प्राप्तिका

Hindi

Etymology

Borrowed from Sanskrit प्राप्तिका (prāptikā) or from प्राप्त (prāpt) + -इका (-ikā).

Pronunciation

  • (Delhi Hindi) IPA(key): /pɾɑːp.t̪ɪ.kɑː/, [pɾäːp.t̪ɪ.käː]

Noun

प्राप्तिका (prāptikā) f

  1. (formal, neologism) receipt
    Synonym: (more common) रसीद (rasīd)

Declension

Sanskrit

Etymology

From प्राप्त (prāpta) + -इका (-ikā).

Pronunciation

  • (Classical) IPA(key): /ˈpɾɑːp.t̪i.kɑː/, [ˈpɾɑːp̚.t̪i.kɑː]

Noun

प्राप्तिका (prāptikā) f

  1. (neologism) receipt

Declension

Feminine ā-stem declension of प्राप्तिका (prāptikā)
Singular Dual Plural
Nominative प्राप्तिका
prāptikā
प्राप्तिके
prāptike
प्राप्तिकाः
prāptikāḥ
Vocative प्राप्तिके
prāptike
प्राप्तिके
prāptike
प्राप्तिकाः
prāptikāḥ
Accusative प्राप्तिकाम्
prāptikām
प्राप्तिके
prāptike
प्राप्तिकाः
prāptikāḥ
Instrumental प्राप्तिकया / प्राप्तिका¹
prāptikayā / prāptikā¹
प्राप्तिकाभ्याम्
prāptikābhyām
प्राप्तिकाभिः
prāptikābhiḥ
Dative प्राप्तिकायै
prāptikāyai
प्राप्तिकाभ्याम्
prāptikābhyām
प्राप्तिकाभ्यः
prāptikābhyaḥ
Ablative प्राप्तिकायाः
prāptikāyāḥ
प्राप्तिकाभ्याम्
prāptikābhyām
प्राप्तिकाभ्यः
prāptikābhyaḥ
Genitive प्राप्तिकायाः
prāptikāyāḥ
प्राप्तिकयोः
prāptikayoḥ
प्राप्तिकानाम्
prāptikānām
Locative प्राप्तिकायाम्
prāptikāyām
प्राप्तिकयोः
prāptikayoḥ
प्राप्तिकासु
prāptikāsu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.