पुरोहित

Hindi

Etymology

Borrowed from Sanskrit पुरोहित (purohita, placed in front).

Pronunciation

  • (Delhi Hindi) IPA(key): /pʊ.ɾoː.ɦɪt̪/

Noun

पुरोहित (purohit) m

  1. priest

Declension

Derived terms

  • राजपुरोहित (rājpurohit)

Sanskrit

Alternative forms

Etymology

पुरस् (purás, before) + हित (hitá, sent), from past passive participle of हिनोति (hinóti) (root हि (hi)), from Proto-Indo-European *ǵʰey- (as Proto-Germanic *gaidō, whence English goad etc.).

Adjective

पुरोहित (puróhita)

  1. placed in front, appointed, commissioned

Declension

Masculine a-stem declension of पुरोहित
Nom. sg. पुरोहितः (purohitaḥ)
Gen. sg. पुरोहितस्य (purohitasya)
Singular Dual Plural
Nominative पुरोहितः (purohitaḥ) पुरोहितौ (purohitau) पुरोहिताः (purohitāḥ)
Vocative पुरोहित (purohita) पुरोहितौ (purohitau) पुरोहिताः (purohitāḥ)
Accusative पुरोहितम् (purohitam) पुरोहितौ (purohitau) पुरोहितान् (purohitān)
Instrumental पुरोहितेन (purohitena) पुरोहिताभ्याम् (purohitābhyām) पुरोहितैः (purohitaiḥ)
Dative पुरोहिताय (purohitāya) पुरोहिताभ्याम् (purohitābhyām) पुरोहितेभ्यः (purohitebhyaḥ)
Ablative पुरोहितात् (purohitāt) पुरोहिताभ्याम् (purohitābhyām) पुरोहितेभ्यः (purohitebhyaḥ)
Genitive पुरोहितस्य (purohitasya) पुरोहितयोः (purohitayoḥ) पुरोहितानाम् (purohitānām)
Locative पुरोहिते (purohite) पुरोहितयोः (purohitayoḥ) पुरोहितेषु (purohiteṣu)
Feminine ā-stem declension of पुरोहित
Nom. sg. पुरोहिता (purohitā)
Gen. sg. पुरोहितायाः (purohitāyāḥ)
Singular Dual Plural
Nominative पुरोहिता (purohitā) पुरोहिते (purohite) पुरोहिताः (purohitāḥ)
Vocative पुरोहिते (purohite) पुरोहिते (purohite) पुरोहिताः (purohitāḥ)
Accusative पुरोहिताम् (purohitām) पुरोहिते (purohite) पुरोहिताः (purohitāḥ)
Instrumental पुरोहितया (purohitayā) पुरोहिताभ्याम् (purohitābhyām) पुरोहिताभिः (purohitābhiḥ)
Dative पुरोहितायै (purohitāyai) पुरोहिताभ्याम् (purohitābhyām) पुरोहिताभ्यः (purohitābhyaḥ)
Ablative पुरोहितायाः (purohitāyāḥ) पुरोहिताभ्याम् (purohitābhyām) पुरोहिताभ्यः (purohitābhyaḥ)
Genitive पुरोहितायाः (purohitāyāḥ) पुरोहितयोः (purohitayoḥ) पुरोहितानाम् (purohitānām)
Locative पुरोहितायाम् (purohitāyām) पुरोहितयोः (purohitayoḥ) पुरोहितासु (purohitāsu)
Neuter a-stem declension of पुरोहित
Nom. sg. पुरोहितम् (purohitam)
Gen. sg. पुरोहितस्य (purohitasya)
Singular Dual Plural
Nominative पुरोहितम् (purohitam) पुरोहिते (purohite) पुरोहितानि (purohitāni)
Vocative पुरोहित (purohita) पुरोहिते (purohite) पुरोहितानि (purohitāni)
Accusative पुरोहितम् (purohitam) पुरोहिते (purohite) पुरोहितानि (purohitāni)
Instrumental पुरोहितेन (purohitena) पुरोहिताभ्याम् (purohitābhyām) पुरोहितैः (purohitaiḥ)
Dative पुरोहिताय (purohitāya) पुरोहिताभ्याम् (purohitābhyām) पुरोहितेभ्यः (purohitebhyaḥ)
Ablative पुरोहितात् (purohitāt) पुरोहिताभ्याम् (purohitābhyām) पुरोहितेभ्यः (purohitebhyaḥ)
Genitive पुरोहितस्य (purohitasya) पुरोहितयोः (purohitayoḥ) पुरोहितानाम् (purohitānām)
Locative पुरोहिते (purohite) पुरोहितयोः (purohitayoḥ) पुरोहितेषु (purohiteṣu)

Noun

पुरोहित (puróhita) m

  1. one commissioned or charged, agent
  2. priest of domestic rites (RV. etc.)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.1.1
      agním īḷe puróhitaṃ
      yajñásya devám r̥tvíjam
      hótāraṃ ratnadhā́tamam
      Agni do I invoke—the one placed to the fore, god and priest of the sacrifice, the Hotar, most richly conferring treasure.

Declension

Masculine a-stem declension of पुरोहित (puróhita)
Singular Dual Plural
Nominative पुरोहितः
puróhitaḥ
पुरोहितौ
puróhitau
पुरोहिताः / पुरोहितासः¹
puróhitāḥ / puróhitāsaḥ¹
Vocative पुरोहित
púrohita
पुरोहितौ
púrohitau
पुरोहिताः / पुरोहितासः¹
púrohitāḥ / púrohitāsaḥ¹
Accusative पुरोहितम्
puróhitam
पुरोहितौ
puróhitau
पुरोहितान्
puróhitān
Instrumental पुरोहितेन
puróhitena
पुरोहिताभ्याम्
puróhitābhyām
पुरोहितैः / पुरोहितेभिः¹
puróhitaiḥ / puróhitebhiḥ¹
Dative पुरोहिताय
puróhitāya
पुरोहिताभ्याम्
puróhitābhyām
पुरोहितेभ्यः
puróhitebhyaḥ
Ablative पुरोहितात्
puróhitāt
पुरोहिताभ्याम्
puróhitābhyām
पुरोहितेभ्यः
puróhitebhyaḥ
Genitive पुरोहितस्य
puróhitasya
पुरोहितयोः
puróhitayoḥ
पुरोहितानाम्
puróhitānām
Locative पुरोहिते
puróhite
पुरोहितयोः
puróhitayoḥ
पुरोहितेषु
puróhiteṣu
Notes
  • ¹Vedic

Descendants

  • Telugu: పురోహితుడు (purōhituḍu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.