पश्यति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *(s)páśyati, from Proto-Indo-Iranian *spáćyati, from Proto-Indo-European *spéḱyeti, present form of *speḱ-; see there for cognates. The root is suppletive - although पश्यति (paśyati) derives from Proto-Indo-European *speḱ-, the root is derived from Proto-Indo-European *derḱ-.

Pronunciation

Verb

पश्यति (páśyati) (root दृश्, class 4, type P)

  1. to see, behold, observe
  2. to spectate
  3. to receive a visitor
  4. to experience, partake of
  5. to learn, find out
  6. to compose, invent
  7. to consider, examine
  8. to foresee

Usage notes

पश्यति (páśyati) has been integrated into the verbal system of the root दृश् (dṛś). Morphologically, its root is पश् (paś).

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: द्रष्टुम् (draṣṭum)
Undeclinable
Infinitive द्रष्टुम्
draṣṭum
Gerund दृष्ट्वा
dṛṣṭvā́
Participles
Masculine/Neuter Gerundive दृश्य / द्रष्टव्य / दर्शनीय
dṛśya / draṣṭavyá / darśanī́ya
Feminine Gerundive दृश्या / द्रष्टव्या / दर्शनीया
dṛśyā / draṣṭavyā́ / darśanī́yā
Masculine/Neuter Past Passive Participle दृष्ट
dṛṣṭá
Feminine Past Passive Participle दृष्टा
dṛṣṭā́
Masculine/Neuter Past Active Participle दृष्टवत्
dṛṣṭávat
Feminine Past Active Participle दृष्टवती
dṛṣṭávatī
Present: पश्यति (páśyati), पश्यते (páśyate), दृश्यते (dṛśyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third पश्यति
páśyati
पश्यतः
páśyataḥ
पश्यन्ति
páśyanti
पश्यते
páśyate
पश्येते
páśyete
पश्यन्ते
páśyante
दृश्यते
dṛśyáte
दृश्येते
dṛśyéte
दृश्यन्ते
dṛśyánte
Second पश्यसि
páśyasi
पश्यथः
páśyathaḥ
पश्यथ
páśyatha
पश्यसे
páśyase
पश्येथे
páśyethe
पश्यध्वे
páśyadhve
दृश्यसे
dṛśyáse
दृश्येथे
dṛśyéthe
दृश्यध्वे
dṛśyádhve
First पश्यामि
páśyāmi
पश्यावः
páśyāvaḥ
पश्यामः
páśyāmaḥ
पश्ये
páśye
पश्यावहे
páśyāvahe
पश्यामहे
páśyāmahe
दृश्ये
dṛśyé
दृश्यावहे
dṛśyā́vahe
दृश्यामहे
dṛśyā́mahe
Imperative
Third पश्यतु / पश्यतात्
páśyatu / páśyatāt
पश्यताम्
páśyatām
पश्यन्तु
páśyantu
पश्यताम्
páśyatām
पश्येताम्
páśyetām
पश्यन्तम्
páśyantam
दृश्यताम्
dṛśyátām
दृश्येताम्
dṛśyétām
दृश्यन्तम्
dṛśyántam
Second पश्य / पश्यतात्
páśya / páśyatāt
पश्यतम्
páśyatam
पश्यत
páśyata
पश्यस्व
páśyasva
पश्येथाम्
páśyethām
पश्यध्वम्
páśyadhvam
दृश्यस्व
dṛśyásva
दृश्येथाम्
dṛśyéthām
दृश्यध्वम्
dṛśyádhvam
First पश्यानि
páśyāni
पश्याव
páśyāva
पश्याम
páśyāma
पश्यै
páśyai
पश्यावहै
páśyāvahai
पश्यामहै
páśyāmahai
दृश्यै
dṛśyaí
दृश्यावहै
dṛśyā́vahai
दृश्यामहै
dṛśyā́mahai
Optative/Potential
Third पश्येत्
páśyet
पश्येताम्
