राद्धि
Sanskrit
Etymology
From राध् (√rādh)
Pronunciation
Declension
Feminine i-stem declension of राद्धि (rā́ddhi) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | राद्धिः rā́ddhiḥ |
राद्धी rā́ddhī |
राद्धयः rā́ddhayaḥ |
Vocative | राद्धे rā́ddhe |
राद्धी rā́ddhī |
राद्धयः rā́ddhayaḥ |
Accusative | राद्धिम् rā́ddhim |
राद्धी rā́ddhī |
राद्धीः rā́ddhīḥ |
Instrumental | राद्ध्या rā́ddhyā |
राद्धिभ्याम् rā́ddhibhyām |
राद्धिभिः rā́ddhibhiḥ |
Dative | राद्धये / राद्ध्ये¹ / राद्ध्यै² rā́ddhaye / rā́ddhye¹ / rā́ddhyai² |
राद्धिभ्याम् rā́ddhibhyām |
राद्धिभ्यः rā́ddhibhyaḥ |
Ablative | राद्धेः / राद्ध्याः² rā́ddheḥ / rā́ddhyāḥ² |
राद्धिभ्याम् rā́ddhibhyām |
राद्धिभ्यः rā́ddhibhyaḥ |
Genitive | राद्धेः / राद्ध्याः² rā́ddheḥ / rā́ddhyāḥ² |
राद्ध्योः rā́ddhyoḥ |
राद्धीनाम् rā́ddhīnām |
Locative | राद्धौ / राद्ध्याम्² rā́ddhau / rā́ddhyām² |
राद्ध्योः rā́ddhyoḥ |
राद्धिषु rā́ddhiṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.