मेण्ढ्र

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

मेण्ढ्र (meṇḍhra) m

  1. the penis
    Synonyms: शिश्न (śiśna), लिङ्ग (liṅga)
  2. a ram

Declension

Masculine a-stem declension of मेण्ढ्र (meṇḍhra)
Singular Dual Plural
Nominative मेण्ढ्रः
meṇḍhraḥ
मेण्ढ्रौ
meṇḍhrau
मेण्ढ्राः / मेण्ढ्रासः¹
meṇḍhrāḥ / meṇḍhrāsaḥ¹
Vocative मेण्ढ्र
meṇḍhra
मेण्ढ्रौ
meṇḍhrau
मेण्ढ्राः / मेण्ढ्रासः¹
meṇḍhrāḥ / meṇḍhrāsaḥ¹
Accusative मेण्ढ्रम्
meṇḍhram
मेण्ढ्रौ
meṇḍhrau
मेण्ढ्रान्
meṇḍhrān
Instrumental मेण्ढ्रेण
meṇḍhreṇa
मेण्ढ्राभ्याम्
meṇḍhrābhyām
मेण्ढ्रैः / मेण्ढ्रेभिः¹
meṇḍhraiḥ / meṇḍhrebhiḥ¹
Dative मेण्ढ्राय
meṇḍhrāya
मेण्ढ्राभ्याम्
meṇḍhrābhyām
मेण्ढ्रेभ्यः
meṇḍhrebhyaḥ
Ablative मेण्ढ्रात्
meṇḍhrāt
मेण्ढ्राभ्याम्
meṇḍhrābhyām
मेण्ढ्रेभ्यः
meṇḍhrebhyaḥ
Genitive मेण्ढ्रस्य
meṇḍhrasya
मेण्ढ्रयोः
meṇḍhrayoḥ
मेण्ढ्राणाम्
meṇḍhrāṇām
Locative मेण्ढ्रे
meṇḍhre
मेण्ढ्रयोः
meṇḍhrayoḥ
मेण्ढ्रेषु
meṇḍhreṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.