रैवत

Sanskrit

Etymology

From रेवत् (revat).

Pronunciation

Adjective

रैवत (raivatá)

  1. wealthy
  2. descended from a rich family

Declension

Masculine a-stem declension of रैवत (raivatá)
Singular Dual Plural
Nominative रैवतः
raivatáḥ
रैवतौ
raivataú
रैवताः / रैवतासः¹
raivatā́ḥ / raivatā́saḥ¹
Vocative रैवत
raívata
रैवतौ
raívatau
रैवताः / रैवतासः¹
raívatāḥ / raívatāsaḥ¹
Accusative रैवतम्
raivatám
रैवतौ
raivataú
रैवतान्
raivatā́n
Instrumental रैवतेन
raivaténa
रैवताभ्याम्
raivatā́bhyām
रैवतैः / रैवतेभिः¹
raivataíḥ / raivatébhiḥ¹
Dative रैवताय
raivatā́ya
रैवताभ्याम्
raivatā́bhyām
रैवतेभ्यः
raivatébhyaḥ
Ablative रैवतात्
raivatā́t
रैवताभ्याम्
raivatā́bhyām
रैवतेभ्यः
raivatébhyaḥ
Genitive रैवतस्य
raivatásya
रैवतयोः
raivatáyoḥ
रैवतानाम्
raivatā́nām
Locative रैवते
raivaté
रैवतयोः
raivatáyoḥ
रैवतेषु
raivatéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of रैवती (raivatī)
Singular Dual Plural
Nominative रैवती
raivatī
रैवत्यौ / रैवती¹
raivatyau / raivatī¹
रैवत्यः / रैवतीः¹
raivatyaḥ / raivatīḥ¹
Vocative रैवति
raivati
रैवत्यौ / रैवती¹
raivatyau / raivatī¹
रैवत्यः / रैवतीः¹
raivatyaḥ / raivatīḥ¹
Accusative रैवतीम्
raivatīm
रैवत्यौ / रैवती¹
raivatyau / raivatī¹
रैवतीः
raivatīḥ
Instrumental रैवत्या
raivatyā
रैवतीभ्याम्
raivatībhyām
रैवतीभिः
raivatībhiḥ
Dative रैवत्यै
raivatyai
रैवतीभ्याम्
raivatībhyām
रैवतीभ्यः
raivatībhyaḥ
Ablative रैवत्याः
raivatyāḥ
रैवतीभ्याम्
raivatībhyām
रैवतीभ्यः
raivatībhyaḥ
Genitive रैवत्याः
raivatyāḥ
रैवत्योः
raivatyoḥ
रैवतीनाम्
raivatīnām
Locative रैवत्याम्
raivatyām
रैवत्योः
raivatyoḥ
रैवतीषु
raivatīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of रैवत (raivatá)
Singular Dual Plural
Nominative रैवतम्
raivatám
रैवते
raivaté
रैवतानि / रैवता¹
raivatā́ni / raivatā́¹
Vocative रैवत
raívata
रैवते
raívate
रैवतानि / रैवता¹
raívatāni / raívatā¹
Accusative रैवतम्
raivatám
रैवते
raivaté
रैवतानि / रैवता¹
raivatā́ni / raivatā́¹
Instrumental रैवतेन
raivaténa
रैवताभ्याम्
raivatā́bhyām
रैवतैः / रैवतेभिः¹
raivataíḥ / raivatébhiḥ¹
Dative रैवताय
raivatā́ya
रैवताभ्याम्
raivatā́bhyām
रैवतेभ्यः
raivatébhyaḥ
Ablative रैवतात्
raivatā́t
रैवताभ्याम्
raivatā́bhyām
रैवतेभ्यः
raivatébhyaḥ
Genitive रैवतस्य
raivatásya
रैवतयोः
raivatáyoḥ
रैवतानाम्
raivatā́nām
Locative रैवते
raivaté
रैवतयोः
raivatáyoḥ
रैवतेषु
raivatéṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.