प्रुषित

Sanskrit

Alternative scripts

Etymology

From the root प्रुष् (pruṣ) + -इत (-ita), from Proto-Indo-European *prews-.

Pronunciation

Adjective

प्रुषित (pruṣitá)

  1. sprinkled, wetted
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.58.2:
      आ स्वमद्म॑ यु॒वमा॑नो अ॒जर॑स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑ तिष्ठति ।
      अत्यो॒ न पृ॒ष्ठं प्रु॑षि॒तस्य॑ रोचते दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रदत् ॥
      ā́ svámádma yuvámāno ajárastṛṣvàviṣyánnataséṣu tiṣṭhati .
      átyo ná pṛṣṭhám pruṣitásya rocate divó ná sā́nu stanáyannacikradat .
      Never decaying, seizing his appropriate food, rapidly, eagerly through the dry wood he spreads.
      His back, as he is sprinkled, glistens like a horse: loud hath he roared and shouted like the heights of heaven?

Declension

Masculine a-stem declension of प्रुषित (pruṣitá)
Singular Dual Plural
Nominative प्रुषितः
pruṣitáḥ
प्रुषितौ
pruṣitaú
प्रुषिताः / प्रुषितासः¹
pruṣitā́ḥ / pruṣitā́saḥ¹
Vocative प्रुषित
prúṣita
प्रुषितौ
prúṣitau
प्रुषिताः / प्रुषितासः¹
prúṣitāḥ / prúṣitāsaḥ¹
Accusative प्रुषितम्
pruṣitám
प्रुषितौ
pruṣitaú
प्रुषितान्
pruṣitā́n
Instrumental प्रुषितेन
pruṣiténa
प्रुषिताभ्याम्
pruṣitā́bhyām
प्रुषितैः / प्रुषितेभिः¹
pruṣitaíḥ / pruṣitébhiḥ¹
Dative प्रुषिताय
pruṣitā́ya
प्रुषिताभ्याम्
pruṣitā́bhyām
प्रुषितेभ्यः
pruṣitébhyaḥ
Ablative प्रुषितात्
pruṣitā́t
प्रुषिताभ्याम्
pruṣitā́bhyām
प्रुषितेभ्यः
pruṣitébhyaḥ
Genitive प्रुषितस्य
pruṣitásya
प्रुषितयोः
pruṣitáyoḥ
प्रुषितानाम्
pruṣitā́nām
Locative प्रुषिते
pruṣité
प्रुषितयोः
pruṣitáyoḥ
प्रुषितेषु
pruṣitéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रुषिता (pruṣitā́)
Singular Dual Plural
Nominative प्रुषिता
pruṣitā́
प्रुषिते
pruṣité
प्रुषिताः
pruṣitā́ḥ
Vocative प्रुषिते
prúṣite
प्रुषिते
prúṣite
प्रुषिताः
prúṣitāḥ
Accusative प्रुषिताम्
pruṣitā́m
प्रुषिते
pruṣité
प्रुषिताः
pruṣitā́ḥ
Instrumental प्रुषितया / प्रुषिता¹
pruṣitáyā / pruṣitā́¹
प्रुषिताभ्याम्
pruṣitā́bhyām
प्रुषिताभिः
pruṣitā́bhiḥ
Dative प्रुषितायै
pruṣitā́yai
प्रुषिताभ्याम्
pruṣitā́bhyām
प्रुषिताभ्यः
pruṣitā́bhyaḥ
Ablative प्रुषितायाः
pruṣitā́yāḥ
प्रुषिताभ्याम्
pruṣitā́bhyām
प्रुषिताभ्यः
pruṣitā́bhyaḥ
Genitive प्रुषितायाः
pruṣitā́yāḥ
प्रुषितयोः
pruṣitáyoḥ
प्रुषितानाम्
pruṣitā́nām
Locative प्रुषितायाम्
pruṣitā́yām
प्रुषितयोः
pruṣitáyoḥ
प्रुषितासु
pruṣitā́su
Notes
  • ¹Vedic
Neuter a-stem declension of प्रुषित (pruṣitá)
Singular Dual Plural
Nominative प्रुषितम्
pruṣitám
प्रुषिते
pruṣité
प्रुषितानि / प्रुषिता¹
pruṣitā́ni / pruṣitā́¹
Vocative प्रुषित
prúṣita
प्रुषिते
prúṣite
प्रुषितानि / प्रुषिता¹
prúṣitāni / prúṣitā¹
Accusative प्रुषितम्
pruṣitám
प्रुषिते
pruṣité
प्रुषितानि / प्रुषिता¹
pruṣitā́ni / pruṣitā́¹
Instrumental प्रुषितेन
pruṣiténa
प्रुषिताभ्याम्
pruṣitā́bhyām
प्रुषितैः / प्रुषितेभिः¹
pruṣitaíḥ / pruṣitébhiḥ¹
Dative प्रुषिताय
pruṣitā́ya
प्रुषिताभ्याम्
pruṣitā́bhyām
प्रुषितेभ्यः
pruṣitébhyaḥ
Ablative प्रुषितात्
pruṣitā́t
प्रुषिताभ्याम्
pruṣitā́bhyām
प्रुषितेभ्यः
pruṣitébhyaḥ
Genitive प्रुषितस्य
pruṣitásya
प्रुषितयोः
pruṣitáyoḥ
प्रुषितानाम्
pruṣitā́nām
Locative प्रुषिते
pruṣité
प्रुषितयोः
pruṣitáyoḥ
प्रुषितेषु
pruṣitéṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.