भवत्

Sanskrit

Alternative scripts

Etymology

भू (bhū, to be, root) + -वत् (-vat)

Pronunciation

Adjective

भवत् (bhávat)

  1. present, being, existing

Declension

Masculine at-stem declension of भवत् (bhávat)
Singular Dual Plural
Nominative भवान्
bhávān
भवन्तौ
bhávantau
भवन्तः
bhávantaḥ
Vocative भवन्
bhávan
भवन्तौ
bhávantau
भवन्तः
bhávantaḥ
Accusative भवन्तम्
bhávantam
भवन्तौ
bhávantau
भवतः
bhávataḥ
Instrumental भवता
bhávatā
भवद्भ्याम्
bhávadbhyām
भवद्भिः
bhávadbhiḥ
Dative भवते
bhávate
भवद्भ्याम्
bhávadbhyām
भवद्भ्यः
bhávadbhyaḥ
Ablative भवतः
bhávataḥ
भवद्भ्याम्
bhávadbhyām
भवद्भ्यः
bhávadbhyaḥ
Genitive भवतः
bhávataḥ
भवतोः
bhávatoḥ
भवताम्
bhávatām
Locative भवति
bhávati
भवतोः
bhávatoḥ
भवत्सु
bhávatsu
Feminine ī-stem declension of भवती (bhávatī)
Singular Dual Plural
Nominative भवती
bhávatī
भवत्यौ / भवती¹
bhávatyau / bhávatī¹
भवत्यः / भवतीः¹
bhávatyaḥ / bhávatīḥ¹
Vocative भवति
bhávati
भवत्यौ / भवती¹
bhávatyau / bhávatī¹
भवत्यः / भवतीः¹
bhávatyaḥ / bhávatīḥ¹
Accusative भवतीम्
bhávatīm
भवत्यौ / भवती¹
bhávatyau / bhávatī¹
भवतीः
bhávatīḥ
Instrumental भवत्या
bhávatyā
भवतीभ्याम्
bhávatībhyām
भवतीभिः
bhávatībhiḥ
Dative भवत्यै
bhávatyai
भवतीभ्याम्
bhávatībhyām
भवतीभ्यः
bhávatībhyaḥ
Ablative भवत्याः
bhávatyāḥ
भवतीभ्याम्
bhávatībhyām
भवतीभ्यः
bhávatībhyaḥ
Genitive भवत्याः
bhávatyāḥ
भवत्योः
bhávatyoḥ
भवतीनाम्
bhávatīnām
Locative भवत्याम्
bhávatyām
भवत्योः
bhávatyoḥ
भवतीषु
bhávatīṣu
Notes
  • ¹Vedic
Neuter at-stem declension of भवत् (bhávat)
Singular Dual Plural
Nominative भवत्
bhávat
भवती
bhávatī
भवन्ति
bhávanti
Vocative भवत्
bhávat
भवती
bhávatī
भवन्ति
bhávanti
Accusative भवत्
bhávat
भवती
bhávatī
भवन्ति
bhávanti
Instrumental भवता
bhávatā
भवद्भ्याम्
bhávadbhyām
भवद्भिः
bhávadbhiḥ
Dative भवते
bhávate
भवद्भ्याम्
bhávadbhyām
भवद्भ्यः
bhávadbhyaḥ
Ablative भवतः
bhávataḥ
भवद्भ्याम्
bhávadbhyām
भवद्भ्यः
bhávadbhyaḥ
Genitive भवतः
bhávataḥ
भवतोः
bhávatoḥ
भवताम्
bhávatām
Locative भवति
bhávati
भवतोः
bhávatoḥ
भवत्सु
bhávatsu

Pronoun

भवत् (bhávat) m

  1. your honor, your excellency, your worship (second-person polite personal pronoun)

Usage notes

Treated grammatically as a third-person singular (or plural, implying even more respect) pronoun. In some New-Indo-Aryan languages आत्मन् (ātman) fulfills the same role. Compare Spanish usted.

Declension

Masculine at-stem declension of भवत् (bhávat)
Singular Dual Plural
Nominative भवान्
bhávān
भवन्तौ
bhávantau
भवन्तः
bhávantaḥ
Vocative भवन्
bhávan
भवन्तौ
bhávantau
भवन्तः
bhávantaḥ
Accusative भवन्तम्
bhávantam
भवन्तौ
bhávantau
भवतः
bhávataḥ
Instrumental भवता
bhávatā
भवद्भ्याम्
bhávadbhyām
भवद्भिः
bhávadbhiḥ
Dative भवते
bhávate
भवद्भ्याम्
bhávadbhyām
भवद्भ्यः
bhávadbhyaḥ
Ablative भवतः
bhávataḥ
भवद्भ्याम्
bhávadbhyām
भवद्भ्यः
bhávadbhyaḥ
Genitive भवतः
bhávataḥ
भवतोः
bhávatoḥ
भवताम्
bhávatām
Locative भवति
bhávati
भवतोः
bhávatoḥ
भवत्सु
bhávatsu

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.