भल्लूक

Sanskrit

Pronunciation

Noun

भल्लूक (bhallūka) m

  1. bear

Declension

Masculine a-stem declension of भल्लूक (bhallūka)
Singular Dual Plural
Nominative भल्लूकः
bhallūkaḥ
भल्लूकौ
bhallūkau
भल्लूकाः / भल्लूकासः¹
bhallūkāḥ / bhallūkāsaḥ¹
Vocative भल्लूक
bhallūka
भल्लूकौ
bhallūkau
भल्लूकाः / भल्लूकासः¹
bhallūkāḥ / bhallūkāsaḥ¹
Accusative भल्लूकम्
bhallūkam
भल्लूकौ
bhallūkau
भल्लूकान्
bhallūkān
Instrumental भल्लूकेन
bhallūkena
भल्लूकाभ्याम्
bhallūkābhyām
भल्लूकैः / भल्लूकेभिः¹
bhallūkaiḥ / bhallūkebhiḥ¹
Dative भल्लूकाय
bhallūkāya
भल्लूकाभ्याम्
bhallūkābhyām
भल्लूकेभ्यः
bhallūkebhyaḥ
Ablative भल्लूकात्
bhallūkāt
भल्लूकाभ्याम्
bhallūkābhyām
भल्लूकेभ्यः
bhallūkebhyaḥ
Genitive भल्लूकस्य
bhallūkasya
भल्लूकयोः
bhallūkayoḥ
भल्लूकानाम्
bhallūkānām
Locative भल्लूके
bhallūke
भल्लूकयोः
bhallūkayoḥ
भल्लूकेषु
bhallūkeṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: भालू (bhālū)
  • Nepali: भालू (bhālū)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.