बभ्रु

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From Proto-Indo-European *bʰebʰrús (brown). See Etymology 2 for more.

Adjective

बभ्रु (babhrú)

  1. deep brown, reddish brown, tawny
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.63.4:
      एते असृग्रमाशवोऽति ह्वरांसि बभ्रवः
      सोमा ऋतस्य धारया॥
      eté asṛgramāśávó’ti hvárāṃsi babhrávaḥ.
      sómā ṛtásya dhā́rayā.
      These Somas swift and brown of hue, in stream of solemn sacrifice
      Have flowed through twisted obstacles.
Declension
Masculine u-stem declension of बभ्रु (babhrú)
Singular Dual Plural
Nominative बभ्रुः
babhrúḥ
बभ्रू
babhrū́
बभ्रवः
babhrávaḥ
Vocative बभ्रो
bábhro
बभ्रू
bábhrū
बभ्रवः
bábhravaḥ
Accusative बभ्रुम्
babhrúm
बभ्रू
babhrū́
बभ्रून्
babhrū́n
Instrumental बभ्रुणा / बभ्र्वा¹
babhrúṇā / babhrvā̀¹
बभ्रुभ्याम्
babhrúbhyām
बभ्रुभिः
babhrúbhiḥ
Dative बभ्रवे / बभ्र्वे²
babhráve / babhrvè²
बभ्रुभ्याम्
babhrúbhyām
बभ्रुभ्यः
babhrúbhyaḥ
Ablative बभ्रोः / बभ्र्वः²
babhróḥ / babhrvàḥ²
बभ्रुभ्याम्
babhrúbhyām
बभ्रुभ्यः
babhrúbhyaḥ
Genitive बभ्रोः / बभ्र्वः²
babhróḥ / babhrvàḥ²
बभ्र्वोः
babhrvóḥ
बभ्रूणाम्
babhrūṇā́m
Locative बभ्रौ
babhraú
बभ्र्वोः
babhrvóḥ
बभ्रुषु
babhrúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine ū-stem declension of बभ्रू (babhrū́)
Singular Dual Plural
Nominative बभ्रूः
babhrū́ḥ
बभ्र्वौ / बभ्रू¹
babhrvaù / babhrū́¹
बभ्र्वः / बभ्रूः¹
babhrvàḥ / babhrū́ḥ¹
Vocative बभ्रु
bábhru
बभ्र्वौ / बभ्रू¹
bábhrvau / babhrū́¹
बभ्र्वः / बभ्रूः¹
bábhrvaḥ / bábhrūḥ¹
Accusative बभ्रूम्
babhrū́m
बभ्र्वौ / बभ्रू¹
babhrvaù / babhrū́¹
बभ्रूः
babhrū́ḥ
Instrumental बभ्र्वा
babhrvā̀
बभ्रूभ्याम्
babhrū́bhyām
बभ्रूभिः
babhrū́bhiḥ
Dative बभ्र्वै
babhrvaì
बभ्रूभ्याम्
babhrū́bhyām
बभ्रूभ्यः
babhrū́bhyaḥ
Ablative बभ्र्वाः
babhrvā̀ḥ
बभ्रूभ्याम्
babhrū́bhyām
बभ्रूभ्यः
babhrū́bhyaḥ
Genitive बभ्र्वाः
babhrvā̀ḥ
बभ्र्वोः
babhrvòḥ
बभ्रूणाम्
babhrū́ṇām
Locative बभ्र्वाम्
babhrvā̀m
बभ्र्वोः
babhrvòḥ
बभ्रूषु
babhrū́ṣu
Notes
  • ¹Vedic
Neuter u-stem declension of बभ्रु (babhrú)
Singular Dual Plural
Nominative बभ्रु
babhrú
बभ्रुणी
babhrúṇī
बभ्रू / बभ्रु / बभ्रूणि¹
babhrū́ / babhrú / babhrū́ṇi¹
Vocative बभ्रु / बभ्रो
babhrú / bábhro
बभ्रुणी
bábhruṇī
बभ्रू / बभ्रु / बभ्रूणि¹
bábhrū / babhrú / bábhrūṇi¹
Accusative बभ्रु
babhrú
बभ्रुणी
babhrúṇī
बभ्रू / बभ्रु / बभ्रूणि¹
babhrū́ / babhrú / babhrū́ṇi¹
Instrumental बभ्रुणा / बभ्र्वा²
babhrúṇā / babhrvā̀²
बभ्रुभ्याम्
babhrúbhyām
बभ्रुभिः
babhrúbhiḥ
Dative बभ्रवे / बभ्र्वे³
babhráve / babhrvè³
बभ्रुभ्याम्
babhrúbhyām
बभ्रुभ्यः
babhrúbhyaḥ
Ablative बभ्रोः / बभ्रुणः¹ / बभ्र्वः³
babhróḥ / babhrúṇaḥ¹ / babhrvàḥ³
बभ्रुभ्याम्
babhrúbhyām
बभ्रुभ्यः
babhrúbhyaḥ
Genitive बभ्रोः / बभ्रुणः¹ / बभ्र्वः³
babhróḥ / babhrúṇaḥ¹ / babhrvàḥ³
बभ्रुणोः
babhrúṇoḥ
बभ्रूणाम्
babhrūṇā́m
Locative बभ्रुणि
babhrúṇi
बभ्रुणोः
babhrúṇoḥ
बभ्रुषु
babhrúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Etymology 2

From Proto-Indo-Iranian *bʰábʰruš (beaver, mongoose), from Proto-Indo-European *bʰébʰrus (beaver), a nominal derivative of the adjective *bʰebʰrús (brown). Cognate with Avestan 𐬠𐬀𐬡𐬭𐬀 (baβra), Latin fiber, Old English befer (whence English beaver).

Noun

बभ्रु (babhru) m

  1. a ichneumon, mongoose
Declension
Masculine u-stem declension of बभ्रु (babhru)
Singular Dual Plural
Nominative बभ्रुः
babhruḥ
बभ्रू
babhrū
बभ्रवः
babhravaḥ
Vocative बभ्रो
babhro
बभ्रू
babhrū
बभ्रवः
babhravaḥ
Accusative बभ्रुम्
babhrum
बभ्रू
babhrū
बभ्रून्
babhrūn
Instrumental बभ्रुणा / बभ्र्वा¹
babhruṇā / babhrvā¹
बभ्रुभ्याम्
babhrubhyām
बभ्रुभिः
babhrubhiḥ
Dative बभ्रवे / बभ्र्वे²
babhrave / babhrve²
बभ्रुभ्याम्
babhrubhyām
बभ्रुभ्यः
babhrubhyaḥ
Ablative बभ्रोः / बभ्र्वः²
babhroḥ / babhrvaḥ²
बभ्रुभ्याम्
babhrubhyām
बभ्रुभ्यः
babhrubhyaḥ
Genitive बभ्रोः / बभ्र्वः²
babhroḥ / babhrvaḥ²
बभ्र्वोः
babhrvoḥ
बभ्रूणाम्
babhrūṇām
Locative बभ्रौ
babhrau
बभ्र्वोः
babhrvoḥ
बभ्रुषु
babhruṣu
Notes
  • ¹Vedic
  • ²Less common
Descendants
  • Pali: babbu (cat)
  • Telugu: బభ్రువు (babhruvu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.