प्सात
Sanskrit
Etymology
From प्सा (psā).
Adjective
प्सात • (psātá)
- chewed , eaten , devoured
- hungry
Declension
Masculine a-stem declension of प्सात (psātá) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | प्सातः psātáḥ |
प्सातौ psātaú |
प्साताः / प्सातासः¹ psātā́ḥ / psātā́saḥ¹ |
Vocative | प्सात psā́ta |
प्सातौ psā́tau |
प्साताः / प्सातासः¹ psā́tāḥ / psā́tāsaḥ¹ |
Accusative | प्सातम् psātám |
प्सातौ psātaú |
प्सातान् psātā́n |
Instrumental | प्सातेन psāténa |
प्साताभ्याम् psātā́bhyām |
प्सातैः / प्सातेभिः¹ psātaíḥ / psātébhiḥ¹ |
Dative | प्साताय psātā́ya |
प्साताभ्याम् psātā́bhyām |
प्सातेभ्यः psātébhyaḥ |
Ablative | प्सातात् psātā́t |
प्साताभ्याम् psātā́bhyām |
प्सातेभ्यः psātébhyaḥ |
Genitive | प्सातस्य psātásya |
प्सातयोः psātáyoḥ |
प्सातानाम् psātā́nām |
Locative | प्साते psāté |
प्सातयोः psātáyoḥ |
प्सातेषु psātéṣu |
Notes |
|
Feminine ā-stem declension of प्साता (psātā́) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | प्साता psātā́ |
प्साते psāté |
प्साताः psātā́ḥ |
Vocative | प्साते psā́te |
प्साते psā́te |
प्साताः psā́tāḥ |
Accusative | प्साताम् psātā́m |
प्साते psāté |
प्साताः psātā́ḥ |
Instrumental | प्सातया / प्साता¹ psātáyā / psātā́¹ |
प्साताभ्याम् psātā́bhyām |
प्साताभिः psātā́bhiḥ |
Dative | प्सातायै psātā́yai |
प्साताभ्याम् psātā́bhyām |
प्साताभ्यः psātā́bhyaḥ |
Ablative | प्सातायाः psātā́yāḥ |
प्साताभ्याम् psātā́bhyām |
प्साताभ्यः psātā́bhyaḥ |
Genitive | प्सातायाः psātā́yāḥ |
प्सातयोः psātáyoḥ |
प्सातानाम् psātā́nām |
Locative | प्सातायाम् psātā́yām |
प्सातयोः psātáyoḥ |
प्सातासु psātā́su |
Notes |
|
Neuter a-stem declension of प्सात (psātá) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | प्सातम् psātám |
प्साते psāté |
प्सातानि / प्साता¹ psātā́ni / psātā́¹ |
Vocative | प्सात psā́ta |
प्साते psā́te |
प्सातानि / प्साता¹ psā́tāni / psā́tā¹ |
Accusative | प्सातम् psātám |
प्साते psāté |
प्सातानि / प्साता¹ psātā́ni / psātā́¹ |
Instrumental | प्सातेन psāténa |
प्साताभ्याम् psātā́bhyām |
प्सातैः / प्सातेभिः¹ psātaíḥ / psātébhiḥ¹ |
Dative | प्साताय psātā́ya |
प्साताभ्याम् psātā́bhyām |
प्सातेभ्यः psātébhyaḥ |
Ablative | प्सातात् psātā́t |
प्साताभ्याम् psātā́bhyām |
प्सातेभ्यः psātébhyaḥ |
Genitive | प्सातस्य psātásya |
प्सातयोः psātáyoḥ |
प्सातानाम् psātā́nām |
Locative | प्साते psāté |
प्सातयोः psātáyoḥ |
प्सातेषु psātéṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.