यात्रिणी

Sanskrit

Etymology

From यात्रा (yātrā, voyage, journey) + -इणी (-iṇī).

Pronunciation

Noun

यात्रिणी (yātriṇī) f (masculine यात्रिन्)

  1. traveller, one who travels (feminine)

Declension

Feminine ī-stem declension of यात्रिणी (yātriṇī)
Singular Dual Plural
Nominative यात्रिणी
yātriṇī
यात्रिण्यौ / यात्रिणी¹
yātriṇyau / yātriṇī¹
यात्रिण्यः / यात्रिणीः¹
yātriṇyaḥ / yātriṇīḥ¹
Vocative यात्रिणि
yātriṇi
यात्रिण्यौ / यात्रिणी¹
yātriṇyau / yātriṇī¹
यात्रिण्यः / यात्रिणीः¹
yātriṇyaḥ / yātriṇīḥ¹
Accusative यात्रिणीम्
yātriṇīm
यात्रिण्यौ / यात्रिणी¹
yātriṇyau / yātriṇī¹
यात्रिणीः
yātriṇīḥ
Instrumental यात्रिण्या
yātriṇyā
यात्रिणीभ्याम्
yātriṇībhyām
यात्रिणीभिः
yātriṇībhiḥ
Dative यात्रिण्यै
yātriṇyai
यात्रिणीभ्याम्
yātriṇībhyām
यात्रिणीभ्यः
yātriṇībhyaḥ
Ablative यात्रिण्याः
yātriṇyāḥ
यात्रिणीभ्याम्
yātriṇībhyām
यात्रिणीभ्यः
yātriṇībhyaḥ
Genitive यात्रिण्याः
yātriṇyāḥ
यात्रिण्योः
yātriṇyoḥ
यात्रिणीनाम्
yātriṇīnām
Locative यात्रिण्याम्
yātriṇyām
यात्रिण्योः
yātriṇyoḥ
यात्रिणीषु
yātriṇīṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.