वपुष

Sanskrit

Pronunciation

Noun

वपुष (vápuṣa) n

  1. marvellous beauty (dative with [ darśatá ], wonderful to look at)

Declension

Neuter a-stem declension of वपुष (vápuṣa)
Singular Dual Plural
Nominative वपुषम्
vápuṣam
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Vocative वपुष
vápuṣa
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Accusative वपुषम्
vápuṣam
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Instrumental वपुषेण
vápuṣeṇa
वपुषाभ्याम्
vápuṣābhyām
वपुषैः / वपुषेभिः¹
vápuṣaiḥ / vápuṣebhiḥ¹
Dative वपुषाय
vápuṣāya
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Ablative वपुषात्
vápuṣāt
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Genitive वपुषस्य
vápuṣasya
वपुषयोः
vápuṣayoḥ
वपुषाणाम्
vápuṣāṇām
Locative वपुषे
vápuṣe
वपुषयोः
vápuṣayoḥ
वपुषेषु
vápuṣeṣu
Notes
  • ¹Vedic

Adjective

वपुष (vápuṣa)

  1. wonderfully beautiful

Declension

Masculine a-stem declension of वपुष (vápuṣa)
Singular Dual Plural
Nominative वपुषः
vápuṣaḥ
वपुषौ
vápuṣau
वपुषाः / वपुषासः¹
vápuṣāḥ / vápuṣāsaḥ¹
Vocative वपुष
vápuṣa
वपुषौ
vápuṣau
वपुषाः / वपुषासः¹
vápuṣāḥ / vápuṣāsaḥ¹
Accusative वपुषम्
vápuṣam
वपुषौ
vápuṣau
वपुषान्
vápuṣān
Instrumental वपुषेण
vápuṣeṇa
वपुषाभ्याम्
vápuṣābhyām
वपुषैः / वपुषेभिः¹
vápuṣaiḥ / vápuṣebhiḥ¹
Dative वपुषाय
vápuṣāya
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Ablative वपुषात्
vápuṣāt
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Genitive वपुषस्य
vápuṣasya
वपुषयोः
vápuṣayoḥ
वपुषाणाम्
vápuṣāṇām
Locative वपुषे
vápuṣe
वपुषयोः
vápuṣayoḥ
वपुषेषु
vápuṣeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वपुषी (vápuṣī)
Singular Dual Plural
Nominative वपुषी
vápuṣī
वपुष्यौ / वपुषी¹
vápuṣyau / vápuṣī¹
वपुष्यः / वपुषीः¹
vápuṣyaḥ / vápuṣīḥ¹
Vocative वपुषि
vápuṣi
वपुष्यौ / वपुषी¹
vápuṣyau / vápuṣī¹
वपुष्यः / वपुषीः¹
vápuṣyaḥ / vápuṣīḥ¹
Accusative वपुषीम्
vápuṣīm
वपुष्यौ / वपुषी¹
vápuṣyau / vápuṣī¹
वपुषीः
vápuṣīḥ
Instrumental वपुष्या
vápuṣyā
वपुषीभ्याम्
vápuṣībhyām
वपुषीभिः
vápuṣībhiḥ
Dative वपुष्यै
vápuṣyai
वपुषीभ्याम्
vápuṣībhyām
वपुषीभ्यः
vápuṣībhyaḥ
Ablative वपुष्याः
vápuṣyāḥ
वपुषीभ्याम्
vápuṣībhyām
वपुषीभ्यः
vápuṣībhyaḥ
Genitive वपुष्याः
vápuṣyāḥ
वपुष्योः
vápuṣyoḥ
वपुषीणाम्
vápuṣīṇām
Locative वपुष्याम्
vápuṣyām
वपुष्योः
vápuṣyoḥ
वपुषीषु
vápuṣīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वपुष (vápuṣa)
Singular Dual Plural
Nominative वपुषम्
vápuṣam
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Vocative वपुष
vápuṣa
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Accusative वपुषम्
vápuṣam
वपुषे
vápuṣe
वपुषाणि / वपुषा¹
vápuṣāṇi / vápuṣā¹
Instrumental वपुषेण
vápuṣeṇa
वपुषाभ्याम्
vápuṣābhyām
वपुषैः / वपुषेभिः¹
vápuṣaiḥ / vápuṣebhiḥ¹
Dative वपुषाय
vápuṣāya
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Ablative वपुषात्
vápuṣāt
वपुषाभ्याम्
vápuṣābhyām
वपुषेभ्यः
vápuṣebhyaḥ
Genitive वपुषस्य
vápuṣasya
वपुषयोः
vápuṣayoḥ
वपुषाणाम्
vápuṣāṇām
Locative वपुषे
vápuṣe
वपुषयोः
vápuṣayoḥ
वपुषेषु
vápuṣeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.