प्रान्त
See also: परन्तु
Sanskrit
Noun
प्रान्त • (prānta) m or n
Declension
Masculine a-stem declension of प्रान्त | |||
---|---|---|---|
Nom. sg. | प्रान्तः (prāntaḥ) | ||
Gen. sg. | प्रान्तस्य (prāntasya) | ||
Singular | Dual | Plural | |
Nominative | प्रान्तः (prāntaḥ) | प्रान्तौ (prāntau) | प्रान्ताः (prāntāḥ) |
Vocative | प्रान्त (prānta) | प्रान्तौ (prāntau) | प्रान्ताः (prāntāḥ) |
Accusative | प्रान्तम् (prāntam) | प्रान्तौ (prāntau) | प्रान्तान् (prāntān) |
Instrumental | प्रान्तेन (prāntena) | प्रान्ताभ्याम् (prāntābhyām) | प्रान्तैः (prāntaiḥ) |
Dative | प्रान्ताय (prāntāya) | प्रान्ताभ्याम् (prāntābhyām) | प्रान्तेभ्यः (prāntebhyaḥ) |
Ablative | प्रान्तात् (prāntāt) | प्रान्ताभ्याम् (prāntābhyām) | प्रान्तेभ्यः (prāntebhyaḥ) |
Genitive | प्रान्तस्य (prāntasya) | प्रान्तयोः (prāntayoḥ) | प्रान्तानाम् (prāntānām) |
Locative | प्रान्ते (prānte) | प्रान्तयोः (prāntayoḥ) | प्रान्तेषु (prānteṣu) |
Neuter a-stem declension of प्रान्त | |||
---|---|---|---|
Nom. sg. | प्रान्तम् (prāntam) | ||
Gen. sg. | प्रान्तस्य (prāntasya) | ||
Singular | Dual | Plural | |
Nominative | प्रान्तम् (prāntam) | प्रान्ते (prānte) | प्रान्तानि (prāntāni) |
Vocative | प्रान्त (prānta) | प्रान्ते (prānte) | प्रान्तानि (prāntāni) |
Accusative | प्रान्तम् (prāntam) | प्रान्ते (prānte) | प्रान्तानि (prāntāni) |
Instrumental | प्रान्तेन (prāntena) | प्रान्ताभ्याम् (prāntābhyām) | प्रान्तैः (prāntaiḥ) |
Dative | प्रान्ताय (prāntāya) | प्रान्ताभ्याम् (prāntābhyām) | प्रान्तेभ्यः (prāntebhyaḥ) |
Ablative | प्रान्तात् (prāntāt) | प्रान्ताभ्याम् (prāntābhyām) | प्रान्तेभ्यः (prāntebhyaḥ) |
Genitive | प्रान्तस्य (prāntasya) | प्रान्तयोः (prāntayoḥ) | प्रान्तानाम् (prāntānām) |
Locative | प्रान्ते (prānte) | प्रान्तयोः (prāntayoḥ) | प्रान्तेषु (prānteṣu) |
Adjective
प्रान्त • (prānta)
- dwelling near the boundaries
Declension
Masculine a-stem declension of प्रान्त | |||
---|---|---|---|
Nom. sg. | प्रान्तः (prāntaḥ) | ||
Gen. sg. | प्रान्तस्य (prāntasya) | ||
Singular | Dual | Plural | |
Nominative | प्रान्तः (prāntaḥ) | प्रान्तौ (prāntau) | प्रान्ताः (prāntāḥ) |
Vocative | प्रान्त (prānta) | प्रान्तौ (prāntau) | प्रान्ताः (prāntāḥ) |
Accusative | प्रान्तम् (prāntam) | प्रान्तौ (prāntau) | प्रान्तान् (prāntān) |
Instrumental | प्रान्तेन (prāntena) | प्रान्ताभ्याम् (prāntābhyām) | प्रान्तैः (prāntaiḥ) |
Dative | प्रान्ताय (prāntāya) | प्रान्ताभ्याम् (prāntābhyām) | प्रान्तेभ्यः (prāntebhyaḥ) |
Ablative | प्रान्तात् (prāntāt) | प्रान्ताभ्याम् (prāntābhyām) | प्रान्तेभ्यः (prāntebhyaḥ) |
Genitive | प्रान्तस्य (prāntasya) | प्रान्तयोः (prāntayoḥ) | प्रान्तानाम् (prāntānām) |
Locative | प्रान्ते (prānte) | प्रान्तयोः (prāntayoḥ) | प्रान्तेषु (prānteṣu) |
Feminine ā-stem declension of प्रान्त | |||
---|---|---|---|
Nom. sg. | प्रान्ता (prāntā) | ||
Gen. sg. | प्रान्तायाः (prāntāyāḥ) | ||
Singular | Dual | Plural | |
Nominative | प्रान्ता (prāntā) | प्रान्ते (prānte) | प्रान्ताः (prāntāḥ) |
Vocative | प्रान्ते (prānte) | प्रान्ते (prānte) | प्रान्ताः (prāntāḥ) |
Accusative | प्रान्ताम् (prāntām) | प्रान्ते (prānte) | प्रान्ताः (prāntāḥ) |
Instrumental | प्रान्तया (prāntayā) | प्रान्ताभ्याम् (prāntābhyām) | प्रान्ताभिः (prāntābhiḥ) |
Dative | प्रान्तायै (prāntāyai) | प्रान्ताभ्याम् (prāntābhyām) | प्रान्ताभ्यः (prāntābhyaḥ) |
Ablative | प्रान्तायाः (prāntāyāḥ) | प्रान्ताभ्याम् (prāntābhyām) | प्रान्ताभ्यः (prāntābhyaḥ) |
Genitive | प्रान्तायाः (prāntāyāḥ) | प्रान्तयोः (prāntayoḥ) | प्रान्तानाम् (prāntānām) |
Locative | प्रान्तायाम् (prāntāyām) | प्रान्तयोः (prāntayoḥ) | प्रान्तासु (prāntāsu) |
Neuter a-stem declension of प्रान्त | |||
---|---|---|---|
Nom. sg. | प्रान्तम् (prāntam) | ||
Gen. sg. | प्रान्तस्य (prāntasya) | ||
Singular | Dual | Plural | |
Nominative | प्रान्तम् (prāntam) | प्रान्ते (prānte) | प्रान्तानि (prāntāni) |
Vocative | प्रान्त (prānta) | प्रान्ते (prānte) | प्रान्तानि (prāntāni) |
Accusative | प्रान्तम् (prāntam) | प्रान्ते (prānte) | प्रान्तानि (prāntāni) |
Instrumental | प्रान्तेन (prāntena) | प्रान्ताभ्याम् (prāntābhyām) | प्रान्तैः (prāntaiḥ) |
Dative | प्रान्ताय (prāntāya) | प्रान्ताभ्याम् (prāntābhyām) | प्रान्तेभ्यः (prāntebhyaḥ) |
Ablative | प्रान्तात् (prāntāt) | प्रान्ताभ्याम् (prāntābhyām) | प्रान्तेभ्यः (prāntebhyaḥ) |
Genitive | प्रान्तस्य (prāntasya) | प्रान्तयोः (prāntayoḥ) | प्रान्तानाम् (prāntānām) |
Locative | प्रान्ते (prānte) | प्रान्तयोः (prāntayoḥ) | प्रान्तेषु (prānteṣu) |
References
- Monier Williams (1899), “प्रान्त”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 0707.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.