पितुःष्वसृ

Sanskrit

Alternative scripts

Etymology

From पितुः (pitúḥ, father's) + स्वसृ (svásṛ, sister). Compare पितृष्वसृ (pitṛṣvasṛ).

Pronunciation

Noun

पितुःष्वसृ (pituḥṣvasṛ) f

  1. a father's sister; an aunt

Declension

Feminine ṛ-stem declension of पितुःष्वसृ (pituḥṣvasṛ)
Singular Dual Plural
Nominative पितुःष्वसा
pituḥṣvasā
पितुःष्वसारौ / पितुःष्वसारा¹
pituḥṣvasārau / pituḥṣvasārā¹
पितुःष्वसारः
pituḥṣvasāraḥ
Vocative पितुःष्वसः
pituḥṣvasaḥ
पितुःष्वसारौ / पितुःष्वसारा¹
pituḥṣvasārau / pituḥṣvasārā¹
पितुःष्वसारः
pituḥṣvasāraḥ
Accusative पितुःष्वसारम्
pituḥṣvasāram
पितुःष्वसारौ / पितुःष्वसारा¹
pituḥṣvasārau / pituḥṣvasārā¹
पितुःष्वसॄः
pituḥṣvasṝḥ
Instrumental पितुःष्वोरा
pituḥṣvorā
पितुःष्वसृभ्याम्
pituḥṣvasṛbhyām
पितुःष्वसृभिः
pituḥṣvasṛbhiḥ
Dative पितुःष्वोरे
pituḥṣvore
पितुःष्वसृभ्याम्
pituḥṣvasṛbhyām
पितुःष्वसृभ्यः
pituḥṣvasṛbhyaḥ
Ablative पितुःष्वसुः
pituḥṣvasuḥ
पितुःष्वसृभ्याम्
pituḥṣvasṛbhyām
पितुःष्वसृभ्यः
pituḥṣvasṛbhyaḥ
Genitive पितुःष्वसुः
pituḥṣvasuḥ
पितुःष्वोरोः
pituḥṣvoroḥ
पितुःष्वसॄणाम्
pituḥṣvasṝṇām
Locative पितुःष्वसरि
pituḥṣvasari
पितुःष्वोरोः
pituḥṣvoroḥ
पितुःष्वसृषु
pituḥṣvasṛṣu
Notes
  • ¹Vedic

Descendants

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.