लाञ्छित

Sanskrit

Alternative scripts

Etymology

From the root लाञ्छ् (lāñch) + -इत (-ita).

Pronunciation

Adjective

लाञ्छित (lāñchita)

  1. marked, decorated, characterised by, endowed or furnished with

Declension

Masculine a-stem declension of लाञ्छित (lāñchita)
Singular Dual Plural
Nominative लाञ्छितः
lāñchitaḥ
लाञ्छितौ
lāñchitau
लाञ्छिताः / लाञ्छितासः¹
lāñchitāḥ / lāñchitāsaḥ¹
Vocative लाञ्छित
lāñchita
लाञ्छितौ
lāñchitau
लाञ्छिताः / लाञ्छितासः¹
lāñchitāḥ / lāñchitāsaḥ¹
Accusative लाञ्छितम्
lāñchitam
लाञ्छितौ
lāñchitau
लाञ्छितान्
lāñchitān
Instrumental लाञ्छितेन
lāñchitena
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितैः / लाञ्छितेभिः¹
lāñchitaiḥ / lāñchitebhiḥ¹
Dative लाञ्छिताय
lāñchitāya
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितेभ्यः
lāñchitebhyaḥ
Ablative लाञ्छितात्
lāñchitāt
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितेभ्यः
lāñchitebhyaḥ
Genitive लाञ्छितस्य
lāñchitasya
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितानाम्
lāñchitānām
Locative लाञ्छिते
lāñchite
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितेषु
lāñchiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of लाञ्छिता (lāñchitā)
Singular Dual Plural
Nominative लाञ्छिता
lāñchitā
लाञ्छिते
lāñchite
लाञ्छिताः
lāñchitāḥ
Vocative लाञ्छिते
lāñchite
लाञ्छिते
lāñchite
लाञ्छिताः
lāñchitāḥ
Accusative लाञ्छिताम्
lāñchitām
लाञ्छिते
lāñchite
लाञ्छिताः
lāñchitāḥ
Instrumental लाञ्छितया / लाञ्छिता¹
lāñchitayā / lāñchitā¹
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छिताभिः
lāñchitābhiḥ
Dative लाञ्छितायै
lāñchitāyai
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छिताभ्यः
lāñchitābhyaḥ
Ablative लाञ्छितायाः
lāñchitāyāḥ
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छिताभ्यः
lāñchitābhyaḥ
Genitive लाञ्छितायाः
lāñchitāyāḥ
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितानाम्
lāñchitānām
Locative लाञ्छितायाम्
lāñchitāyām
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितासु
lāñchitāsu
Notes
  • ¹Vedic
Neuter a-stem declension of लाञ्छित (lāñchita)
Singular Dual Plural
Nominative लाञ्छितम्
lāñchitam
लाञ्छिते
lāñchite
लाञ्छितानि / लाञ्छिता¹
lāñchitāni / lāñchitā¹
Vocative लाञ्छित
lāñchita
लाञ्छिते
lāñchite
लाञ्छितानि / लाञ्छिता¹
lāñchitāni / lāñchitā¹
Accusative लाञ्छितम्
lāñchitam
लाञ्छिते
lāñchite
लाञ्छितानि / लाञ्छिता¹
lāñchitāni / lāñchitā¹
Instrumental लाञ्छितेन
lāñchitena
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितैः / लाञ्छितेभिः¹
lāñchitaiḥ / lāñchitebhiḥ¹
Dative लाञ्छिताय
lāñchitāya
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितेभ्यः
lāñchitebhyaḥ
Ablative लाञ्छितात्
lāñchitāt
लाञ्छिताभ्याम्
lāñchitābhyām
लाञ्छितेभ्यः
lāñchitebhyaḥ
Genitive लाञ्छितस्य
lāñchitasya
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितानाम्
lāñchitānām
Locative लाञ्छिते
lāñchite
लाञ्छितयोः
lāñchitayoḥ
लाञ्छितेषु
lāñchiteṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: लांछित (lāñchit)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.