वीतभी

Sanskrit

Pronunciation

Adjective

वीतभी (vītabhī́)

  1. free from fear, intrepid

Declension

Masculine ī-stem declension of वीतभी (vītabhī́)
Singular Dual Plural
Nominative वीतभी
vītabhī́
वीतभ्यौ / वीतभी¹
vītabhyaù / vītabhī́¹
वीतभ्यः / वीतभीः¹
vītabhyàḥ / vītabhī́ḥ¹
Vocative वीतभि
vī́tabhi
वीतभ्यौ / वीतभी¹
vī́tabhyau / vītabhī́¹
वीतभ्यः / वीतभीः¹
vī́tabhyaḥ / vī́tabhīḥ¹
Accusative वीतभीम्
vītabhī́m
वीतभ्यौ / वीतभी¹
vītabhyaù / vītabhī́¹
वीतभीः
vītabhī́ḥ
Instrumental वीतभ्या
vītabhyā̀
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभिः
vītabhī́bhiḥ
Dative वीतभ्यै
vītabhyaì
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभ्यः
vītabhī́bhyaḥ
Ablative वीतभ्याः
vītabhyā̀ḥ
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभ्यः
vītabhī́bhyaḥ
Genitive वीतभ्याः
vītabhyā̀ḥ
वीतभ्योः
vītabhyòḥ
वीतभीनाम्
vītabhī́nām
Locative वीतभ्याम्
vītabhyā̀m
वीतभ्योः
vītabhyòḥ
वीतभीषु
vītabhī́ṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of वीतभी (vītabhī́)
Singular Dual Plural
Nominative वीतभी
vītabhī́
वीतभ्यौ / वीतभी¹
vītabhyaù / vītabhī́¹
वीतभ्यः / वीतभीः¹
vītabhyàḥ / vītabhī́ḥ¹
Vocative वीतभि
vī́tabhi
वीतभ्यौ / वीतभी¹
vī́tabhyau / vītabhī́¹
वीतभ्यः / वीतभीः¹
vī́tabhyaḥ / vī́tabhīḥ¹
Accusative वीतभीम्
vītabhī́m
वीतभ्यौ / वीतभी¹
vītabhyaù / vītabhī́¹
वीतभीः
vītabhī́ḥ
Instrumental वीतभ्या
vītabhyā̀
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभिः
vītabhī́bhiḥ
Dative वीतभ्यै
vītabhyaì
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभ्यः
vītabhī́bhyaḥ
Ablative वीतभ्याः
vītabhyā̀ḥ
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभ्यः
vītabhī́bhyaḥ
Genitive वीतभ्याः
vītabhyā̀ḥ
वीतभ्योः
vītabhyòḥ
वीतभीनाम्
vītabhī́nām
Locative वीतभ्याम्
vītabhyā̀m
वीतभ्योः
vītabhyòḥ
वीतभीषु
vītabhī́ṣu
Notes
  • ¹Vedic
Neuter ī-stem declension of वीतभी (vītabhī́)
Singular Dual Plural
Nominative वीतभी
vītabhī́
वीतभ्यौ / वीतभी¹
vītabhyaù / vītabhī́¹
वीतभ्यः / वीतभीः¹
vītabhyàḥ / vītabhī́ḥ¹
Vocative वीतभि
vī́tabhi
वीतभ्यौ / वीतभी¹
vī́tabhyau / vītabhī́¹
वीतभ्यः / वीतभीः¹
vī́tabhyaḥ / vī́tabhīḥ¹
Accusative वीतभीम्
vītabhī́m
वीतभ्यौ / वीतभी¹
vītabhyaù / vītabhī́¹
वीतभीः
vītabhī́ḥ
Instrumental वीतभ्या
vītabhyā̀
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभिः
vītabhī́bhiḥ
Dative वीतभ्यै
vītabhyaì
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभ्यः
vītabhī́bhyaḥ
Ablative वीतभ्याः
vītabhyā̀ḥ
वीतभीभ्याम्
vītabhī́bhyām
वीतभीभ्यः
vītabhī́bhyaḥ
Genitive वीतभ्याः
vītabhyā̀ḥ
वीतभ्योः
vītabhyòḥ
वीतभीनाम्
vītabhī́nām
Locative वीतभ्याम्
vītabhyā̀m
वीतभ्योः
vītabhyòḥ
वीतभीषु
vītabhī́ṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.