पिञ्जर

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *pingalás ~ pinȷ́arás (tawny, reddish). Compare the dialectal variant पिङ्गल (piṅgalá); also compare Hurrian 𒉿𒅔𒅗𒊏𒀭𒉡 (pi-in-ka-ra-an-nu /pinkara-nnu/), an ancient borrowing from Indo-Aryan. The attestation of this word appears relatively late, i.e., in the Mahabharata, but the word itself existed in Vedic Sanskrit as evidenced by the attestation of the term शष्पिञ्जर (śaṣpíñjara, yellow like young grass) in Vedic.

Pronunciation

Adjective

पिञ्जर (piñjara)

  1. reddish-yellow, tawny; yellow, gold-colored

Declension

Masculine a-stem declension of पिञ्जर (piñjara)
Singular Dual Plural
Nominative पिञ्जरः
piñjaraḥ
पिञ्जरौ
piñjarau
पिञ्जराः / पिञ्जरासः¹
piñjarāḥ / piñjarāsaḥ¹
Vocative पिञ्जर
piñjara
पिञ्जरौ
piñjarau
पिञ्जराः / पिञ्जरासः¹
piñjarāḥ / piñjarāsaḥ¹
Accusative पिञ्जरम्
piñjaram
पिञ्जरौ
piñjarau
पिञ्जरान्
piñjarān
Instrumental पिञ्जरेण
piñjareṇa
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जरैः / पिञ्जरेभिः¹
piñjaraiḥ / piñjarebhiḥ¹
Dative पिञ्जराय
piñjarāya
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जरेभ्यः
piñjarebhyaḥ
Ablative पिञ्जरात्
piñjarāt
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जरेभ्यः
piñjarebhyaḥ
Genitive पिञ्जरस्य
piñjarasya
पिञ्जरयोः
piñjarayoḥ
पिञ्जराणाम्
piñjarāṇām
Locative पिञ्जरे
piñjare
पिञ्जरयोः
piñjarayoḥ
पिञ्जरेषु
piñjareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पिञ्जरा (piñjarā)
Singular Dual Plural
Nominative पिञ्जरा
piñjarā
पिञ्जरे
piñjare
पिञ्जराः
piñjarāḥ
Vocative पिञ्जरे
piñjare
पिञ्जरे
piñjare
पिञ्जराः
piñjarāḥ
Accusative पिञ्जराम्
piñjarām
पिञ्जरे
piñjare
पिञ्जराः
piñjarāḥ
Instrumental पिञ्जरया / पिञ्जरा¹
piñjarayā / piñjarā¹
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जराभिः
piñjarābhiḥ
Dative पिञ्जरायै
piñjarāyai
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जराभ्यः
piñjarābhyaḥ
Ablative पिञ्जरायाः
piñjarāyāḥ
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जराभ्यः
piñjarābhyaḥ
Genitive पिञ्जरायाः
piñjarāyāḥ
पिञ्जरयोः
piñjarayoḥ
पिञ्जराणाम्
piñjarāṇām
Locative पिञ्जरायाम्
piñjarāyām
पिञ्जरयोः
piñjarayoḥ
पिञ्जरासु
piñjarāsu
Notes
  • ¹Vedic
Neuter a-stem declension of पिञ्जर (piñjara)
Singular Dual Plural
Nominative पिञ्जरम्
piñjaram
पिञ्जरे
piñjare
पिञ्जराणि / पिञ्जरा¹
piñjarāṇi / piñjarā¹
Vocative पिञ्जर
piñjara
पिञ्जरे
piñjare
पिञ्जराणि / पिञ्जरा¹
piñjarāṇi / piñjarā¹
Accusative पिञ्जरम्
piñjaram
पिञ्जरे
piñjare
पिञ्जराणि / पिञ्जरा¹
piñjarāṇi / piñjarā¹
Instrumental पिञ्जरेण
piñjareṇa
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जरैः / पिञ्जरेभिः¹
piñjaraiḥ / piñjarebhiḥ¹
Dative पिञ्जराय
piñjarāya
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जरेभ्यः
piñjarebhyaḥ
Ablative पिञ्जरात्
piñjarāt
पिञ्जराभ्याम्
piñjarābhyām
पिञ्जरेभ्यः
piñjarebhyaḥ
Genitive पिञ्जरस्य
piñjarasya
पिञ्जरयोः
piñjarayoḥ
पिञ्जराणाम्
piñjarāṇām
Locative पिञ्जरे
piñjare
पिञ्जरयोः
piñjarayoḥ
पिञ्जरेषु
piñjareṣu
Notes
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀧𑀺𑀁𑀚𑀭 (piṃjara)
  • Pali: piñjara
  • Bengali: পিঞ্জর (pĩjor)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.