वानर
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /ʋɑː.nəɾ/, [ʋäː.n̪əɾ]
Declension
Declension of वानर (masc cons-stem)
| singular | plural | |
|---|---|---|
| direct | वानर vānar |
वानर vānar |
| oblique | वानर vānar |
वानरों vānarõ |
| vocative | वानर vānar |
वानरो vānaro |
References
- Turner, Ralph Lilley (1969–1985), “vānara”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
Marathi
Etymology
| नपुसकलिंग (napusakliṅga): वानर n (vānar) |
| स्त्रीलिंग (strīliṅga): वानरी f (vānrī) |
Pronunciation
- IPA(key): /ʋa.nəɾ/
See also
- वानरी (vānrī, “female monkey”) f (more common) and वानरीण (vānrīṇ, “female monkey”) f (less common)
References
- Molesworth, James Thomas (1857), “वानर”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
- Turner, Ralph Lilley (1969–1985), “vānara”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
Pali
Alternative forms
Declension
Declension table of "वानर" (masculine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | वानरो (vānaro) | वानरा (vānarā) |
| Accusative (second) | वानरं (vānaraṃ) | वानरे (vānare) |
| Instrumental (third) | वानरेन (vānarena) | वानरेहि (vānarehi) or वानरेभि (vānarebhi) |
| Dative (fourth) | वानरस्स (vānarassa) or वानराय (vānarāya) or वानरत्थं (vānaratthaṃ) | वानरानं (vānarānaṃ) |
| Ablative (fifth) | वानरस्मा (vānarasmā) or वानरम्हा (vānaramhā) or वानरा (vānarā) | वानरेहि (vānarehi) or वानरेभि (vānarebhi) |
| Genitive (sixth) | वानरस्स (vānarassa) | वानरानं (vānarānaṃ) |
| Locative (seventh) | वानरस्मिं (vānarasmiṃ) or वानरम्हि (vānaramhi) or वानरे (vānare) | वानरेसु (vānaresu) |
| Vocative (calling) | वानर (vānara) | वानरा (vānarā) |
Sanskrit
Etymology
Compound of वान (vāna, vriddhi of वन (vana, “forest”)) + नर (nara, “man”). Cognate to Pashto ونهنر (wëna-nar, "woodsman").
Noun
वानर • (vānara) m
- monkey; any such ape
- c. 400 BCE, Mahābhārata 1.60.7:
- राक्षसास्तु पुलस्तयस्य वानरा किंनरास्तथा ।
यक्षाश्च मनुजव्याघ्र पुत्रास्तस्य च धीमतः ।
पुलहस्य मृगाः सिंहा व्याघ्राः किंपुरुषास्तथा ॥- rākṣasāstu pulastayasya vānarā kiṃnarāstathā .
yakṣāśca manujavyāghra putrāstasya ca dhīmataḥ .
pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣāstathā .
- rākṣasāstu pulastayasya vānarā kiṃnarāstathā .
- राक्षसास्तु पुलस्तयस्य वानरा किंनरास्तथा ।
- c. 800 CE – 1100, Agni Purāṇa 8.8:
- इत्युक्तवा स गतो रामं नत्वोवाच हरीश्वरः ।
आनीता वानराः सर्वे सीतायाश च गवेषणे ॥- ityuktavā sa gato rāmaṃ natvovāca harīśvaraḥ .
ānītā vānarāḥ sarve sītāyāśa ca gaveṣaṇe .
- ityuktavā sa gato rāmaṃ natvovāca harīśvaraḥ .
