वातायन
Sanskrit
Declension
| Masculine a-stem declension of वातायन (vātāyana) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वातायनः vātāyanaḥ |
वातायनौ vātāyanau |
वातायनाः / वातायनासः¹ vātāyanāḥ / vātāyanāsaḥ¹ |
| Vocative | वातायन vātāyana |
वातायनौ vātāyanau |
वातायनाः / वातायनासः¹ vātāyanāḥ / vātāyanāsaḥ¹ |
| Accusative | वातायनम् vātāyanam |
वातायनौ vātāyanau |
वातायनान् vātāyanān |
| Instrumental | वातायनेन vātāyanena |
वातायनाभ्याम् vātāyanābhyām |
वातायनैः / वातायनेभिः¹ vātāyanaiḥ / vātāyanebhiḥ¹ |
| Dative | वातायनाय vātāyanāya |
वातायनाभ्याम् vātāyanābhyām |
वातायनेभ्यः vātāyanebhyaḥ |
| Ablative | वातायनात् vātāyanāt |
वातायनाभ्याम् vātāyanābhyām |
वातायनेभ्यः vātāyanebhyaḥ |
| Genitive | वातायनस्य vātāyanasya |
वातायनयोः vātāyanayoḥ |
वातायनानाम् vātāyanānām |
| Locative | वातायने vātāyane |
वातायनयोः vātāyanayoḥ |
वातायनेषु vātāyaneṣu |
| Notes |
| ||
| Feminine ā-stem declension of वातायना (vātāyanā) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वातायना vātāyanā |
वातायने vātāyane |
वातायनाः vātāyanāḥ |
| Vocative | वातायने vātāyane |
वातायने vātāyane |
वातायनाः vātāyanāḥ |
| Accusative | वातायनाम् vātāyanām |
वातायने vātāyane |
वातायनाः vātāyanāḥ |
| Instrumental | वातायनया / वातायना¹ vātāyanayā / vātāyanā¹ |
वातायनाभ्याम् vātāyanābhyām |
वातायनाभिः vātāyanābhiḥ |
| Dative | वातायनायै vātāyanāyai |
वातायनाभ्याम् vātāyanābhyām |
वातायनाभ्यः vātāyanābhyaḥ |
| Ablative | वातायनायाः vātāyanāyāḥ |
वातायनाभ्याम् vātāyanābhyām |
वातायनाभ्यः vātāyanābhyaḥ |
| Genitive | वातायनायाः vātāyanāyāḥ |
वातायनयोः vātāyanayoḥ |
वातायनानाम् vātāyanānām |
| Locative | वातायनायाम् vātāyanāyām |
वातायनयोः vātāyanayoḥ |
वातायनासु vātāyanāsu |
| Notes |
| ||
| Neuter a-stem declension of वातायन (vātāyana) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वातायनम् vātāyanam |
वातायने vātāyane |
वातायनानि / वातायना¹ vātāyanāni / vātāyanā¹ |
| Vocative | वातायन vātāyana |
वातायने vātāyane |
वातायनानि / वातायना¹ vātāyanāni / vātāyanā¹ |
| Accusative | वातायनम् vātāyanam |
वातायने vātāyane |
वातायनानि / वातायना¹ vātāyanāni / vātāyanā¹ |
| Instrumental | वातायनेन vātāyanena |
वातायनाभ्याम् vātāyanābhyām |
वातायनैः / वातायनेभिः¹ vātāyanaiḥ / vātāyanebhiḥ¹ |
| Dative | वातायनाय vātāyanāya |
वातायनाभ्याम् vātāyanābhyām |
वातायनेभ्यः vātāyanebhyaḥ |
| Ablative | वातायनात् vātāyanāt |
वातायनाभ्याम् vātāyanābhyām |
वातायनेभ्यः vātāyanebhyaḥ |
| Genitive | वातायनस्य vātāyanasya |
वातायनयोः vātāyanayoḥ |
वातायनानाम् vātāyanānām |
| Locative | वातायने vātāyane |
वातायनयोः vātāyanayoḥ |
वातायनेषु vātāyaneṣu |
| Notes |
| ||
Declension
| Masculine a-stem declension of वातायन (vātāyana) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वातायनः vātāyanaḥ |
वातायनौ vātāyanau |
वातायनाः / वातायनासः¹ vātāyanāḥ / vātāyanāsaḥ¹ |
| Vocative | वातायन vātāyana |
वातायनौ vātāyanau |
वातायनाः / वातायनासः¹ vātāyanāḥ / vātāyanāsaḥ¹ |
| Accusative | वातायनम् vātāyanam |
वातायनौ vātāyanau |
वातायनान् vātāyanān |
| Instrumental | वातायनेन vātāyanena |
वातायनाभ्याम् vātāyanābhyām |
वातायनैः / वातायनेभिः¹ vātāyanaiḥ / vātāyanebhiḥ¹ |
| Dative | वातायनाय vātāyanāya |
वातायनाभ्याम् vātāyanābhyām |
वातायनेभ्यः vātāyanebhyaḥ |
| Ablative | वातायनात् vātāyanāt |
वातायनाभ्याम् vātāyanābhyām |
वातायनेभ्यः vātāyanebhyaḥ |
| Genitive | वातायनस्य vātāyanasya |
वातायनयोः vātāyanayoḥ |
वातायनानाम् vātāyanānām |
| Locative | वातायने vātāyane |
वातायनयोः vātāyanayoḥ |
वातायनेषु vātāyaneṣu |
| Notes |
| ||
Noun
वातायन • (vātāyana) n
- window
- षट् वातायनानि सन्ति।
- ṣaṭ vātāyanāni santi.
