विद्वस्

Sanskrit

Etymology

Perfect participle from the root विद् (vid, to know, find).

Pronunciation

Adjective

विद्वस् (vidvas)

  1. one who knows, knower, understanding, learned, intelligent, wise, mindful of, familiar with, skilled in

Declension

Masculine as-stem declension of विद्वस् (vidvas)
Singular Dual Plural
Nominative विद्वान्
vidvān
विद्वांसौ
vidvāṃsau
विद्वांसः
vidvāṃsaḥ
Vocative विद्वन्
vidvan
विद्वांसौ
vidvāṃsau
विद्वांसः
vidvāṃsaḥ
Accusative विद्वांसम्
vidvāṃsam
विद्वांसौ
vidvāṃsau
विदुष
viduṣa
Instrumental विदुषा
viduṣā
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भिः
vidvadbhiḥ
Dative विदुषे
viduṣe
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भ्यः
vidvadbhyaḥ
Ablative विदुषः
viduṣaḥ
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भ्यः
vidvadbhyaḥ
Genitive विदुषः
viduṣaḥ
विदुषोः
viduṣoḥ
विदुषाम्
viduṣām
Locative विदुषि
viduṣi
विदुषोः
viduṣoḥ
विद्वत्सु
vidvatsu
Feminine ī-stem declension of विदुषी (viduṣī)
Singular Dual Plural
Nominative विदुषी
viduṣī
विदुष्यौ / विदुषी¹
viduṣyau / viduṣī¹
विदुष्यः / विदुषीः¹
viduṣyaḥ / viduṣīḥ¹
Vocative विदुषि
viduṣi
विदुष्यौ / विदुषी¹
viduṣyau / viduṣī¹
विदुष्यः / विदुषीः¹
viduṣyaḥ / viduṣīḥ¹
Accusative विदुषीम्
viduṣīm
विदुष्यौ / विदुषी¹
viduṣyau / viduṣī¹
विदुषीः
viduṣīḥ
Instrumental विदुष्या
viduṣyā
विदुषीभ्याम्
viduṣībhyām
विदुषीभिः
viduṣībhiḥ
Dative विदुष्यै
viduṣyai
विदुषीभ्याम्
viduṣībhyām
विदुषीभ्यः
viduṣībhyaḥ
Ablative विदुष्याः
viduṣyāḥ
विदुषीभ्याम्
viduṣībhyām
विदुषीभ्यः
viduṣībhyaḥ
Genitive विदुष्याः
viduṣyāḥ
विदुष्योः
viduṣyoḥ
विदुषीणाम्
viduṣīṇām
Locative विदुष्याम्
viduṣyām
विदुष्योः
viduṣyoḥ
विदुषीषु
viduṣīṣu
Notes
  • ¹Vedic

Noun

विद्वस् (vidvas) m (feminine विदुषी)

  1. a wise man, sage, seer

Declension

Masculine as-stem declension of विद्वस् (vidvás)
Singular Dual Plural
Nominative विद्वान्
vidvān
विद्वांसौ
vidvāṃsau
विद्वांसः
vidvāṃsaḥ
Vocative विद्वन्
vidvan
विद्वांसौ
vidvāṃsau
विद्वांसः
vidvāṃsaḥ
Accusative विद्वांसम्
vidvāṃsam
विद्वांसौ
vidvāṃsau
विदुष
viduṣa
Instrumental विदुषा
viduṣā
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भिः
vidvadbhiḥ
Dative विदुषे
viduṣe
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भ्यः
vidvadbhyaḥ
Ablative विदुषः
viduṣaḥ
विद्वद्भ्याम
vidvadbhyāma
विद्वद्भ्यः
vidvadbhyaḥ
Genitive विदुषः
viduṣaḥ
विदुषोः
viduṣoḥ
विदुषाम्
viduṣām
Locative विदुषि
viduṣi
विदुषोः
viduṣoḥ
विद्वत्सु
vidvatsu

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.