पालङ्की

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

पालङ्की (pālaṅkī) f

  1. spinach

Declension

Feminine ī-stem declension of पालङ्की (pālaṅkī)
Singular Dual Plural
Nominative पालङ्की
pālaṅkī
पालङ्क्यौ / पालङ्की¹
pālaṅkyau / pālaṅkī¹
पालङ्क्यः / पालङ्कीः¹
pālaṅkyaḥ / pālaṅkīḥ¹
Vocative पालङ्कि
pālaṅki
पालङ्क्यौ / पालङ्की¹
pālaṅkyau / pālaṅkī¹
पालङ्क्यः / पालङ्कीः¹
pālaṅkyaḥ / pālaṅkīḥ¹
Accusative पालङ्कीम्
pālaṅkīm
पालङ्क्यौ / पालङ्की¹
pālaṅkyau / pālaṅkī¹
पालङ्कीः
pālaṅkīḥ
Instrumental पालङ्क्या
pālaṅkyā
पालङ्कीभ्याम्
pālaṅkībhyām
पालङ्कीभिः
pālaṅkībhiḥ
Dative पालङ्क्यै
pālaṅkyai
पालङ्कीभ्याम्
pālaṅkībhyām
पालङ्कीभ्यः
pālaṅkībhyaḥ
Ablative पालङ्क्याः
pālaṅkyāḥ
पालङ्कीभ्याम्
pālaṅkībhyām
पालङ्कीभ्यः
pālaṅkībhyaḥ
Genitive पालङ्क्याः
pālaṅkyāḥ
पालङ्क्योः
pālaṅkyoḥ
पालङ्कीनाम्
pālaṅkīnām
Locative पालङ्क्याम्
pālaṅkyām
पालङ्क्योः
pālaṅkyoḥ
पालङ्कीषु
pālaṅkīṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.