भोलानाथ

Hindi

Etymology

Learned borrowing from Sanskrit भोलानाथ (bholānātha). Some modern folk etymologies tie this name to भोला (bholā, innocent), symbolising Shiva as innocent and thus pure.

Pronunciation

  • (Delhi Hindi) IPA(key): /bʱoː.lɑː.nɑːt̪ʰ/, [bʱoː.l̪äː.n̪äːt̪ʰ]

Proper noun

भोलानाथ (bholānāth) m

  1. (Hinduism) an epithet of Shiva

Declension

Sanskrit

Etymology

Compound of *भोला (bholā) + नाथ (nātha, guardian). The first part is probably inherited from Proto-Indo-Aryan *bʰawras (dawn) (whence also Bengali ভোর (bhōr), Hindi भोर (bhor, dawn)), as Shiva is the husband of Ushas, goddess of dawn.

Pronunciation

  • (Vedic) IPA(key): /bʱɐw.lɑː.nɑː.tʰɐ/
  • (Classical) IPA(key): /bʱoː.l̪ɑːˈn̪ɑː.t̪ʰɐ/

Proper noun

भोलानाथ (bholānātha) m

  1. (Hinduism) an epithet of Shiva

Declension

Masculine a-stem declension of भोलानाथ (bholānātha)
Singular Dual Plural
Nominative भोलानाथः
bholānāthaḥ
भोलानाथौ
bholānāthau
भोलानाथाः / भोलानाथासः¹
bholānāthāḥ / bholānāthāsaḥ¹
Vocative भोलानाथ
bholānātha
भोलानाथौ
bholānāthau
भोलानाथाः / भोलानाथासः¹
bholānāthāḥ / bholānāthāsaḥ¹
Accusative भोलानाथम्
bholānātham
भोलानाथौ
bholānāthau
भोलानाथान्
bholānāthān
Instrumental भोलानाथेन
bholānāthena
भोलानाथाभ्याम्
bholānāthābhyām
भोलानाथैः / भोलानाथेभिः¹
bholānāthaiḥ / bholānāthebhiḥ¹
Dative भोलानाथाय
bholānāthāya
भोलानाथाभ्याम्
bholānāthābhyām
भोलानाथेभ्यः
bholānāthebhyaḥ
Ablative भोलानाथात्
bholānāthāt
भोलानाथाभ्याम्
bholānāthābhyām
भोलानाथेभ्यः
bholānāthebhyaḥ
Genitive भोलानाथस्य
bholānāthasya
भोलानाथयोः
bholānāthayoḥ
भोलानाथानाम्
bholānāthānām
Locative भोलानाथे
bholānāthe
भोलानाथयोः
bholānāthayoḥ
भोलानाथेषु
bholānātheṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: भोलानाथ (bholānāth)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.