प्रतिवेश

Sanskrit

Alternative scripts

Etymology

From प्रति (prati, opposite, nearby) + विश् (viś, to settle, to live, root), from Proto-Indo-European *weyḱ- (to settle, live).

Pronunciation

Noun

प्रतिवेश (prátiveśa) m

  1. a neighbour
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.66.13:
      क्षेत्र॑स्य॒ पतिं॒ प्रति॑वेशम्ईमहे॒ विश्वा॑न्दे॒वाँ अ॒मृताँ॒ अप्र॑युच्छतः ॥
      kṣétrasya pátiṃ prátiveśamīmahe víśvāndevā́m̐ amṛ́tām̐ áprayucchataḥ
      We pray to him who dwelleth near, Guard of the Field, to all Immortal Gods who never are remiss.
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) II.6.9.7:
      यन् न निर्दिशेत् प्रतिवेशं यज्ञस्याशीर् गच्छेद्
      yan na nirdiśet prativeśaṃ yajñasyāśīr gacched
      If he were not to indicate (the worshipper), the blessing of the ritual would go to his neighbour.

Declension

Masculine a-stem declension of प्रतिवेश (prátiveśa)
Singular Dual Plural
Nominative प्रतिवेशः
prátiveśaḥ
प्रतिवेशौ
prátiveśau
प्रतिवेशाः / प्रतिवेशासः¹
prátiveśāḥ / prátiveśāsaḥ¹
Vocative प्रतिवेश
prátiveśa
प्रतिवेशौ
prátiveśau
प्रतिवेशाः / प्रतिवेशासः¹
prátiveśāḥ / prátiveśāsaḥ¹
Accusative प्रतिवेशम्
prátiveśam
प्रतिवेशौ
prátiveśau
प्रतिवेशान्
prátiveśān
Instrumental प्रतिवेशेन
prátiveśena
प्रतिवेशाभ्याम्
prátiveśābhyām
प्रतिवेशैः / प्रतिवेशेभिः¹
prátiveśaiḥ / prátiveśebhiḥ¹
Dative प्रतिवेशाय
prátiveśāya
प्रतिवेशाभ्याम्
prátiveśābhyām
प्रतिवेशेभ्यः
prátiveśebhyaḥ
Ablative प्रतिवेशात्
prátiveśāt
प्रतिवेशाभ्याम्
prátiveśābhyām
प्रतिवेशेभ्यः
prátiveśebhyaḥ
Genitive प्रतिवेशस्य
prátiveśasya
प्रतिवेशयोः
prátiveśayoḥ
प्रतिवेशानाम्
prátiveśānām
Locative प्रतिवेशे
prátiveśe
प्रतिवेशयोः
prátiveśayoḥ
प्रतिवेशेषु
prátiveśeṣu
Notes
  • ¹Vedic

Adjective

प्रतिवेश (prátiveśa)

