रुग्ण

Hindi

Etymology

Learned borrowing from Sanskrit रुग्ण (rugṇá).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɾʊɡɳ/

Adjective

रुग्ण (rugṇ) (indeclinable)

  1. (rare, formal) diseased, sick, infirm

References

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *lug-nó-s. Related to Latin luxus, Ancient Greek λοξός (loxós), Lithuanian lugnas and Old Norse lykna. Also related to रोग (roga) and रुजति (rujati).

Pronunciation

Adjective

रुग्ण (rugṇá)

  1. broken, bent, shattered, injured, checked
  2. diseased, sick, infirm

Declension

Masculine a-stem declension of रुग्ण (rugṇá)
Singular Dual Plural
Nominative रुग्णः
rugṇáḥ
रुग्णौ
rugṇaú
रुग्णाः / रुग्णासः¹
rugṇā́ḥ / rugṇā́saḥ¹
Vocative रुग्ण
rúgṇa
रुग्णौ
rúgṇau
रुग्णाः / रुग्णासः¹
rúgṇāḥ / rúgṇāsaḥ¹
Accusative रुग्णम्
rugṇám
रुग्णौ
rugṇaú
रुग्णान्
rugṇā́n
Instrumental रुग्णेन
rugṇéna
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णैः / रुग्णेभिः¹
rugṇaíḥ / rugṇébhiḥ¹
Dative रुग्णाय
rugṇā́ya
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Ablative रुग्णात्
rugṇā́t
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Genitive रुग्णस्य
rugṇásya
रुग्णयोः
rugṇáyoḥ
रुग्णानाम्
rugṇā́nām
Locative रुग्णे
rugṇé
रुग्णयोः
rugṇáyoḥ
रुग्णेषु
rugṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रुग्णा (rugṇā́)
Singular Dual Plural
Nominative रुग्णा
rugṇā́
रुग्णे
rugṇé
रुग्णाः
rugṇā́ḥ
Vocative रुग्णे
rúgṇe
रुग्णे
rúgṇe
रुग्णाः
rúgṇāḥ
Accusative रुग्णाम्
rugṇā́m
रुग्णे
rugṇé
रुग्णाः
rugṇā́ḥ
Instrumental रुग्णया / रुग्णा¹
rugṇáyā / rugṇā́¹
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णाभिः
rugṇā́bhiḥ
Dative रुग्णायै
rugṇā́yai
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णाभ्यः
rugṇā́bhyaḥ
Ablative रुग्णायाः
rugṇā́yāḥ
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णाभ्यः
rugṇā́bhyaḥ
Genitive रुग्णायाः
rugṇā́yāḥ
रुग्णयोः
rugṇáyoḥ
रुग्णानाम्
rugṇā́nām
Locative रुग्णायाम्
rugṇā́yām
रुग्णयोः
rugṇáyoḥ
रुग्णासु
rugṇā́su
Notes
  • ¹Vedic
Neuter a-stem declension of रुग्ण (rugṇá)
Singular Dual Plural
Nominative रुग्णम्
rugṇám
रुग्णे
rugṇé
रुग्णानि / रुग्णा¹
rugṇā́ni / rugṇā́¹
Vocative रुग्ण
rúgṇa
रुग्णे
rúgṇe
रुग्णानि / रुग्णा¹
rúgṇāni / rúgṇā¹
Accusative रुग्णम्
rugṇám
रुग्णे
rugṇé
रुग्णानि / रुग्णा¹
rugṇā́ni / rugṇā́¹
Instrumental रुग्णेन
rugṇéna
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णैः / रुग्णेभिः¹
rugṇaíḥ / rugṇébhiḥ¹
Dative रुग्णाय
rugṇā́ya
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Ablative रुग्णात्
rugṇā́t
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Genitive रुग्णस्य
rugṇásya
रुग्णयोः
rugṇáyoḥ
रुग्णानाम्
rugṇā́nām
Locative रुग्णे
rugṇé
रुग्णयोः
rugṇáyoḥ
रुग्णेषु
rugṇéṣu
Notes
  • ¹Vedic

Noun

रुग्ण (rugṇá) n

  1. a cleft, fissure
    • c. 1700 BCE – 1200 BCE, Ṛgveda 3.31.6:
      विदद्यदी सरमा रुग्णम्अद्रेर्महि पाथः पूर्व्यं सध्र्यक्कः ।
      अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात् ॥
      vidadyadī saramā rugṇamadrermahi pāthaḥ pūrvyaṃ sadhryakkaḥ .
      agraṃ nayatsupadyakṣarāṇāmacchā ravaṃ prathamā jānatī gāt .
      When Saramā had found the mountain's fissure, that vast and ancient place she plundered thoroughly.
      In the floods' van she led them forth, light-footed: she who well knew came first unto their lowing.

Declension

Neuter a-stem declension of रुग्ण (rugṇá)
Singular Dual Plural
Nominative रुग्णम्
rugṇám
रुग्णे
rugṇé
रुग्णानि / रुग्णा¹
rugṇā́ni / rugṇā́¹
Vocative रुग्ण
rúgṇa
रुग्णे
rúgṇe
रुग्णानि / रुग्णा¹
rúgṇāni / rúgṇā¹
Accusative रुग्णम्
rugṇám
रुग्णे
rugṇé
रुग्णानि / रुग्णा¹
rugṇā́ni / rugṇā́¹
Instrumental रुग्णेन
rugṇéna
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णैः / रुग्णेभिः¹
rugṇaíḥ / rugṇébhiḥ¹
Dative रुग्णाय
rugṇā́ya
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Ablative रुग्णात्
rugṇā́t
रुग्णाभ्याम्
rugṇā́bhyām
रुग्णेभ्यः
rugṇébhyaḥ
Genitive रुग्णस्य
rugṇásya
रुग्णयोः
rugṇáyoḥ
रुग्णानाम्
rugṇā́nām
Locative रुग्णे
rugṇé
रुग्णयोः
rugṇáyoḥ
रुग्णेषु
rugṇéṣu
Notes
  • ¹Vedic

Declension

  • Pali: lugga
  • Hindi: रुग्ण (rugṇ) (learned)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.