भवत्
Sanskrit
Alternative scripts
Alternative scripts
- ᬪᬯᬢ᭄ (Balinese script)
- ভৱত্ (Assamese script)
- ভবত্ (Bengali script)
- 𑰥𑰪𑰝𑰿 (Bhaiksuki script)
- 𑀪𑀯𑀢𑁆 (Brahmi script)
- 𑌭𑌵𑌤𑍍 (Grantha script)
- ભવત્ (Gujarati script)
- ਭਵਤੑ (Gurmukhi script)
- ꦨꦮꦠ꧀ (Javanese script)
- ភវត៑ (Khmer script)
- ಭವತ್ (Kannada script)
- ຠວຕ຺ (Lao script)
- ഭവത് (Malayalam script)
- 𑘥𑘪𑘝𑘿 (Modi script)
- ᠪᠾᠠᠸᠠᢐ (Mongolian script)
- ᢨᠠᠸᠠᢠ (Manchu script)
- ဘဝတ် (Burmese script)
- 𑧅𑧊𑦽𑧠 (Nandinagari script)
- 𑐨𑐰𑐟𑑂 (Newa script)
- ଭଵତ୍ (Oriya script)
- ꢩꢮꢡ꣄ (Saurashtra script)
- 𑆨𑆮𑆠𑇀 (Sharada script)
- 𑖥𑖪𑖝𑖿 (Siddham script)
- භවත් (Sinhalese script)
- భవత్ (Telugu script)
- ภวตฺ (Thai script)
- བྷ་ཝ་ཏ྄ (Tibetan script)
- 𑒦𑒫𑒞𑓂 (Tirhuta script)
Declension
Masculine at-stem declension of भवत् (bhávat) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भवान् bhávān |
भवन्तौ bhávantau |
भवन्तः bhávantaḥ |
Vocative | भवन् bhávan |
भवन्तौ bhávantau |
भवन्तः bhávantaḥ |
Accusative | भवन्तम् bhávantam |
भवन्तौ bhávantau |
भवतः bhávataḥ |
Instrumental | भवता bhávatā |
भवद्भ्याम् bhávadbhyām |
भवद्भिः bhávadbhiḥ |
Dative | भवते bhávate |
भवद्भ्याम् bhávadbhyām |
भवद्भ्यः bhávadbhyaḥ |
Ablative | भवतः bhávataḥ |
भवद्भ्याम् bhávadbhyām |
भवद्भ्यः bhávadbhyaḥ |
Genitive | भवतः bhávataḥ |
भवतोः bhávatoḥ |
भवताम् bhávatām |
Locative | भवति bhávati |
भवतोः bhávatoḥ |
भवत्सु bhávatsu |
Feminine ī-stem declension of भवती (bhávatī) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भवती bhávatī |
भवत्यौ / भवती¹ bhávatyau / bhávatī¹ |
भवत्यः / भवतीः¹ bhávatyaḥ / bhávatīḥ¹ |
Vocative | भवति bhávati |
भवत्यौ / भवती¹ bhávatyau / bhávatī¹ |
भवत्यः / भवतीः¹ bhávatyaḥ / bhávatīḥ¹ |
Accusative | भवतीम् bhávatīm |
भवत्यौ / भवती¹ bhávatyau / bhávatī¹ |
भवतीः bhávatīḥ |
Instrumental | भवत्या bhávatyā |
भवतीभ्याम् bhávatībhyām |
भवतीभिः bhávatībhiḥ |
Dative | भवत्यै bhávatyai |
भवतीभ्याम् bhávatībhyām |
भवतीभ्यः bhávatībhyaḥ |
Ablative | भवत्याः bhávatyāḥ |
भवतीभ्याम् bhávatībhyām |
भवतीभ्यः bhávatībhyaḥ |
Genitive | भवत्याः bhávatyāḥ |
भवत्योः bhávatyoḥ |
भवतीनाम् bhávatīnām |
Locative | भवत्याम् bhávatyām |
भवत्योः bhávatyoḥ |
भवतीषु bhávatīṣu |
Notes |
|
Neuter at-stem declension of भवत् (bhávat) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भवत् bhávat |
भवती bhávatī |
भवन्ति bhávanti |
Vocative | भवत् bhávat |
भवती bhávatī |
भवन्ति bhávanti |
Accusative | भवत् bhávat |
भवती bhávatī |
भवन्ति bhávanti |
Instrumental | भवता bhávatā |
भवद्भ्याम् bhávadbhyām |
भवद्भिः bhávadbhiḥ |
Dative | भवते bhávate |
भवद्भ्याम् bhávadbhyām |
भवद्भ्यः bhávadbhyaḥ |
Ablative | भवतः bhávataḥ |
भवद्भ्याम् bhávadbhyām |
भवद्भ्यः bhávadbhyaḥ |
Genitive | भवतः bhávataḥ |
भवतोः bhávatoḥ |
भवताम् bhávatām |
Locative | भवति bhávati |
भवतोः bhávatoḥ |
भवत्सु bhávatsu |
Pronoun
भवत् • (bhávat) m
- your honor, your excellency, your worship (second-person polite personal pronoun)
Usage notes
Treated grammatically as a third-person singular (or plural, implying even more respect) pronoun. In some New-Indo-Aryan languages आत्मन् (ātman) fulfills the same role. Compare Spanish usted.
Declension
Masculine at-stem declension of भवत् (bhávat) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भवान् bhávān |
भवन्तौ bhávantau |
भवन्तः bhávantaḥ |
Vocative | भवन् bhávan |
भवन्तौ bhávantau |
भवन्तः bhávantaḥ |
Accusative | भवन्तम् bhávantam |
भवन्तौ bhávantau |
भवतः bhávataḥ |
Instrumental | भवता bhávatā |
भवद्भ्याम् bhávadbhyām |
भवद्भिः bhávadbhiḥ |
Dative | भवते bhávate |
भवद्भ्याम् bhávadbhyām |
भवद्भ्यः bhávadbhyaḥ |
Ablative | भवतः bhávataḥ |
भवद्भ्याम् bhávadbhyām |
भवद्भ्यः bhávadbhyaḥ |
Genitive | भवतः bhávataḥ |
भवतोः bhávatoḥ |
भवताम् bhávatām |
Locative | भवति bhávati |
भवतोः bhávatoḥ |
भवत्सु bhávatsu |
Related terms
- भवती f (bhávatī)
References
- Monier Williams (1899), “भवत्”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 749.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.