  1. neighbouring

Declension

Masculine a-stem declension of प्रतिवेश (prátiveśa)
Singular Dual Plural
Nominative प्रतिवेशः
prátiveśaḥ
प्रतिवेशौ
prátiveśau
प्रतिवेशाः / प्रतिवेशासः¹
prátiveśāḥ / prátiveśāsaḥ¹
Vocative प्रतिवेश
prátiveśa
प्रतिवेशौ
prátiveśau
प्रतिवेशाः / प्रतिवेशासः¹
prátiveśāḥ / prátiveśāsaḥ¹
Accusative प्रतिवेशम्
prátiveśam
प्रतिवेशौ
prátiveśau
प्रतिवेशान्
prátiveśān
Instrumental प्रतिवेशेन
prátiveśena
प्रतिवेशाभ्याम्
prátiveśābhyām
प्रतिवेशैः / प्रतिवेशेभिः¹
prátiveśaiḥ / prátiveśebhiḥ¹
Dative प्रतिवेशाय
prátiveśāya
प्रतिवेशाभ्याम्
prátiveśābhyām
प्रतिवेशेभ्यः
prátiveśebhyaḥ
Ablative प्रतिवेशात्
prátiveśāt
प्रतिवेशाभ्याम्
prátiveśābhyām
प्रतिवेशेभ्यः
prátiveśebhyaḥ
Genitive प्रतिवेशस्य
prátiveśasya
प्रतिवेशयोः
prátiveśayoḥ
प्रतिवेशानाम्
prátiveśānām
Locative प्रतिवेशे
prátiveśe
प्रतिवेशयोः
prátiveśayoḥ
प्रतिवेशेषु
prátiveśeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रतिवेशा (prátiveśā)
Singular Dual Plural
Nominative प्रतिवेशा
prátiveśā
प्रतिवेशे
prátiveśe
प्रतिवेशाः
prátiveśāḥ
Vocative प्रतिवेशे
prátiveśe
प्रतिवेशे
prátiveśe
प्रतिवेशाः
prátiveśāḥ
Accusative प्रतिवेशाम्
prátiveśām
प्रतिवेशे
prátiveśe
प्रतिवेशाः
prátiveśāḥ
Instrumental प्रतिवेशया / प्रतिवेशा¹
prátiveśayā / prátiveśā¹
प्रतिवेशाभ्याम्
prátiveśābhyām
प्रतिवेशाभिः
prátiveśābhiḥ
Dative प्रतिवेशायै
prátiveśāyai
प्रतिवेशाभ्याम्
prátiveśābhyām
प्रतिवेशाभ्यः
prátiveśābhyaḥ
Ablative प्रतिवेशायाः
prátiveśāyāḥ
प्रतिवेशाभ्याम्
prátiveśābhyām
प्रतिवेशाभ्यः
prátiveśābhyaḥ
Genitive प्रतिवेशायाः
prátiveśāyāḥ
प्रतिवेशयोः
prátiveśayoḥ
प्रतिवेशानाम्
prátiveśānām
Locative प्रतिवेशायाम्
prátiveśāyām
प्रतिवेशयोः
prátiveśayoḥ
प्रतिवेशासु
prátiveśāsu
Notes
  • ¹Vedic
Neuter a-stem declension of प्रतिवेश (prátiveśa)
Singular Dual Plural
Nominative प्रतिवेशम्
prátiveśam
प्रतिवेशे
prátiveśe
प्रतिवेशानि / प्रतिवेशा¹
prátiveśāni / prátiveśā¹
Vocative प्रतिवेश
prátiveśa
प्रतिवेशे
prátiveśe
प्रतिवेशानि / प्रतिवेशा¹
prátiveśāni / prátiveśā¹
Accusative प्रतिवेशम्
prátiveśam
प्रतिवेशे
prátiveśe
प्रतिवेशानि / प्रतिवेशा¹
prátiveśāni / prátiveśā¹
Instrumental प्रतिवेशेन
prátiveśena
प्रतिवेशाभ्याम्
prátiveśābhyām
प्रतिवेशैः / प्रतिवेशेभिः¹
prátiveśaiḥ / prátiveśebhiḥ¹
Dative प्रतिवेशाय
prátiveśāya
प्रतिवेशाभ्याम्
prátiveśābhyām
प्रतिवेशेभ्यः
prátiveśebhyaḥ
Ablative प्रतिवेशात्
prátiveśāt
प्रतिवेशाभ्याम्
prátiveśābhyām
प्रतिवेशेभ्यः
prátiveśebhyaḥ
Genitive प्रतिवेशस्य
prátiveśasya
प्रतिवेशयोः
prátiveśayoḥ
प्रतिवेशानाम्
prátiveśānām
Locative प्रतिवेशे
prátiveśe
प्रतिवेशयोः
prátiveśayoḥ
प्रतिवेशेषु
prátiveśeṣu
Notes
  • ¹Vedic

Derived terms

Descendants

  • Prakrit: 𑀧𑀏𑀲 (paesa, neighbour)
  • Prakrit: *𑀧𑀟𑀺𑀯𑁂𑀲 (*paḍivesa)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.