राद्धि

Sanskrit

Etymology

From राध् (√rādh)

Pronunciation

  • (Vedic) IPA(key): /ɽɑ́ːd̪.d̪ʱi/, [ɽɑ́ːd̪̚.d̪ʱi]
  • (Classical) IPA(key): /ˈɽɑːd̪.d̪ʱi/, [ˈɽɑːd̪̚.d̪ʱi]

Noun

राद्धि (rā́ddhi) f

  1. accomplishment, perfection, completion, success, good fortune

Declension

Feminine i-stem declension of राद्धि (rā́ddhi)
Singular Dual Plural
Nominative राद्धिः
rā́ddhiḥ
राद्धी
rā́ddhī
राद्धयः
rā́ddhayaḥ
Vocative राद्धे
rā́ddhe
राद्धी
rā́ddhī
राद्धयः
rā́ddhayaḥ
Accusative राद्धिम्
rā́ddhim
राद्धी
rā́ddhī
राद्धीः
rā́ddhīḥ
Instrumental राद्ध्या
rā́ddhyā
राद्धिभ्याम्
rā́ddhibhyām
राद्धिभिः
rā́ddhibhiḥ
Dative राद्धये / राद्ध्ये¹ / राद्ध्यै²
rā́ddhaye / rā́ddhye¹ / rā́ddhyai²
राद्धिभ्याम्
rā́ddhibhyām
राद्धिभ्यः
rā́ddhibhyaḥ
Ablative राद्धेः / राद्ध्याः²
rā́ddheḥ / rā́ddhyāḥ²
राद्धिभ्याम्
rā́ddhibhyām
राद्धिभ्यः
rā́ddhibhyaḥ
Genitive राद्धेः / राद्ध्याः²
rā́ddheḥ / rā́ddhyāḥ²
राद्ध्योः
rā́ddhyoḥ
राद्धीनाम्
rā́ddhīnām
Locative राद्धौ / राद्ध्याम्²
rā́ddhau / rā́ddhyām²
राद्ध्योः
rā́ddhyoḥ
राद्धिषु
rā́ddhiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.