प्सु
Sanskrit
Etymology
From भास् (bhās, “appear as; appear like; shine”).
Noun
प्सु • (psu)
- aspect, appearance, form, shape (only in compound)
- antár yád vaníno vām r̥tapsū hvāró ná śúcir yájate havíṣmān
Declension
Masculine u-stem declension of प्सु (psu) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | प्सुः psuḥ |
प्सू psū |
प्सवः psavaḥ |
Vocative | प्सो pso |
प्सू psū |
प्सवः psavaḥ |
Accusative | प्सुम् psum |
प्सू psū |
प्सून् psūn |
Instrumental | प्सुना / प्स्वा¹ psunā / psvā¹ |
प्सुभ्याम् psubhyām |
प्सुभिः psubhiḥ |
Dative | प्सवे / प्स्वे² psave / psve² |
प्सुभ्याम् psubhyām |
प्सुभ्यः psubhyaḥ |
Ablative | प्सोः / प्स्वः² psoḥ / psvaḥ² |
प्सुभ्याम् psubhyām |
प्सुभ्यः psubhyaḥ |
Genitive | प्सोः / प्स्वः² psoḥ / psvaḥ² |
प्स्वोः psvoḥ |
प्सूनाम् psūnām |
Locative | प्सौ psau |
प्स्वोः psvoḥ |
प्सुषु psuṣu |
Notes |
|
Feminine u-stem declension of प्सु (psu) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | प्सुः psuḥ |
प्सू psū |
प्सवः psavaḥ |
Vocative | प्सो pso |
प्सू psū |
प्सवः psavaḥ |
Accusative | प्सुम् psum |
प्सू psū |
प्सूः psūḥ |
Instrumental | प्स्वा psvā |
प्सुभ्याम् psubhyām |
प्सुभिः psubhiḥ |
Dative | प्सवे / प्स्वे¹ / प्स्वै² psave / psve¹ / psvai² |
प्सुभ्याम् psubhyām |
प्सुभ्यः psubhyaḥ |
Ablative | प्सोः / प्स्वाः² psoḥ / psvāḥ² |
प्सुभ्याम् psubhyām |
प्सुभ्यः psubhyaḥ |
Genitive | प्सोः / प्स्वाः² psoḥ / psvāḥ² |
प्स्वोः psvoḥ |
प्सूनाम् psūnām |
Locative | प्सौ / प्स्वाम्² psau / psvām² |
प्स्वोः psvoḥ |
प्सुषु psuṣu |
Notes |
|
Neuter u-stem declension of प्सु (psu) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | प्सु psu |
प्सुनी psunī |
प्सू / प्सु / प्सूनि¹ psū / psu / psūni¹ |
Vocative | प्सु / प्सो psu / pso |
प्सुनी psunī |
प्सू / प्सु / प्सूनि¹ psū / psu / psūni¹ |
Accusative | प्सु psu |
प्सुनी psunī |
प्सू / प्सु / प्सूनि¹ psū / psu / psūni¹ |
Instrumental | प्सुना / प्स्वा² psunā / psvā² |
प्सुभ्याम् psubhyām |
प्सुभिः psubhiḥ |
Dative | प्सवे / प्स्वे³ psave / psve³ |
प्सुभ्याम् psubhyām |
प्सुभ्यः psubhyaḥ |
Ablative | प्सोः / प्सुनः¹ / प्स्वः³ psoḥ / psunaḥ¹ / psvaḥ³ |
प्सुभ्याम् psubhyām |
प्सुभ्यः psubhyaḥ |
Genitive | प्सोः / प्सुनः¹ / प्स्वः³ psoḥ / psunaḥ¹ / psvaḥ³ |
प्सुनोः psunoḥ |
प्सूनाम् psūnām |
Locative | प्सुनि¹ psuni¹ |
प्सुनोः psunoḥ |
प्सुषु psuṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.