- इत्युक्तवा स गतो रामं नत्वोवाच हरीश्वरः ।
Declension
| Masculine a-stem declension of वानर (vānara) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वानरः vānaraḥ |
वानरौ vānarau |
वानराः / वानरासः¹ vānarāḥ / vānarāsaḥ¹ |
| Vocative | वानर vānara |
वानरौ vānarau |
वानराः / वानरासः¹ vānarāḥ / vānarāsaḥ¹ |
| Accusative | वानरम् vānaram |
वानरौ vānarau |
वानरान् vānarān |
| Instrumental | वानरेण vānareṇa |
वानराभ्याम् vānarābhyām |
वानरैः / वानरेभिः¹ vānaraiḥ / vānarebhiḥ¹ |
| Dative | वानराय vānarāya |
वानराभ्याम् vānarābhyām |
वानरेभ्यः vānarebhyaḥ |
| Ablative | वानरात् vānarāt |
वानराभ्याम् vānarābhyām |
वानरेभ्यः vānarebhyaḥ |
| Genitive | वानरस्य vānarasya |
वानरयोः vānarayoḥ |
वानराणाम् vānarāṇām |
| Locative | वानरे vānare |
वानरयोः vānarayoḥ |
वानरेषु vānareṣu |
| Notes |
| ||
Declension
| Masculine a-stem declension of वानर (vānara) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वानरः vānaraḥ |
वानरौ vānarau |
वानराः / वानरासः¹ vānarāḥ / vānarāsaḥ¹ |
| Vocative | वानर vānara |
वानरौ vānarau |
वानराः / वानरासः¹ vānarāḥ / vānarāsaḥ¹ |
| Accusative | वानरम् vānaram |
वानरौ vānarau |
वानरान् vānarān |
| Instrumental | वानरेण vānareṇa |
वानराभ्याम् vānarābhyām |
वानरैः / वानरेभिः¹ vānaraiḥ / vānarebhiḥ¹ |
| Dative | वानराय vānarāya |
वानराभ्याम् vānarābhyām |
वानरेभ्यः vānarebhyaḥ |
| Ablative | वानरात् vānarāt |
वानराभ्याम् vānarābhyām |
वानरेभ्यः vānarebhyaḥ |
| Genitive | वानरस्य vānarasya |
वानरयोः vānarayoḥ |
वानराणाम् vānarāṇām |
| Locative | वानरे vānare |
वानरयोः vānarayoḥ |
वानरेषु vānareṣu |
| Notes |
| ||
| Feminine ā-stem declension of वानरा (vānarā) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वानरा vānarā |
वानरे vānare |
वानराः vānarāḥ |
| Vocative | वानरे vānare |
वानरे vānare |
वानराः vānarāḥ |
| Accusative | वानराम् vānarām |
वानरे vānare |
वानराः vānarāḥ |
| Instrumental | वानरया / वानरा¹ vānarayā / vānarā¹ |
वानराभ्याम् vānarābhyām |
वानराभिः vānarābhiḥ |
| Dative | वानरायै vānarāyai |
वानराभ्याम् vānarābhyām |
वानराभ्यः vānarābhyaḥ |
| Ablative | वानरायाः vānarāyāḥ |
वानराभ्याम् vānarābhyām |
वानराभ्यः vānarābhyaḥ |
| Genitive | वानरायाः vānarāyāḥ |
वानरयोः vānarayoḥ |
वानराणाम् vānarāṇām |
| Locative | वानरायाम् vānarāyām |
वानरयोः vānarayoḥ |
वानरासु vānarāsu |
| Notes |
| ||
| Neuter a-stem declension of वानर (vānara) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वानरम् vānaram |
वानरे vānare |
वानराणि / वानरा¹ vānarāṇi / vānarā¹ |
| Vocative | वानर vānara |
वानरे vānare |
वानराणि / वानरा¹ vānarāṇi / vānarā¹ |
| Accusative | वानरम् vānaram |
वानरे vānare |
वानराणि / वानरा¹ vānarāṇi / vānarā¹ |
| Instrumental | वानरेण vānareṇa |
वानराभ्याम् vānarābhyām |
वानरैः / वानरेभिः¹ vānaraiḥ / vānarebhiḥ¹ |
| Dative | वानराय vānarāya |
वानराभ्याम् vānarābhyām |
वानरेभ्यः vānarebhyaḥ |
| Ablative | वानरात् vānarāt |
वानराभ्याम् vānarābhyām |
वानरेभ्यः vānarebhyaḥ |
| Genitive | वानरस्य vānarasya |
वानरयोः vānarayoḥ |
वानराणाम् vānarāṇām |
| Locative | वानरे vānare |
वानरयोः vānarayoḥ |
वानरेषु vānareṣu |
| Notes |
| ||
Descendants
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.