प्री

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-European *preyH-.

Pronunciation

Root

प्री (prī)

  1. to please, gladden, delight, gratify, cheer, comfort
  2. (with accusative case) to like, love, adore

Derived terms

  • Verbal derivations:
    • प्रीणाति (prīṇā́ti, class 9, present, active voice), प्रीणीते (prīṇīté, class 9, present, middle voice)
    • प्रीयते (prīyate, to be pleased or delighted; to enjoy, passive voice) (with genitive/instrumental/locative/ablative case)
    • प्रेष्यति (preṣyati, future, active voice)
    • प्रीणयति (prīṇayati, causative)
    • प्रीणयिष्यति (prīṇayiṣyati, future causative)
    • पिप्रीषति (píprīṣati, desiderative)
    • प्रीणत् (prīṇat, present participle)
    • प्रीत्वा (prītvā, having pleased)
  • प्रिय (priyá, beloved, dear), प्रेयस् (préyas, comparative), प्रेष्ठ (préṣṭha, superlative)
  • प्रीत (prītá), प्रीणित (prīṇita)
  • प्रीति (prīti)
  • प्रीणन (prīṇana)
  • प्रेमन् (premán)

Adjective

प्री (prī)

  1. (in compounds) loving, delighting [in], pleasing [in], lover [of], enjoying
    घृतप्री
    ghṛtaprī
    enjoying ghee (as Agni)

Declension

Masculine ī-stem declension of प्री (prī)
Singular Dual Plural
Nominative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Vocative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Accusative प्रियम्
priyam
प्रियौ
priyau
प्रियः
priyaḥ
Instrumental प्रिया
priyā́
प्रीभ्याम्
prībhyā́m
प्रीभिः
prībhíḥ
Dative प्रिये / प्रियै¹
priyé / priyaí¹
प्रीभ्याम्
prībhyā́m
प्रीभ्यः
prībhyáḥ
Ablative प्रियः / प्रियाः¹
priyáḥ / priyā́ḥ¹
प्रीभ्याम्
prībhyā́m
प्रीभ्यः
prībhyáḥ
Genitive प्रियः / प्रियाः¹
priyáḥ / priyā́ḥ¹
प्रियोः
priyóḥ
प्रियाम् / प्रीणाम्¹
priyā́m / prīṇā́m¹
Locative प्रियि / प्रियाम्¹
priyí / priyā́m¹
प्रियोः
priyóḥ
प्रीषु
prīṣú
Notes
  • ¹Later Sanskrit
Feminine ī-stem declension of प्री (prī)
Singular Dual Plural
Nominative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Vocative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Accusative प्रियम्
priyam
प्रियौ
priyau
प्रियः
priyaḥ
Instrumental प्रिया
priyā́
प्रीभ्याम्
prībhyā́m
प्रीभिः
prībhíḥ
Dative प्रिये / प्रियै¹
priyé / priyaí¹
प्रीभ्याम्
prībhyā́m
प्रीभ्यः
prībhyáḥ
Ablative प्रियः / प्रियाः¹
priyáḥ / priyā́ḥ¹
प्रीभ्याम्
prībhyā́m
प्रीभ्यः
prībhyáḥ
Genitive प्रियः / प्रियाः¹
priyáḥ / priyā́ḥ¹
प्रियोः
priyóḥ
प्रियाम् / प्रीणाम्¹
priyā́m / prīṇā́m¹
Locative प्रियि / प्रियाम्¹
priyí / priyā́m¹
प्रियोः
priyóḥ
प्रीषु
prīṣú
Notes
  • ¹Later Sanskrit
Neuter ī-stem declension of प्री (prī)
Singular Dual Plural
Nominative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Vocative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Accusative प्रियम्
priyam
प्रियौ
priyau
प्रियः
priyaḥ
Instrumental प्रिया
priyā́
प्रीभ्याम्
prībhyā́m
प्रीभिः
prībhíḥ
Dative प्रिये / प्रियै¹
priyé / priyaí¹
प्रीभ्याम्
prībhyā́m
प्रीभ्यः
prībhyáḥ
Ablative प्रियः / प्रियाः¹
priyáḥ / priyā́ḥ¹
प्रीभ्याम्
prībhyā́m
प्रीभ्यः
prībhyáḥ
Genitive प्रियः / प्रियाः¹
priyáḥ / priyā́ḥ¹
प्रियोः
priyóḥ
प्रियाम् / प्रीणाम्¹
priyā́m / prīṇā́m¹
Locative प्रियि / प्रियाम्¹
priyí / priyā́m¹
प्रियोः
priyóḥ
प्रीषु
prīṣú
Notes
  • ¹Later Sanskrit

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.