páśyetām
पश्येयुः
páśyeyuḥ
पश्येत
páśyeta
पश्येयाताम्
páśyeyātām
पश्येरन्
páśyeran
दृश्येत
dṛśyéta
दृश्येयाताम्
dṛśyéyātām
दृश्येरन्
dṛśyéran
Second पश्येः
páśyeḥ
पश्येतम्
páśyetam
पश्येत
páśyeta
पश्येथाः
páśyethāḥ
पश्येयाथाम्
páśyeyāthām
पश्येध्वम्
páśyedhvam
दृश्येथाः
dṛśyéthāḥ
दृश्येयाथाम्
dṛśyéyāthām
दृश्येध्वम्
dṛśyédhvam
First पश्येयम्
páśyeyam
पश्येव
páśyeva
पश्येमः
páśyemaḥ
पश्येय
páśyeya
पश्येवहि
páśyevahi
पश्येमहि
páśyemahi
दृश्येय
dṛśyéya
दृश्येवहि
dṛśyévahi
दृश्येमहि
dṛśyémahi
Participles
पश्यत्
páśyat
पश्यमान
páśyamāna
दृश्यमान
dṛśyámāna
Imperfect: अपश्यत् (ápaśyat), अपश्यत (ápaśyata), अदृश्यत (ádṛśyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अपश्यत्
ápaśyat
अपश्यताम्
ápaśyatām
अपश्यन्
ápaśyan
अपश्यत
ápaśyata
अपश्येताम्
ápaśyetām
अपश्यन्त
ápaśyanta
अदृश्यत
ádṛśyata
अदृश्येताम्
ádṛśyetām
अदृश्यन्त
ádṛśyanta
Second अपश्यः
ápaśyaḥ
अपश्यतम्
ápaśyatam
अपश्यत
ápaśyata
अपश्यथाः
ápaśyathāḥ
अपश्येथाम्
ápaśyethām
अपश्यध्वम्
ápaśyadhvam
अदृश्यथाः
ádṛśyathāḥ
अदृश्येथाम्
ádṛśyethām
अदृश्यध्वम्
ádṛśyadhvam
First अपश्यम्
ápaśyam
अपश्याव
ápaśyāva
अपश्याम
ápaśyāma
अपश्ये
ápaśye
अपश्यावहि
ápaśyāvahi
अपश्यामहि
ápaśyāmahi
अदृश्ये
ádṛśye
अदृश्यावहि
ádṛśyāvahi
अदृश्यामहि
ádṛśyāmahi
Future: द्रक्ष्यति (drakṣyáti), द्रक्ष्यते (drakṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third द्रक्ष्यति
drakṣyáti
द्रक्ष्यतः
drakṣyátaḥ
द्रक्ष्यन्ति
drakṣyánti
द्रक्ष्यते
drakṣyáte
द्रक्ष्येते
drakṣyéte
द्रक्ष्यन्ते
drakṣyánte
Second द्रक्ष्यसि
drakṣyási
द्रक्ष्यथः
drakṣyáthaḥ
द्रक्ष्यथ
drakṣyátha
द्रक्ष्यसे
drakṣyáse
द्रक्ष्येथे
drakṣyéthe
द्रक्ष्यध्वे
drakṣyádhve
First द्रक्ष्यामि
drakṣyā́mi
द्रक्ष्यावः
drakṣyā́vaḥ
द्रक्ष्यामः
drakṣyā́maḥ
द्रक्ष्ये
drakṣyé
द्रक्ष्यावहे
drakṣyā́vahe
द्रक्ष्यामहे
drakṣyā́mahe
Periphrastic Indicative
Third द्रष्टा
draṣṭā
द्रष्टारौ
draṣṭārau
द्रष्टारः
draṣṭāraḥ
द्रष्टा
draṣṭā
द्रष्टारौ
draṣṭārau
द्रष्टारः
draṣṭāraḥ
Second द्रष्टासि
draṣṭāsi
द्रष्टास्थः
draṣṭāsthaḥ
द्रष्टास्थ
draṣṭāstha
द्रष्टासे
draṣṭāse
द्रष्टासाथे
draṣṭāsāthe
द्रष्टाध्वे
draṣṭādhve
First द्रष्टास्मि
draṣṭāsmi
द्रष्टास्वः
draṣṭāsvaḥ
द्रष्टास्मः
draṣṭāsmaḥ
द्रष्टाहे
draṣṭāhe
द्रष्टास्वहे
draṣṭāsvahe
द्रष्टास्महे
draṣṭāsmahe
Participles
द्रक्ष्यत्
drakṣyát
द्रक्ष्याण
drakṣyā́ṇa
Conditional: अद्रक्ष्यत् (ádrakṣyat), अद्रक्ष्यत (ádrakṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अद्रक्ष्यत्
ádrakṣyat
अद्रक्ष्यताम्
ádrakṣyatām
अद्रक्ष्यन्
ádrakṣyan
अद्रक्ष्यत
ádrakṣyata
अद्रक्ष्येताम्
ádrakṣyetām
अद्रक्ष्यन्त
ádrakṣyanta
