भाषति
See also: भाषते
Sanskrit
Etymology
From Proto-Indo-European *bʰeh₂-. Cognate with Ancient Greek φημί (phēmí) and Latin for.
Conjugation
Conjugation of भाषति (bhāṣati) | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
Number | Number | Number | ||||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | ||
Present tense | ||||||||||
Voice | Active Voice | Middle Voice | Passive Voice | |||||||
Person | 3rd person | भाषति bhāṣati |
भाषतः bhāṣataḥ |
भाषन्ति bhāṣanti |
भाषते bhāṣate |
भाषेते bhāṣete |
भाषन्ते bhāṣante |
भाष्यते bhāṣyate |
भाष्येते bhāṣyete |
भाष्यन्ते bhāṣyante |
2nd person | भाषसि bhāṣasi |
भाषथः bhāṣathaḥ |
भाषथ bhāṣatha |
भाषसे bhāṣase |
भाषेथे bhāṣethe |
भाषध्वे bhāṣadhve |
भाष्यसे bhāṣyase |
भाष्येथे bhāṣyethe |
भाष्येध्वे bhāṣyedhve | |
1st person | भाषामि bhāṣāmi |
भाषावः bhāṣāvaḥ |
भाषामः bhāṣāmaḥ |
भाषे bhāṣe |
भाषावहे bhāṣāvahe |
भाषामहे bhāṣāmahe |
भाष्ये bhāṣye |
भाष्यावहे bhāṣyāvahe |
भाष्यामहे bhāṣyāmahe | |
Past tense (Imperfective) | ||||||||||
Voice | Active Voice | Middle Voice | Passive Voice | |||||||
Person | 3rd person | अभाषत् abhāṣat |
अभाषताम् abhāṣatām |
अभाषन् abhāṣan |
अभाषत abhāṣata |
अभाषेताम् abhāṣetām |
अभाषन्त abhāṣanta |
अभाष्यत abhāṣyata |
अभाष्येताम् abhāṣyetām |
अभाष्यन्त abhāṣyanta |
2nd person | अभाषः abhāṣaḥ |
अभाषतम् abhāṣatam |
अभाषत abhāṣata |
अभाषथाः abhāṣathāḥ |
अभाषेथाम् abhāṣethām |
अभाषध्वम् abhāṣadhvam |
अभाष्यथाः abhāṣyathāḥ |
अभाष्येथाम् abhāṣyethām |
अभाष्यध्वम् abhāṣyadhvam | |
1st person | अभाषम् abhāṣam |
अभाषाव abhāṣāva |
अभाषाम abhāṣāma |
अभाषे abhāṣe |
अभाषावहि abhāṣāvahi |
अभाषामहि abhāṣāmahi |
अभाष्ये abhāṣye |
अभाष्यावहि abhāṣyāvahi |
अभाष्यामहि abhāṣyāmahi | |
Imperative mood | ||||||||||
Voice | Active Voice | Middle Voice | Passive Voice | |||||||
Person | 3rd person | भाषतु bhāṣatu |
भाषताम् bhāṣatām |
भाषन्तु bhāṣantu |
भाषताम् bhāṣatām |
भाषेताम् bhāṣetām |
भाषन्ताम् bhāṣantām |
भाष्यताम् bhāṣyatām |
भाष्येताम् bhāṣyetām |
भाष्यन्ताम् bhāṣyantām |
2nd person | भाष bhāṣa |
भाषतम् bhāṣatam |
भाषत bhāṣata |
भाषस्व bhāṣasva |
भाषेथाम् bhāṣethām |
भाषध्वम् bhāṣadhvam |
भाष्यस्व bhāṣyasva |
भाष्येथाम् bhāṣyethām |
भाष्यध्वम् bhāṣyadhvam | |
1st person | भाषानि bhāṣāni |
भाषाव bhāṣāva |
भाषाम bhāṣāma |
भाषै bhāṣai |
भाषावहै bhāṣāvahai |
भाषामहै bhāṣāmahai |
भाष्यै bhāṣyai |
भाष्यावहै bhāṣyāvahai |
भाष्यामहै bhāṣyāmahai | |
Potential mood / Optative mood | ||||||||||
Voice | Active Voice | Middle Voice | Passive Voice | |||||||
Person | 3rd person | भाषेत् bhāṣet |
भाषेताम् bhāṣetām |
भाषेयुः bhāṣeyuḥ |
भाषेत bhāṣeta |
भाषेयाताम् bhāṣeyātām |
भाषेरन् bhāṣeran |
भाष्येत bhāṣyeta |
भाष्येयाताम् bhāṣyeyātām |
भाष्येरन् bhāṣyeran |
2nd person | भाषेः bhāṣeḥ |
भाषेतम् bhāṣetam |
भाषेत bhāṣeta |
भाषेथाः bhāṣethāḥ |
भाषेयाथाम् bhāṣeyāthām |
भाषेध्वम् bhāṣedhvam |
भाष्येथाः bhāṣyethāḥ |
भाष्येयाथाम् bhāṣyeyāthām |
भाष्येध्वम् bhāṣyedhvam | |
1st person | भाषेयम् bhāṣeyam |
भाषेव bhāṣeva |
भाषेम bhāṣema |
भाषेय bhāṣeya |
भाषेवहि bhāṣevahi |
भाषेमहि bhāṣemahi |
भाष्येय bhāṣyeya |
भाष्येवहि bhāṣyevahi |
भाष्येमहि bhāṣyemahi |
Synonyms
- वदति (vadati)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.