वस्ति

Sanskrit

Etymology

From Proto-Indo-European *wend-tri-, see also German Wanst (belly, paunch), Old High German wanast, Latin venter (belly, womb), vēsīca (bladder).

Pronunciation

Noun

वस्ति (vastí) m

  1. bladder
  2. lower belly, abdomen
  3. pelvis

Declension

Masculine i-stem declension of वस्ति (vastí)
Singular Dual Plural
Nominative वस्तिः
vastíḥ
वस्ती
vastī́
वस्तयः
vastáyaḥ
Vocative वस्ते
váste
वस्ती
vástī
वस्तयः
vástayaḥ
Accusative वस्तिम्
vastím
वस्ती
vastī́
वस्तीन्
vastī́n
Instrumental वस्तिना / वस्त्या¹
vastínā / vastyā̀¹
वस्तिभ्याम्
vastíbhyām
वस्तिभिः
vastíbhiḥ
Dative वस्तये / वस्त्ये²
vastáye / vastyè²
वस्तिभ्याम्
vastíbhyām
वस्तिभ्यः
vastíbhyaḥ
Ablative वस्तेः / वस्त्यः²
vastéḥ / vastyàḥ²
वस्तिभ्याम्
vastíbhyām
वस्तिभ्यः
vastíbhyaḥ
Genitive वस्तेः / वस्त्यः²
vastéḥ / vastyàḥ²
वस्त्योः
vastyóḥ
वस्तीनाम्
vastīnā́m
Locative वस्तौ
vastaú
वस्त्योः
vastyóḥ
वस्तिषु
vastíṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of वस्ति (vastí)
Singular Dual Plural
Nominative वस्तिः
vastíḥ
वस्ती
vastī́
वस्तयः
vastáyaḥ
Vocative वस्ते
váste
वस्ती
vástī
वस्तयः
vástayaḥ
Accusative वस्तिम्
vastím
वस्ती
vastī́
वस्तीः
vastī́ḥ
Instrumental वस्त्या
vastyā̀
वस्तिभ्याम्
vastíbhyām
वस्तिभिः
vastíbhiḥ
Dative वस्तये / वस्त्ये¹ / वस्त्यै²
vastáye / vastyè¹ / vastyaì²
वस्तिभ्याम्
vastíbhyām
वस्तिभ्यः
vastíbhyaḥ
Ablative वस्तेः / वस्त्याः²
vastéḥ / vastyā̀ḥ²
वस्तिभ्याम्
vastíbhyām
वस्तिभ्यः
vastíbhyaḥ
Genitive वस्तेः / वस्त्याः²
vastéḥ / vastyā̀ḥ²
वस्त्योः
vastyóḥ
वस्तीनाम्
vastīnā́m
Locative वस्तौ / वस्त्याम्²
vastaú / vastyā̀m²
वस्त्योः
vastyóḥ
वस्तिषु
vastíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.