Second अद्रक्ष्यः
ádrakṣyaḥ
अद्रक्ष्यतम्
ádrakṣyatam
अद्रक्ष्यत
ádrakṣyata
अद्रक्ष्यथाः
ádrakṣyathāḥ
अद्रक्ष्येथाम्
ádrakṣyethām
अद्रक्ष्यध्वम्
ádrakṣyadhvam
First अद्रक्ष्यम्
ádrakṣyam
अद्रक्ष्याव
ádrakṣyāva
अद्रक्ष्याम
ádrakṣyāma
अद्रक्ष्ये
ádrakṣye
अद्रक्ष्यावहि
ádrakṣyāvahi
अद्रक्ष्यामहि
ádrakṣyāmahi
Aorist: अदर्षीत् (ádarṣīt) or अदर्षत् (ádarṣat), अदर्ष्ट (ádarṣṭa) or अदृष्ट (ádṛṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदर्षीत् / अदर्षत्
ádarṣīt / ádarṣat
अदर्ष्टाम् / अदर्षताम्
ádarṣṭām / ádarṣatām
अदर्षुः / अदर्षन्
ádarṣuḥ / ádarṣan
अदर्ष्ट / अदृष्ट
ádarṣṭa / ádṛṣṭa
अदर्षाताम् / अदृषाताम्
ádarṣātām / ádṛṣātām
अदर्षत / अदृषत
ádarṣata / ádṛṣata
Second अदर्षीः / अदर्षः
ádarṣīḥ / ádarṣaḥ
अदर्ष्टम् / अदर्षतम्
ádarṣṭam / ádarṣatam
अदर्ष्ट / अदर्षत
ádarṣṭa / ádarṣata
अदर्ष्ठाः / अदृष्ठाः
ádarṣṭhāḥ / ádṛṣṭhāḥ
अदर्षाथाम् / अदृषाथाम्
ádarṣāthām / ádṛṣāthām
अदर्ध्वम् / अदृध्वम्
ádardhvam / ádṛdhvam
First अदर्षम् / अदर्षम्
ádarṣam / ádarṣam
अदर्ष्व / अदर्षाव
ádarṣva / ádarṣāva
अदर्ष्म / अदर्षाम
ádarṣma / ádarṣāma
अदर्षि / अदृषि
ádarṣi / ádṛṣi
अदर्ष्वहि / अदृष्वहि
ádarṣvahi / ádṛṣvahi
अदर्ष्महि / अदृष्महि
ádarṣmahi / ádṛṣmahi
Benedictive/Precative: दृश्यात् (dṛśyā́t), दर्शिषीष्ट (darśiṣīṣṭá) or दृक्षीष्ट (dṛkṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third दृश्यात्
dṛśyā́t
दृश्यास्ताम्
dṛśyā́stām
दृश्यासुः
dṛśyā́suḥ
दर्शिषीष्ट / दृक्षीष्ट
darśiṣīṣṭá / dṛkṣīṣṭá
दर्शिषीयास्ताम् / दृक्षीयास्ताम्
darśiṣīyā́stām / dṛkṣīyā́stām
दर्शिषीरन् / दृक्षीरन्
darśiṣīrán / dṛkṣīrán
Second दृश्याः
dṛśyā́ḥ
दृश्यास्तम्
dṛśyā́stam
दृश्यास्त
dṛśyā́sta
दर्शिषीष्ठाः / दृक्षीष्ठाः
darśiṣīṣṭhā́ḥ / dṛkṣīṣṭhā́ḥ
दर्शिषीयास्थाम् / दृक्षीयास्थाम्
darśiṣīyā́sthām / dṛkṣīyā́sthām
दर्शिषीध्वम् / दृक्षीध्वम्
darśiṣīdhvám / dṛkṣīdhvám
First दृश्यासम्
dṛśyā́sam
दृश्यास्व
dṛśyā́sva
दृश्यास्म
dṛśyā́sma
दर्शिषीय / दृक्षीय
darśiṣīyá / dṛkṣīyá
दर्शिषीवहि / दृक्षीवहि
darśiṣīváhi / dṛkṣīváhi
दर्शिषीमहि / दृक्षीमहि
darśiṣīmáhi / dṛkṣīmáhi
Perfect: ददर्श (dadárśa), ददृशे (dadṛśé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third ददर्श
dadárśa
ददृशतुः
dadṛśátuḥ
ददृशुः
dadṛśúḥ
ददृशे
dadṛśé
ददृशाते
dadṛśā́te
ददृशिरे
dadṛśiré
Second ददर्शिथ
dadárśitha
ददृशथुः
dadṛśáthuḥ
ददृश
dadṛśá
ददृशिषे
dadṛśiṣé
ददृशाथे
dadṛśā́the
ददृशिध्वे
dadṛśidhvé
First ददर्श
dadárśa
ददृशिव
dadṛśivá
ददृशिम
dadṛśimá
ददृशे
dadṛśé
ददृशिवहे
dadṛśiváhe
ददृशिमाहे
dadṛśimā́he
Participles
ददृश्वांस्
dadṛśvā́ṃs
ददृशान
dadṛśāná

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.