वार्षिक

Hindi

Etymology

Borrowed from Sanskrit वार्षिक (vārṣika), equal to वर्ष (varṣ, year) + -इक (-ik).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋɑːɾ.ʂɪk/, [ʋäːɾ.ʃɪk]

Adjective

वार्षिक (vārṣik) (indeclinable)

  1. annual, yearly (occurring once every year)

Sanskrit

Pronunciation

Etymology 1

From वर्षा (varṣā, rain) + -इक (-ika).

Adjective

वार्षिक (vārṣika)

  1. belonging to the rainy-season, rainy
  2. growing in the rainy season or fit for or suited to it
  3. having water only during the rains (as a river)
  4. versed in calculating the rainy season
Declension
Masculine a-stem declension of वार्षिक (vārṣika)
Singular Dual Plural
Nominative वार्षिकः
vārṣikaḥ
वार्षिकौ
vārṣikau
वार्षिकाः / वार्षिकासः¹
vārṣikāḥ / vārṣikāsaḥ¹
Vocative वार्षिक
vārṣika
वार्षिकौ
vārṣikau
वार्षिकाः / वार्षिकासः¹
vārṣikāḥ / vārṣikāsaḥ¹
Accusative वार्षिकम्
vārṣikam
वार्षिकौ
vārṣikau
वार्षिकान्
vārṣikān
Instrumental वार्षिकेण
vārṣikeṇa
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकैः / वार्षिकेभिः¹
vārṣikaiḥ / vārṣikebhiḥ¹
Dative वार्षिकाय
vārṣikāya
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Ablative वार्षिकात्
vārṣikāt
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Genitive वार्षिकस्य
vārṣikasya
वार्षिकयोः
vārṣikayoḥ
वार्षिकाणाम्
vārṣikāṇām
Locative वार्षिके
vārṣike
वार्षिकयोः
vārṣikayoḥ
वार्षिकेषु
vārṣikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वार्षिकी (vārṣikī)
Singular Dual Plural
Nominative वार्षिकी
vārṣikī
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिक्यः / वार्षिकीः¹
vārṣikyaḥ / vārṣikīḥ¹
Vocative वार्षिकि
vārṣiki
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिक्यः / वार्षिकीः¹
vārṣikyaḥ / vārṣikīḥ¹
Accusative वार्षिकीम्
vārṣikīm
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिकीः
vārṣikīḥ
Instrumental वार्षिक्या
vārṣikyā
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभिः
vārṣikībhiḥ
Dative वार्षिक्यै
vārṣikyai
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभ्यः
vārṣikībhyaḥ
Ablative वार्षिक्याः
vārṣikyāḥ
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभ्यः
vārṣikībhyaḥ
Genitive वार्षिक्याः
vārṣikyāḥ
वार्षिक्योः
vārṣikyoḥ
वार्षिकीणाम्
vārṣikīṇām
Locative वार्षिक्याम्
vārṣikyām
वार्षिक्योः
vārṣikyoḥ
वार्षिकीषु
vārṣikīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वार्षिक (vārṣika)
Singular Dual Plural
Nominative वार्षिकम्
vārṣikam
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Vocative वार्षिक
vārṣika
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Accusative वार्षिकम्
vārṣikam
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Instrumental वार्षिकेण
vārṣikeṇa
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकैः / वार्षिकेभिः¹
vārṣikaiḥ / vārṣikebhiḥ¹
Dative वार्षिकाय
vārṣikāya
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Ablative वार्षिकात्
vārṣikāt
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Genitive वार्षिकस्य
vārṣikasya
वार्षिकयोः
vārṣikayoḥ
वार्षिकाणाम्
vārṣikāṇām
Locative वार्षिके
vārṣike
वार्षिकयोः
vārṣikayoḥ
वार्षिकेषु
vārṣikeṣu
Notes
  • ¹Vedic

Etymology 2

From वर्ष (varṣa, year) + -इक (-ika).

Adjective

वार्षिक (vārṣika)

  1. yearly, annual
  2. a river, the water of which lasts the whole year and does not dry up in the hot season
  3. sufficient or lasting for a year
  4. lasting a certain number of years, being so many years old
Declension
Masculine a-stem declension of वार्षिक (vārṣika)
Singular Dual Plural
Nominative वार्षिकः
vārṣikaḥ
वार्षिकौ
vārṣikau
वार्षिकाः / वार्षिकासः¹
vārṣikāḥ / vārṣikāsaḥ¹
Vocative वार्षिक
vārṣika
वार्षिकौ
vārṣikau
वार्षिकाः / वार्षिकासः¹
vārṣikāḥ / vārṣikāsaḥ¹
Accusative वार्षिकम्
vārṣikam
वार्षिकौ
vārṣikau
वार्षिकान्
vārṣikān
Instrumental वार्षिकेण
vārṣikeṇa
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकैः / वार्षिकेभिः¹
vārṣikaiḥ / vārṣikebhiḥ¹
Dative वार्षिकाय
vārṣikāya
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Ablative वार्षिकात्
vārṣikāt
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Genitive वार्षिकस्य
vārṣikasya
वार्षिकयोः
vārṣikayoḥ
वार्षिकाणाम्
vārṣikāṇām
Locative वार्षिके
vārṣike
वार्षिकयोः
vārṣikayoḥ
वार्षिकेषु
vārṣikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वार्षिकी (vārṣikī)
Singular Dual Plural
Nominative वार्षिकी
vārṣikī
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिक्यः / वार्षिकीः¹
vārṣikyaḥ / vārṣikīḥ¹
Vocative वार्षिकि
vārṣiki
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिक्यः / वार्षिकीः¹
vārṣikyaḥ / vārṣikīḥ¹
Accusative वार्षिकीम्
vārṣikīm
वार्षिक्यौ / वार्षिकी¹
vārṣikyau / vārṣikī¹
वार्षिकीः
vārṣikīḥ
Instrumental वार्षिक्या
vārṣikyā
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभिः
vārṣikībhiḥ
Dative वार्षिक्यै
vārṣikyai
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभ्यः
vārṣikībhyaḥ
Ablative वार्षिक्याः
vārṣikyāḥ
वार्षिकीभ्याम्
vārṣikībhyām
वार्षिकीभ्यः
vārṣikībhyaḥ
Genitive वार्षिक्याः
vārṣikyāḥ
वार्षिक्योः
vārṣikyoḥ
वार्षिकीणाम्
vārṣikīṇām
Locative वार्षिक्याम्
vārṣikyām
वार्षिक्योः
vārṣikyoḥ
वार्षिकीषु
vārṣikīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वार्षिक (vārṣika)
Singular Dual Plural
Nominative वार्षिकम्
vārṣikam
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Vocative वार्षिक
vārṣika
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Accusative वार्षिकम्
vārṣikam
वार्षिके
vārṣike
वार्षिकाणि / वार्षिका¹
vārṣikāṇi / vārṣikā¹
Instrumental वार्षिकेण
vārṣikeṇa
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकैः / वार्षिकेभिः¹
vārṣikaiḥ / vārṣikebhiḥ¹
Dative वार्षिकाय
vārṣikāya
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Ablative वार्षिकात्
vārṣikāt
वार्षिकाभ्याम्
vārṣikābhyām
वार्षिकेभ्यः
vārṣikebhyaḥ
Genitive वार्षिकस्य
vārṣikasya
वार्षिकयोः
vārṣikayoḥ
वार्षिकाणाम्
vārṣikāṇām
Locative वार्षिके
vārṣike
वार्षिकयोः
vārṣikayoḥ
वार्षिकेषु
vārṣikeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.