पृष्टि

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *pr̥ḱ-tí-s, from *pérḱus (rib) whence also पर्शु (párśu, rib).

Pronunciation

Noun

पृष्टि (pṛṣṭí) f

  1. a rib
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.87.10:
      तस्याग्ने पृष्टीर्हरसा शृणीहि
      tasyāgne pṛṣṭīrharasā śṛṇīhi
      Demolish his ribs, with thy flame O Agni.

Declension

Feminine i-stem declension of पृष्टि (pṛṣṭí)
Singular Dual Plural
Nominative पृष्टिः
pṛṣṭíḥ
पृष्टी
pṛṣṭī́
पृष्टयः
pṛṣṭáyaḥ
Vocative पृष्टे
pṛ́ṣṭe
पृष्टी
pṛ́ṣṭī
पृष्टयः
pṛ́ṣṭayaḥ
Accusative पृष्टिम्
pṛṣṭím
पृष्टी
pṛṣṭī́
पृष्टीः
pṛṣṭī́ḥ
Instrumental पृष्ट्या
pṛṣṭyā̀
पृष्टिभ्याम्
pṛṣṭíbhyām
पृष्टिभिः
pṛṣṭíbhiḥ
Dative पृष्टये / पृष्ट्ये¹ / पृष्ट्यै²
pṛṣṭáye / pṛṣṭyè¹ / pṛṣṭyaì²
पृष्टिभ्याम्
pṛṣṭíbhyām
पृष्टिभ्यः
pṛṣṭíbhyaḥ
Ablative पृष्टेः / पृष्ट्याः²
pṛṣṭéḥ / pṛṣṭyā̀ḥ²
पृष्टिभ्याम्
pṛṣṭíbhyām
पृष्टिभ्यः
pṛṣṭíbhyaḥ
Genitive पृष्टेः / पृष्ट्याः²
pṛṣṭéḥ / pṛṣṭyā̀ḥ²
पृष्ट्योः
pṛṣṭyóḥ
पृष्टीनाम्
pṛṣṭīnā́m
Locative पृष्टौ / पृष्ट्याम्²
pṛṣṭaú / pṛṣṭyā̀m²
पृष्ट्योः
pṛṣṭyóḥ
पृष्टिषु
pṛṣṭíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.