प्सु

Sanskrit

Etymology

From भास् (bhās, appear as; appear like; shine).

Pronunciation

Noun

प्सु (psu)

  1. aspect, appearance, form, shape (only in compound)
    antár yád vaníno vām r̥tapsū hvāró ná śúcir yájate havíṣmān

Declension

Masculine u-stem declension of प्सु (psu)
Singular Dual Plural
Nominative प्सुः
psuḥ
प्सू
psū
प्सवः
psavaḥ
Vocative प्सो
pso
प्सू
psū
प्सवः
psavaḥ
Accusative प्सुम्
psum
प्सू
psū
प्सून्
psūn
Instrumental प्सुना / प्स्वा¹
psunā / psvā¹
प्सुभ्याम्
psubhyām
प्सुभिः
psubhiḥ
Dative प्सवे / प्स्वे²
psave / psve²
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Ablative प्सोः / प्स्वः²
psoḥ / psvaḥ²
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Genitive प्सोः / प्स्वः²
psoḥ / psvaḥ²
प्स्वोः
psvoḥ
प्सूनाम्
psūnām
Locative प्सौ
psau
प्स्वोः
psvoḥ
प्सुषु
psuṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of प्सु (psu)
Singular Dual Plural
Nominative प्सुः
psuḥ
प्सू
psū
प्सवः
psavaḥ
Vocative प्सो
pso
प्सू
psū
प्सवः
psavaḥ
Accusative प्सुम्
psum
प्सू
psū
प्सूः
psūḥ
Instrumental प्स्वा
psvā
प्सुभ्याम्
psubhyām
प्सुभिः
psubhiḥ
Dative प्सवे / प्स्वे¹ / प्स्वै²
psave / psve¹ / psvai²
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Ablative प्सोः / प्स्वाः²
psoḥ / psvāḥ²
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Genitive प्सोः / प्स्वाः²
psoḥ / psvāḥ²
प्स्वोः
psvoḥ
प्सूनाम्
psūnām
Locative प्सौ / प्स्वाम्²
psau / psvām²
प्स्वोः
psvoḥ
प्सुषु
psuṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of प्सु (psu)
Singular Dual Plural
Nominative प्सु
psu
प्सुनी
psunī
प्सू / प्सु / प्सूनि¹
psū / psu / psūni¹
Vocative प्सु / प्सो
psu / pso
प्सुनी
psunī
प्सू / प्सु / प्सूनि¹
psū / psu / psūni¹
Accusative प्सु
psu
प्सुनी
psunī
प्सू / प्सु / प्सूनि¹
psū / psu / psūni¹
Instrumental प्सुना / प्स्वा²
psunā / psvā²
प्सुभ्याम्
psubhyām
प्सुभिः
psubhiḥ
Dative प्सवे / प्स्वे³
psave / psve³
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Ablative प्सोः / प्सुनः¹ / प्स्वः³
psoḥ / psunaḥ¹ / psvaḥ³
प्सुभ्याम्
psubhyām
प्सुभ्यः
psubhyaḥ
Genitive प्सोः / प्सुनः¹ / प्स्वः³
psoḥ / psunaḥ¹ / psvaḥ³
प्सुनोः
psunoḥ
प्सूनाम्
psūnām
Locative प्सुनि¹
psuni¹
प्सुनोः
psunoḥ
प्सुषु
psuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.