वन्धुर

Sanskrit

Alternative scripts

Pronunciation

Noun

वन्धुर (vandhúra) n

  1. the seat of a charioteer
  2. a carriage-seat or driver's box

Declension

Neuter a-stem declension of वन्धुर (vandhúra)
Singular Dual Plural
Nominative वन्धुरम्
vandhúram
वन्धुरे
vandhúre
वन्धुराणि / वन्धुरा¹
vandhúrāṇi / vandhúrā¹
Vocative वन्धुर
vándhura
वन्धुरे
vándhure
वन्धुराणि / वन्धुरा¹
vándhurāṇi / vándhurā¹
Accusative वन्धुरम्
vandhúram
वन्धुरे
vandhúre
वन्धुराणि / वन्धुरा¹
vandhúrāṇi / vandhúrā¹
Instrumental वन्धुरेण
vandhúreṇa
वन्धुराभ्याम्
vandhúrābhyām
वन्धुरैः / वन्धुरेभिः¹
vandhúraiḥ / vandhúrebhiḥ¹
Dative वन्धुराय
vandhúrāya
वन्धुराभ्याम्
vandhúrābhyām
वन्धुरेभ्यः
vandhúrebhyaḥ
Ablative वन्धुरात्
vandhúrāt
वन्धुराभ्याम्
vandhúrābhyām
वन्धुरेभ्यः
vandhúrebhyaḥ
Genitive वन्धुरस्य
vandhúrasya
वन्धुरयोः
vandhúrayoḥ
वन्धुराणाम्
vandhúrāṇām
Locative वन्धुरे
vandhúre
वन्धुरयोः
vandhúrayoḥ
वन्धुरेषु
vandhúreṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.