रक्षोहन्

Sanskrit

Pronunciation

Adjective

रक्षोहन् (rakṣohán)

  1. rakshasa-slaying; demon-smasher
    bráhmaṇāgníḥ saṃvidānó rakṣohā́ bādʰatām itáḥ

Declension

Masculine an-stem declension of रक्षोहन् (rakṣohán)
Singular Dual Plural
Nominative रक्षोहा
rakṣohā́
रक्षोहाणौ / रक्षोहाणा¹
rakṣohā́ṇau / rakṣohā́ṇā¹
रक्षोहाणः
rakṣohā́ṇaḥ
Vocative रक्षोहन्
rakṣohán
रक्षोहाणौ / रक्षोहाणा¹
rákṣohāṇau / rákṣohāṇā¹
रक्षोहाणः
rákṣohāṇaḥ
Accusative रक्षोहाणम्
rakṣohā́ṇam
रक्षोहाणौ / रक्षोहाणा¹
rakṣohā́ṇau / rakṣohā́ṇā¹
रक्षोह्णः
rakṣohṇáḥ
Instrumental रक्षोह्णा
rakṣohṇā́
रक्षोहभ्याम्
rakṣohábhyām
रक्षोहभिः
rakṣohábhiḥ
Dative रक्षोह्णे
rakṣohṇé
रक्षोहभ्याम्
rakṣohábhyām
रक्षोहभ्यः
rakṣohábhyaḥ
Ablative रक्षोह्णः
rakṣohṇáḥ
रक्षोहभ्याम्
rakṣohábhyām
रक्षोहभ्यः
rakṣohábhyaḥ
Genitive रक्षोह्णः
rakṣohṇáḥ
रक्षोह्णोः
rakṣohṇóḥ
रक्षोह्णाम्
rakṣohṇā́m
Locative रक्षोह्णि / रक्षोहणि
rakṣohṇí / rakṣoháṇi
रक्षोह्णोः
rakṣohṇóḥ
रक्षोहसु
rakṣohásu
Notes
  • ¹Vedic
Feminine ī-stem declension of रक्षोघ्नी (rakṣoghnī́)
Singular Dual Plural
Nominative रक्षोघ्नी
rakṣoghnī́
रक्षोघ्न्यौ / रक्षोघ्नी¹
rakṣoghnyaù / rakṣoghnī́¹
रक्षोघ्न्यः / रक्षोघ्नीः¹
rakṣoghnyàḥ / rakṣoghnī́ḥ¹
Vocative रक्षोघ्णि
rákṣoghṇi
रक्षोघ्न्यौ / रक्षोघ्नी¹
rákṣoghnyau / rakṣoghnī́¹
रक्षोघ्न्यः / रक्षोघ्नीः¹
rákṣoghnyaḥ / rákṣoghnīḥ¹
Accusative रक्षोघ्नीम्
rakṣoghnī́m
रक्षोघ्न्यौ / रक्षोघ्नी¹
rakṣoghnyaù / rakṣoghnī́¹
रक्षोघ्नीः
rakṣoghnī́ḥ
Instrumental रक्षोघ्न्या
rakṣoghnyā̀
रक्षोघ्नीभ्याम्
rakṣoghnī́bhyām
रक्षोघ्नीभिः
rakṣoghnī́bhiḥ
Dative रक्षोघ्न्यै
rakṣoghnyaì
रक्षोघ्नीभ्याम्
rakṣoghnī́bhyām
रक्षोघ्नीभ्यः
rakṣoghnī́bhyaḥ
Ablative रक्षोघ्न्याः
rakṣoghnyā̀ḥ
रक्षोघ्नीभ्याम्
rakṣoghnī́bhyām
रक्षोघ्नीभ्यः
rakṣoghnī́bhyaḥ
Genitive रक्षोघ्न्याः
rakṣoghnyā̀ḥ
रक्षोघ्न्योः
rakṣoghnyòḥ
रक्षोघ्नीनाम्
rakṣoghnī́nām
Locative रक्षोघ्न्याम्
rakṣoghnyā̀m
रक्षोघ्न्योः
rakṣoghnyòḥ
रक्षोघ्नीषु
rakṣoghnī́ṣu
Notes
  • ¹Vedic
Neuter an-stem declension of रक्षोहन् (rakṣohán)
Singular Dual Plural
Nominative रक्षोह
rakṣohá
रक्षोह्णी / रक्षोहणी
rakṣohṇī́ / rakṣoháṇī
रक्षोहाणि
rakṣohā́ṇi
Vocative रक्षोहन् / रक्षोह
rakṣohán / rákṣoha
रक्षोह्णी / रक्षोहणी
rákṣohṇī / rákṣohaṇī
रक्षोहाणि
rákṣohāṇi
Accusative रक्षोह
rakṣohá
रक्षोह्णी / रक्षोहणी
rakṣohṇī́ / rakṣoháṇī
रक्षोहाणि
rakṣohā́ṇi
Instrumental रक्षोह्णा
rakṣohṇā́
रक्षोहभ्याम्
rakṣohábhyām
रक्षोहभिः
rakṣohábhiḥ
Dative रक्षोह्णे
rakṣohṇé
रक्षोहभ्याम्
rakṣohábhyām
रक्षोहभ्यः
rakṣohábhyaḥ
Ablative रक्षोह्णः
rakṣohṇáḥ
रक्षोहभ्याम्
rakṣohábhyām
रक्षोहभ्यः
rakṣohábhyaḥ
Genitive रक्षोह्णः
rakṣohṇáḥ
रक्षोह्णोः
rakṣohṇóḥ
रक्षोह्णाम्
rakṣohṇā́m
Locative रक्षोह्णि / रक्षोहणि
rakṣohṇí / rakṣoháṇi
रक्षोह्णोः
rakṣohṇóḥ
रक्षोहसु
rakṣohásu
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.