प्रुष्वा

Sanskrit

Alternative scripts

Etymology

From the root प्रुष् (pruṣ, to sprinkle, shower, wet, moisten), from Proto-Indo-European *prews-.

Pronunciation

Noun

प्रुष्वा or प्रुष्वा (pruṣvā́ or prúṣvā) f

  1. hoarfrost, rime, ice
    Synonym: हिम (hima)
    • c. 700 BCE, Śatapatha Brāhmaṇa 5.3.4.16.1:
      अथ प्रुष्वा गृह्णाति ।
      atha pruṣvā gṛhṇāti.
      He then takes the hoarfrost.
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 25.9:
      विधृ॑तिं॒ नाभ्या॑ धृ॒तँ रसे॑ना॒पो यू॒ष्णा मरी॑चीर्वि॒प्रुड्भि॑र्नीहा॒रमू॒ष्मणा॑ शी॒नं वस॑या॒ प्रुष्वा॒ अश्रु॑भिर्ह्रा॒दुनी॑र्दू॒षीका॑भिर॒स्ना रक्षाँ॑सि चि॒त्राण्यङ्गै॒र्नक्षत्राणि रू॒पेण॑ पृथि॒वीं त्व॒चा जु॑म्ब॒काय॒ स्वाहा॑ ॥
      vidhṛtiṃ nābhyā dhṛtam̐ rasenāpo yūṣṇā marīcīrvipruḍbhirnīhāramūṣmaṇā śīnaṃ vasayā pruṣvā aśrubhirhrādunīrdūṣīkābhirasnā rakṣām̐si citrāṇyaṅgairnakṣatrāṇi rūpeṇa pṛthivīṃ tvacā jumbakāya svāhā.
      I gratify Separation with his navel;
      Butter with his flavour;
      the Waters with his broth;
      Sunbeams with his drops of fat;
      Hoarfrost with his heat;
      Ice with his marrow;
      Hailstones with his tears;
      Thunderbolts with the rheum of his eyes;
      Rākṣasas with his blood;
      Bright things with his limbs;
      Stars with his beauty;
      Earth with his skin.
      All-hail to Jumbaka!

Declension

Feminine ā-stem declension of प्रुष्वा (pruṣvā)
Singular Dual Plural
Nominative प्रुष्वा
pruṣvā
प्रुष्वे
pruṣve
प्रुष्वाः
pruṣvāḥ
Vocative प्रुष्वे
pruṣve
प्रुष्वे
pruṣve
प्रुष्वाः
pruṣvāḥ
Accusative प्रुष्वाम्
pruṣvām
प्रुष्वे
pruṣve
प्रुष्वाः
pruṣvāḥ
Instrumental प्रुष्वया / प्रुष्वा¹
pruṣvayā / pruṣvā¹
प्रुष्वाभ्याम्
pruṣvābhyām
प्रुष्वाभिः
pruṣvābhiḥ
Dative प्रुष्वायै
pruṣvāyai
प्रुष्वाभ्याम्
pruṣvābhyām
प्रुष्वाभ्यः
pruṣvābhyaḥ
Ablative प्रुष्वायाः
pruṣvāyāḥ
प्रुष्वाभ्याम्
pruṣvābhyām
प्रुष्वाभ्यः
pruṣvābhyaḥ
Genitive प्रुष्वायाः
pruṣvāyāḥ
प्रुष्वयोः
pruṣvayoḥ
प्रुष्वाणाम्
pruṣvāṇām
Locative प्रुष्वायाम्
pruṣvāyām
प्रुष्वयोः
pruṣvayoḥ
प्रुष्वासु
pruṣvāsu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.