यक्षिणी

Sanskrit

Alternative scripts

Pronunciation

Noun

यक्षिणी (yakṣíṇī) f

  1. (Hinduism, Buddhism) a female yaksha; a supernatural being, spiritual apparition, spirit, ghost

Derived terms

  • यक्षिणीकवच (yakṣiṇīkavaca, weapon of a yakshini)
  • यक्षिणीत्व (yakṣiṇītva, being a yakshini)
  • यक्षिणीपटल (yakṣiṇīpaṭala)
  • यक्षिणीपद्म (yakṣiṇīpadma)
  • यक्षिणीमन्त्र (yakṣiṇīmantra)
  • यक्षिणीसाधन (yakṣiṇīsādhana, invoking the yakshini)

Synonyms

  • यक्षि (yakṣi)

Antonyms

Declension

Feminine ī-stem declension of यक्षिणी (yakṣíṇī)
Singular Dual Plural
Nominative यक्षिणी
yakṣíṇī
यक्षिण्यौ / यक्षिणी¹
yakṣíṇyau / yakṣíṇī¹
यक्षिण्यः / यक्षिणीः¹
yakṣíṇyaḥ / yakṣíṇīḥ¹
Vocative यक्षिणि
yákṣiṇi
यक्षिण्यौ / यक्षिणी¹
yákṣiṇyau / yakṣíṇī¹
यक्षिण्यः / यक्षिणीः¹
yákṣiṇyaḥ / yákṣiṇīḥ¹
Accusative यक्षिणीम्
yakṣíṇīm
यक्षिण्यौ / यक्षिणी¹
yakṣíṇyau / yakṣíṇī¹
यक्षिणीः
yakṣíṇīḥ
Instrumental यक्षिण्या
yakṣíṇyā
यक्षिणीभ्याम्
yakṣíṇībhyām
यक्षिणीभिः
yakṣíṇībhiḥ
Dative यक्षिण्यै
yakṣíṇyai
यक्षिणीभ्याम्
yakṣíṇībhyām
यक्षिणीभ्यः
yakṣíṇībhyaḥ
Ablative यक्षिण्याः
yakṣíṇyāḥ
यक्षिणीभ्याम्
yakṣíṇībhyām
यक्षिणीभ्यः
yakṣíṇībhyaḥ
Genitive यक्षिण्याः
yakṣíṇyāḥ
यक्षिण्योः
yakṣíṇyoḥ
यक्षिणीनाम्
yakṣíṇīnām
Locative यक्षिण्याम्
yakṣíṇyām
यक्षिण्योः
yakṣíṇyoḥ
यक्षिणीषु
yakṣíṇīṣu
Notes
  • ¹Vedic

Descendants

  • Bengali: যক্ষিণী (jôkkhini)
  • English: yakshini
  • Hindi: यक्षिणी (yakṣiṇī)
  • Malayalam: യക്ഷി (yakṣi)
  • Pali: yakkhiṇī, yakkhī
    • Burmese: ယက္ခီ (yakhki)
  • Punjabi: ਯਾਕਸ਼ਿਨੀ (yākśinī)
  • Tamil: யட்சினி (yaṭciṉi)
  • Thai: ยักษิณี (yák-sì-nii)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.