बहुव्रीहि

Hindi

Etymology

Borrowed from Sanskrit बहुव्रीहि (bahúvrīhi).

Pronunciation

  • (Delhi Hindi) IPA(key): /bə.ɦʊʋ.ɾiː.ɦiː/, [bɔ.ɦɔʋ.ɾiː.ɦiː]

Noun

बहुव्रीहि (bahuvrīhi) m

  1. (grammar) bahuvrihi (a compound that cannot be expressed by its parts individually)

Declension

Sanskrit

FWOTD – 24 December 2012

Alternative scripts

Etymology

A bahuvrihi compound of बहु (bahú, much) and व्रीहि (vrīhí, rice).

Pronunciation

Adjective

बहुव्रीहि (bahú-vrīhi)

  1. possessing much rice

Declension

Masculine i-stem declension of बहुव्रीहि (bahúvrīhi)
Singular Dual Plural
Nominative बहुव्रीहिः
bahúvrīhiḥ
बहुव्रीही
bahúvrīhī
बहुव्रीहयः
bahúvrīhayaḥ
Vocative बहुव्रीहे
báhuvrīhe
बहुव्रीही
báhuvrīhī
बहुव्रीहयः
báhuvrīhayaḥ
Accusative बहुव्रीहिम्
bahúvrīhim
बहुव्रीही
bahúvrīhī
बहुव्रीहीन्
bahúvrīhīn
Instrumental बहुव्रीहिणा / बहुव्रीह्या¹
bahúvrīhiṇā / bahúvrīhyā¹
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभिः
bahúvrīhibhiḥ
Dative बहुव्रीहये / बहुव्रीह्ये²
bahúvrīhaye / bahúvrīhye²
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
Ablative बहुव्रीहेः / बहुव्रीह्यः²
bahúvrīheḥ / bahúvrīhyaḥ²
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
Genitive बहुव्रीहेः / बहुव्रीह्यः²
bahúvrīheḥ / bahúvrīhyaḥ²
बहुव्रीह्योः
bahúvrīhyoḥ
बहुव्रीहीणाम्
bahúvrīhīṇām
Locative बहुव्रीहौ
bahúvrīhau
बहुव्रीह्योः
bahúvrīhyoḥ
बहुव्रीहिषु
bahúvrīhiṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of बहुव्रीहि (bahúvrīhi)
Singular Dual Plural
Nominative बहुव्रीहिः
bahúvrīhiḥ
बहुव्रीही
bahúvrīhī
बहुव्रीहयः
bahúvrīhayaḥ
Vocative बहुव्रीहे
báhuvrīhe
बहुव्रीही
báhuvrīhī
बहुव्रीहयः
báhuvrīhayaḥ
Accusative बहुव्रीहिम्
bahúvrīhim
बहुव्रीही
bahúvrīhī
बहुव्रीहीः
bahúvrīhīḥ
Instrumental बहुव्रीह्या
bahúvrīhyā
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभिः
bahúvrīhibhiḥ
Dative बहुव्रीहये / बहुव्रीह्ये¹ / बहुव्रीह्यै²
bahúvrīhaye / bahúvrīhye¹ / bahúvrīhyai²
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
Ablative बहुव्रीहेः / बहुव्रीह्याः²
bahúvrīheḥ / bahúvrīhyāḥ²
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
Genitive बहुव्रीहेः / बहुव्रीह्याः²
bahúvrīheḥ / bahúvrīhyāḥ²
बहुव्रीह्योः
bahúvrīhyoḥ
बहुव्रीहीणाम्
bahúvrīhīṇām
Locative बहुव्रीहौ / बहुव्रीह्याम्²
bahúvrīhau / bahúvrīhyām²
बहुव्रीह्योः
bahúvrīhyoḥ
बहुव्रीहिषु
bahúvrīhiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter i-stem declension of बहुव्रीहि (bahúvrīhi)
Singular Dual Plural
Nominative बहुव्रीहि
bahúvrīhi
बहुव्रीहिणी
bahúvrīhiṇī
बहुव्रीही / बहुव्रीहि / बहुव्रीहीणि¹
bahúvrīhī / bahúvrīhi / bahúvrīhīṇi¹
Vocative बहुव्रीहि / बहुव्रीहे
bahúvrīhi / báhuvrīhe
बहुव्रीहिणी
báhuvrīhiṇī
बहुव्रीही / बहुव्रीहि / बहुव्रीहीणि¹
báhuvrīhī / bahúvrīhi / báhuvrīhīṇi¹
Accusative बहुव्रीहि
bahúvrīhi
बहुव्रीहिणी
bahúvrīhiṇī
बहुव्रीही / बहुव्रीहि / बहुव्रीहीणि¹
bahúvrīhī / bahúvrīhi / bahúvrīhīṇi¹
Instrumental बहुव्रीहिणा / बहुव्रीह्या²
bahúvrīhiṇā / bahúvrīhyā²
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभिः
bahúvrīhibhiḥ
Dative बहुव्रीहये / बहुव्रीह्ये³
bahúvrīhaye / bahúvrīhye³
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
Ablative बहुव्रीहेः / बहुव्रीहिणः¹ / बहुव्रीह्यः³
bahúvrīheḥ / bahúvrīhiṇaḥ¹ / bahúvrīhyaḥ³
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
Genitive बहुव्रीहेः / बहुव्रीहिणः¹ / बहुव्रीह्यः³
bahúvrīheḥ / bahúvrīhiṇaḥ¹ / bahúvrīhyaḥ³
बहुव्रीहिणोः
bahúvrīhiṇoḥ
बहुव्रीहीणाम्
bahúvrīhīṇām
Locative बहुव्रीहिणि
bahúvrīhiṇi
बहुव्रीहिणोः
bahúvrīhiṇoḥ
बहुव्रीहिषु
bahúvrīhiṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Noun

बहुव्रीहि (bahú-vrīhi) m

  1. (grammar, lexicography) bahuvrihi

Declension

Masculine i-stem declension of बहुव्रीहि (bahúvrīhi)
Singular Dual Plural
Nominative बहुव्रीहिः
bahúvrīhiḥ
बहुव्रीही
bahúvrīhī
बहुव्रीहयः
bahúvrīhayaḥ
Vocative बहुव्रीहे
báhuvrīhe
बहुव्रीही
báhuvrīhī
बहुव्रीहयः
báhuvrīhayaḥ
Accusative बहुव्रीहिम्
bahúvrīhim
बहुव्रीही
bahúvrīhī
बहुव्रीहीन्
bahúvrīhīn
Instrumental बहुव्रीहिणा / बहुव्रीह्या¹
bahúvrīhiṇā / bahúvrīhyā¹
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभिः
bahúvrīhibhiḥ
Dative बहुव्रीहये / बहुव्रीह्ये²
bahúvrīhaye / bahúvrīhye²
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
Ablative बहुव्रीहेः / बहुव्रीह्यः²
bahúvrīheḥ / bahúvrīhyaḥ²
बहुव्रीहिभ्याम्
bahúvrīhibhyām
बहुव्रीहिभ्यः
bahúvrīhibhyaḥ
Genitive बहुव्रीहेः / बहुव्रीह्यः²
bahúvrīheḥ / bahúvrīhyaḥ²
बहुव्रीह्योः
bahúvrīhyoḥ
बहुव्रीहीणाम्
bahúvrīhīṇām
Locative बहुव्रीहौ
bahúvrīhau
बहुव्रीह्योः
bahúvrīhyoḥ
बहुव्रीहिषु
bahúvrīhiṣu
Notes
  • ¹Vedic
  • ²Less common

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.