भवितव्य
Sanskrit
Adjective
भवितव्य • (bhavitavya)
- that must be; that must become
- that must happen; that should happen
Declension
Masculine a-stem declension of भवितव्य (bhavitavya) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भवितव्यः bhavitavyaḥ |
भवितव्यौ bhavitavyau |
भवितव्याः / भवितव्यासः¹ bhavitavyāḥ / bhavitavyāsaḥ¹ |
Vocative | भवितव्य bhavitavya |
भवितव्यौ bhavitavyau |
भवितव्याः / भवितव्यासः¹ bhavitavyāḥ / bhavitavyāsaḥ¹ |
Accusative | भवितव्यम् bhavitavyam |
भवितव्यौ bhavitavyau |
भवितव्यान् bhavitavyān |
Instrumental | भवितव्येन bhavitavyena |
भवितव्याभ्याम् bhavitavyābhyām |
भवितव्यैः / भवितव्येभिः¹ bhavitavyaiḥ / bhavitavyebhiḥ¹ |
Dative | भवितव्याय bhavitavyāya |
भवितव्याभ्याम् bhavitavyābhyām |
भवितव्येभ्यः bhavitavyebhyaḥ |
Ablative | भवितव्यात् bhavitavyāt |
भवितव्याभ्याम् bhavitavyābhyām |
भवितव्येभ्यः bhavitavyebhyaḥ |
Genitive | भवितव्यस्य bhavitavyasya |
भवितव्ययोः bhavitavyayoḥ |
भवितव्यानाम् bhavitavyānām |
Locative | भवितव्ये bhavitavye |
भवितव्ययोः bhavitavyayoḥ |
भवितव्येषु bhavitavyeṣu |
Notes |
|
Feminine ā-stem declension of भवितव्या (bhavitavyā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भवितव्या bhavitavyā |
भवितव्ये bhavitavye |
भवितव्याः bhavitavyāḥ |
Vocative | भवितव्ये bhavitavye |
भवितव्ये bhavitavye |
भवितव्याः bhavitavyāḥ |
Accusative | भवितव्याम् bhavitavyām |
भवितव्ये bhavitavye |
भवितव्याः bhavitavyāḥ |
Instrumental | भवितव्यया / भवितव्या¹ bhavitavyayā / bhavitavyā¹ |
भवितव्याभ्याम् bhavitavyābhyām |
भवितव्याभिः bhavitavyābhiḥ |
Dative | भवितव्यायै bhavitavyāyai |
भवितव्याभ्याम् bhavitavyābhyām |
भवितव्याभ्यः bhavitavyābhyaḥ |
Ablative | भवितव्यायाः bhavitavyāyāḥ |
भवितव्याभ्याम् bhavitavyābhyām |
भवितव्याभ्यः bhavitavyābhyaḥ |
Genitive | भवितव्यायाः bhavitavyāyāḥ |
भवितव्ययोः bhavitavyayoḥ |
भवितव्यानाम् bhavitavyānām |
Locative | भवितव्यायाम् bhavitavyāyām |
भवितव्ययोः bhavitavyayoḥ |
भवितव्यासु bhavitavyāsu |
Notes |
|
Neuter a-stem declension of भवितव्य (bhavitavya) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भवितव्यम् bhavitavyam |
भवितव्ये bhavitavye |
भवितव्यानि / भवितव्या¹ bhavitavyāni / bhavitavyā¹ |
Vocative | भवितव्य bhavitavya |
भवितव्ये bhavitavye |
भवितव्यानि / भवितव्या¹ bhavitavyāni / bhavitavyā¹ |
Accusative | भवितव्यम् bhavitavyam |
भवितव्ये bhavitavye |
भवितव्यानि / भवितव्या¹ bhavitavyāni / bhavitavyā¹ |
Instrumental | भवितव्येन bhavitavyena |
भवितव्याभ्याम् bhavitavyābhyām |
भवितव्यैः / भवितव्येभिः¹ bhavitavyaiḥ / bhavitavyebhiḥ¹ |
Dative | भवितव्याय bhavitavyāya |
भवितव्याभ्याम् bhavitavyābhyām |
भवितव्येभ्यः bhavitavyebhyaḥ |
Ablative | भवितव्यात् bhavitavyāt |
भवितव्याभ्याम् bhavitavyābhyām |
भवितव्येभ्यः bhavitavyebhyaḥ |
Genitive | भवितव्यस्य bhavitavyasya |
भवितव्ययोः bhavitavyayoḥ |
भवितव्यानाम् bhavitavyānām |
Locative | भवितव्ये bhavitavye |
भवितव्ययोः bhavitavyayoḥ |
भवितव्येषु bhavitavyeṣu |
Notes |
|
Declension
Neuter a-stem declension of भवितव्य (bhavitavya) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | भवितव्यम् bhavitavyam |
भवितव्ये bhavitavye |
भवितव्यानि / भवितव्या¹ bhavitavyāni / bhavitavyā¹ |
Vocative | भवितव्य bhavitavya |
भवितव्ये bhavitavye |
भवितव्यानि / भवितव्या¹ bhavitavyāni / bhavitavyā¹ |
Accusative | भवितव्यम् bhavitavyam |
भवितव्ये bhavitavye |
भवितव्यानि / भवितव्या¹ bhavitavyāni / bhavitavyā¹ |
Instrumental | भवितव्येन bhavitavyena |
भवितव्याभ्याम् bhavitavyābhyām |
भवितव्यैः / भवितव्येभिः¹ bhavitavyaiḥ / bhavitavyebhiḥ¹ |
Dative | भवितव्याय bhavitavyāya |
भवितव्याभ्याम् bhavitavyābhyām |
भवितव्येभ्यः bhavitavyebhyaḥ |
Ablative | भवितव्यात् bhavitavyāt |
भवितव्याभ्याम् bhavitavyābhyām |
भवितव्येभ्यः bhavitavyebhyaḥ |
Genitive | भवितव्यस्य bhavitavyasya |
भवितव्ययोः bhavitavyayoḥ |
भवितव्यानाम् bhavitavyānām |
Locative | भवितव्ये bhavitavye |
भवितव्ययोः bhavitavyayoḥ |
भवितव्येषु bhavitavyeṣu |
Notes |
|
Derived terms
- भवितव्यता (bhavitavyatā)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.