मटती

Sanskrit

Alternative scripts

Pronunciation

Noun

मटती (maṭatī) f

  1. alternative form of मटची (maṭacī)

Declension

Feminine ī-stem declension of मटती (maṭatī)
Singular Dual Plural
Nominative मटती
maṭatī
मटत्यौ / मटती¹
maṭatyau / maṭatī¹
मटत्यः / मटतीः¹
maṭatyaḥ / maṭatīḥ¹
Vocative मटति
maṭati
मटत्यौ / मटती¹
maṭatyau / maṭatī¹
मटत्यः / मटतीः¹
maṭatyaḥ / maṭatīḥ¹
Accusative मटतीम्
maṭatīm
मटत्यौ / मटती¹
maṭatyau / maṭatī¹
मटतीः
maṭatīḥ
Instrumental मटत्या
maṭatyā
मटतीभ्याम्
maṭatībhyām
मटतीभिः
maṭatībhiḥ
Dative मटत्यै
maṭatyai
मटतीभ्याम्
maṭatībhyām
मटतीभ्यः
maṭatībhyaḥ
Ablative मटत्याः
maṭatyāḥ
मटतीभ्याम्
maṭatībhyām
मटतीभ्यः
maṭatībhyaḥ
Genitive मटत्याः
maṭatyāḥ
मटत्योः
maṭatyoḥ
मटतीनाम्
maṭatīnām
Locative मटत्याम्
maṭatyām
मटत्योः
maṭatyoḥ
मटतीषु
maṭatīṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.