पूत

Hindi

Etymology

Inherited from Sauraseni Prakrit 𑀧𑀼𑀢𑁆𑀢 (putta), from Ashokan Prakrit [Term?], from Sanskrit पुत्र (putrá).

Pronunciation

  • (Delhi Hindi) IPA(key): /puːt̪/

Noun

पूत (pūt) m (Urdu spelling پُوت)

  1. (less common) son
    Synonyms: पुत्र (putra), बेटा (beṭā)

Declension

Derived terms

References

Konkani

Etymology

Inherited from Maharastri Prakrit 𑀧𑀼𑀢𑁆𑀢 (putta), from Ashokan Prakrit [Term?], from Sanskrit पुत्र (putrá).

Noun

पूत (pūt) (Latin script put, Kannada script ಪೂತ್)

  1. son

References

  • Turner, Ralph Lilley (1969–1985), putrá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Sanskrit

Etymology

From Proto-Indo-Aryan *puHtás, from Proto-Indo-Iranian *puHtás, from Proto-Indo-European *puHtós (pure, clean), from *pewH- (to purify). Cognate with Latin putus and pūrus. Compare also English pure, a Latin borrowing.

Pronunciation

Adjective

पूत (pūtá)

  1. cleansed, purified, pure
  2. clear, bright

Declension

Masculine a-stem declension of पूत (pūtá)
Singular Dual Plural
Nominative पूतः
pūtáḥ
पूतौ
pūtaú
पूताः / पूतासः¹
pūtā́ḥ / pūtā́saḥ¹
Vocative पूत
pū́ta
पूतौ
pū́tau
पूताः / पूतासः¹
pū́tāḥ / pū́tāsaḥ¹
Accusative पूतम्
pūtám
पूतौ
pūtaú
पूतान्
pūtā́n
Instrumental पूतेन
pūténa
पूताभ्याम्
pūtā́bhyām
पूतैः / पूतेभिः¹
pūtaíḥ / pūtébhiḥ¹
Dative पूताय
pūtā́ya
पूताभ्याम्
pūtā́bhyām
पूतेभ्यः
pūtébhyaḥ
Ablative पूतात्
pūtā́t
पूताभ्याम्
pūtā́bhyām
पूतेभ्यः
pūtébhyaḥ
Genitive पूतस्य
pūtásya
पूतयोः
pūtáyoḥ
पूतानाम्
pūtā́nām
Locative पूते
pūté
पूतयोः
pūtáyoḥ
पूतेषु
pūtéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पूता (pūtā́)
Singular Dual Plural
Nominative पूता
pūtā́
पूते
pūté
पूताः
pūtā́ḥ
Vocative पूते
pū́te
पूते
pū́te
पूताः
pū́tāḥ
Accusative पूताम्
pūtā́m
पूते
pūté
पूताः
pūtā́ḥ
Instrumental पूतया / पूता¹
pūtáyā / pūtā́¹
पूताभ्याम्
pūtā́bhyām
पूताभिः
pūtā́bhiḥ
Dative पूतायै
pūtā́yai
पूताभ्याम्
pūtā́bhyām
पूताभ्यः
pūtā́bhyaḥ
Ablative पूतायाः
pūtā́yāḥ
पूताभ्याम्
pūtā́bhyām
पूताभ्यः
pūtā́bhyaḥ
Genitive पूतायाः
pūtā́yāḥ
पूतयोः
pūtáyoḥ
पूतानाम्
pūtā́nām
Locative पूतायाम्
pūtā́yām
पूतयोः
pūtáyoḥ
पूतासु
pūtā́su
Notes
  • ¹Vedic
Neuter a-stem declension of पूत (pūtá)
Singular Dual Plural
Nominative पूतम्
pūtám
पूते
pūté
पूतानि / पूता¹
pūtā́ni / pūtā́¹
Vocative पूत
pū́ta
पूते
pū́te
पूतानि / पूता¹
pū́tāni / pū́tā¹
Accusative पूतम्
pūtám
पूते
pūté
पूतानि / पूता¹
pūtā́ni / pūtā́¹
Instrumental पूतेन
pūténa
पूताभ्याम्
pūtā́bhyām
पूतैः / पूतेभिः¹
pūtaíḥ / pūtébhiḥ¹
Dative पूताय
pūtā́ya
पूताभ्याम्
pūtā́bhyām
पूतेभ्यः
pūtébhyaḥ
Ablative पूतात्
pūtā́t
पूताभ्याम्
pūtā́bhyām
पूतेभ्यः
pūtébhyaḥ
Genitive पूतस्य
pūtásya
पूतयोः
pūtáyoḥ
पूतानाम्
pūtā́nām
Locative पूते
pūté
पूतयोः
pūtáyoḥ
पूतेषु
pūtéṣu
Notes
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀧𑀽𑀅 (pūa)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.