- There are six windows.
- कृपया वातायनस्य उद्घाटनं कृत्वा धूमपानं करोतु।
- kṛpayā vātāyanasya udghāṭanaṃ kṛtvā dhūmapānaṃ karotu.
- Please smoke after opening the window. (Lit. Please smoke after doing opening of the window.)
- portico
- balcony
- terrace on the roof of house.
- airhole
- wind-passage
- loophole
Declension
| Neuter a-stem declension of वातायन (vātāyana) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वातायनम् vātāyanam |
वातायने vātāyane |
वातायनानि / वातायना¹ vātāyanāni / vātāyanā¹ |
| Vocative | वातायन vātāyana |
वातायने vātāyane |
वातायनानि / वातायना¹ vātāyanāni / vātāyanā¹ |
| Accusative | वातायनम् vātāyanam |
वातायने vātāyane |
वातायनानि / वातायना¹ vātāyanāni / vātāyanā¹ |
| Instrumental | वातायनेन vātāyanena |
वातायनाभ्याम् vātāyanābhyām |
वातायनैः / वातायनेभिः¹ vātāyanaiḥ / vātāyanebhiḥ¹ |
| Dative | वातायनाय vātāyanāya |
वातायनाभ्याम् vātāyanābhyām |
वातायनेभ्यः vātāyanebhyaḥ |
| Ablative | वातायनात् vātāyanāt |
वातायनाभ्याम् vātāyanābhyām |
वातायनेभ्यः vātāyanebhyaḥ |
| Genitive | वातायनस्य vātāyanasya |
वातायनयोः vātāyanayoḥ |
वातायनानाम् vātāyanānām |
| Locative | वातायने vātāyane |
वातायनयोः vātāyanayoḥ |
वातायनेषु vātāyaneṣu |
| Notes |
| ||
Declension
| Masculine a-stem declension of वातायन (vātāyana) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वातायनः vātāyanaḥ |
वातायनौ vātāyanau |
वातायनाः / वातायनासः¹ vātāyanāḥ / vātāyanāsaḥ¹ |
| Vocative | वातायन vātāyana |
वातायनौ vātāyanau |
वातायनाः / वातायनासः¹ vātāyanāḥ / vātāyanāsaḥ¹ |
| Accusative | वातायनम् vātāyanam |
वातायनौ vātāyanau |
वातायनान् vātāyanān |
| Instrumental | वातायनेन vātāyanena |
वातायनाभ्याम् vātāyanābhyām |
वातायनैः / वातायनेभिः¹ vātāyanaiḥ / vātāyanebhiḥ¹ |
| Dative | वातायनाय vātāyanāya |
वातायनाभ्याम् vātāyanābhyām |
वातायनेभ्यः vātāyanebhyaḥ |
| Ablative | वातायनात् vātāyanāt |
वातायनाभ्याम् vātāyanābhyām |
वातायनेभ्यः vātāyanebhyaḥ |
| Genitive | वातायनस्य vātāyanasya |
वातायनयोः vātāyanayoḥ |
वातायनानाम् vātāyanānām |
| Locative | वातायने vātāyane |
वातायनयोः vātāyanayoḥ |
वातायनेषु vātāyaneṣu |
| Notes |
| ||
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.