वृकी

Sanskrit

Pronunciation

Noun

वृकी (vṛkī́) f

  1. a she-wolf

Declension

Feminine ī-stem declension of वृकी (vṛkī́)
Singular Dual Plural
Nominative वृकी
vṛkī́
वृक्यौ / वृकी¹
vṛkyaù / vṛkī́¹
वृक्यः / वृकीः¹
vṛkyàḥ / vṛkī́ḥ¹
Vocative वृकि
vṛ́ki
वृक्यौ / वृकी¹
vṛ́kyau / vṛkī́¹
वृक्यः / वृकीः¹
vṛ́kyaḥ / vṛ́kīḥ¹
Accusative वृकीम्
vṛkī́m
वृक्यौ / वृकी¹
vṛkyaù / vṛkī́¹
वृकीः
vṛkī́ḥ
Instrumental वृक्या
vṛkyā̀
वृकीभ्याम्
vṛkī́bhyām
वृकीभिः
vṛkī́bhiḥ
Dative वृक्यै
vṛkyaì
वृकीभ्याम्
vṛkī́bhyām
वृकीभ्यः
vṛkī́bhyaḥ
Ablative वृक्याः
vṛkyā̀ḥ
वृकीभ्याम्
vṛkī́bhyām
वृकीभ्यः
vṛkī́bhyaḥ
Genitive वृक्याः
vṛkyā̀ḥ
वृक्योः
vṛkyòḥ
वृकीणाम्
vṛkī́ṇām
Locative वृक्याम्
vṛkyā̀m
वृक्योः
vṛkyòḥ
वृकीषु
vṛkī́ṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.