇḍunoḥ
पलाण्डूनाम्
palāṇḍūnām
Locative पलाण्डुनि
palāṇḍuni
पलाण्डुनोः
palāṇḍunoḥ
पलाण्डुषु
palāṇḍuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.