प्रातिपद

Hindi

Etymology

Learned borrowing from Sanskrit प्रातिपद (prātipadá).

Pronunciation

  • (Delhi Hindi) IPA(key): /pɾɑː.t̪ɪ.pəd̪/, [pɾäː.t̪ɪ.pəd̪]

Adjective

प्रातिपद (prātipad) (indeclinable)

  1. forming the commencement
  2. produced in or belonging to Pratipada

Further reading

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of प्रतिपदा (pratipadā, the first day of lunar fortnight).

Pronunciation

Adjective

प्रातिपद (prātipadá)

  1. forming the commencement
  2. produced in or belonging to Pratipada

Declension

Masculine a-stem declension of प्रातिपद (prātipadá)
Singular Dual Plural
Nominative प्रातिपदः
prātipadáḥ
प्रातिपदौ
prātipadaú
प्रातिपदाः / प्रातिपदासः¹
prātipadā́ḥ / prātipadā́saḥ¹
Vocative प्रातिपद
prā́tipada
प्रातिपदौ
prā́tipadau
प्रातिपदाः / प्रातिपदासः¹
prā́tipadāḥ / prā́tipadāsaḥ¹
Accusative प्रातिपदम्
prātipadám
प्रातिपदौ
prātipadaú
प्रातिपदान्
prātipadā́n
Instrumental प्रातिपदेन
prātipadéna
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदैः / प्रातिपदेभिः¹
prātipadaíḥ / prātipadébhiḥ¹
Dative प्रातिपदाय
prātipadā́ya
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदेभ्यः
prātipadébhyaḥ
Ablative प्रातिपदात्
prātipadā́t
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदेभ्यः
prātipadébhyaḥ
Genitive प्रातिपदस्य
prātipadásya
प्रातिपदयोः
prātipadáyoḥ
प्रातिपदानाम्
prātipadā́nām
Locative प्रातिपदे
prātipadé
प्रातिपदयोः
prātipadáyoḥ
प्रातिपदेषु
prātipadéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of प्रातिपदी (prātipadī́)
Singular Dual Plural
Nominative प्रातिपदी
prātipadī́
प्रातिपद्यौ / प्रातिपदी¹
prātipadyaù / prātipadī́¹
प्रातिपद्यः / प्रातिपदीः¹
prātipadyàḥ / prātipadī́ḥ¹
Vocative प्रातिपदि
prā́tipadi
प्रातिपद्यौ / प्रातिपदी¹
prā́tipadyau / prātipadī́¹
प्रातिपद्यः / प्रातिपदीः¹
prā́tipadyaḥ / prā́tipadīḥ¹
Accusative प्रातिपदीम्
prātipadī́m
प्रातिपद्यौ / प्रातिपदी¹
prātipadyaù / prātipadī́¹
प्रातिपदीः
prātipadī́ḥ
Instrumental प्रातिपद्या
prātipadyā̀
प्रातिपदीभ्याम्
prātipadī́bhyām
प्रातिपदीभिः
prātipadī́bhiḥ
Dative प्रातिपद्यै
prātipadyaì
प्रातिपदीभ्याम्
prātipadī́bhyām
प्रातिपदीभ्यः
prātipadī́bhyaḥ
Ablative प्रातिपद्याः
prātipadyā̀ḥ
प्रातिपदीभ्याम्
prātipadī́bhyām
प्रातिपदीभ्यः
prātipadī́bhyaḥ
Genitive प्रातिपद्याः
prātipadyā̀ḥ
प्रातिपद्योः
prātipadyòḥ
प्रातिपदीनाम्
prātipadī́nām
Locative प्रातिपद्याम्
prātipadyā̀m
प्रातिपद्योः
prātipadyòḥ
प्रातिपदीषु
prātipadī́ṣu
Notes
  • ¹Vedic
Neuter a-stem declension of प्रातिपद (prātipadá)
Singular Dual Plural
Nominative प्रातिपदम्
prātipadám
प्रातिपदे
prātipadé
प्रातिपदानि / प्रातिपदा¹
prātipadā́ni / prātipadā́¹
Vocative प्रातिपद
prā́tipada
प्रातिपदे
prā́tipade
प्रातिपदानि / प्रातिपदा¹
prā́tipadāni / prā́tipadā¹
Accusative प्रातिपदम्
prātipadám
प्रातिपदे
prātipadé
प्रातिपदानि / प्रातिपदा¹
prātipadā́ni / prātipadā́¹
Instrumental प्रातिपदेन
prātipadéna
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदैः / प्रातिपदेभिः¹
prātipadaíḥ / prātipadébhiḥ¹
Dative प्रातिपदाय
prātipadā́ya
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदेभ्यः
prātipadébhyaḥ
Ablative प्रातिपदात्
prātipadā́t
प्रातिपदाभ्याम्
prātipadā́bhyām
प्रातिपदेभ्यः
prātipadébhyaḥ
Genitive प्रातिपदस्य
prātipadásya
प्रातिपदयोः
prātipadáyoḥ
प्रातिपदानाम्
prātipadā́nām
Locative प्रातिपदे
prātipadé
प्रातिपदयोः
prātipadáyoḥ
प्रातिपदेषु
prātipadéṣu
Notes
  • ¹Vedic

Descendants

  • Pali: pāṭipada
  • Prakrit: 𑀧𑀸𑀟𑀺𑀯𑀬 (pāḍivaya)
    Maharastri Prakrit:
    • Old Marathi:
      Devanagari: पाडिवा (pāḍivā)
      Modi: 𑘢𑘰𑘚𑘲𑘪𑘰 (pāḍīvā)
  • Hindi: प्रातिपद (prātipad) (learned)

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.