मरीयमि

Sanskrit

Alternative scripts

Etymology

Borrowed from Hindi मरियम (mariyam), from Persian مریم (maryam), from Arabic مَرْيَم (maryam), ultimately a borrowing from Hebrew מרים (maryam).

Pronunciation

Proper noun

मरीयमि (marīyami) f

  1. (New Sanskrit) Mary (the mother of Jesus Christ)

Declension

Feminine i-stem declension of मरीयमि (marīyami)
Singular Dual Plural
Nominative मरीयमिः
marīyamiḥ
मरीयमी
marīyamī
मरीयमयः
marīyamayaḥ
Vocative मरीयमे
marīyame
मरीयमी
marīyamī
मरीयमयः
marīyamayaḥ
Accusative मरीयमिम्
marīyamim
मरीयमी
marīyamī
मरीयमीः
marīyamīḥ
Instrumental मरीयम्या
marīyamyā
मरीयमिभ्याम्
marīyamibhyām
मरीयमिभिः
marīyamibhiḥ
Dative मरीयमये / मरीयम्ये¹ / मरीयम्यै²
marīyamaye / marīyamye¹ / marīyamyai²
मरीयमिभ्याम्
marīyamibhyām
मरीयमिभ्यः
marīyamibhyaḥ
Ablative मरीयमेः / मरीयम्याः²
marīyameḥ / marīyamyāḥ²
मरीयमिभ्याम्
marīyamibhyām
मरीयमिभ्यः
marīyamibhyaḥ
Genitive मरीयमेः / मरीयम्याः²
marīyameḥ / marīyamyāḥ²
मरीयम्योः
marīyamyoḥ
मरीयमीणाम्
marīyamīṇām
Locative मरीयमौ / मरीयम्याम्²
marīyamau / marīyamyām²
मरीयम्योः
marīyamyoḥ
मरीयमिषु
marīyamiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Derived terms

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.